श्रीभुवनेश्वरीत्रिशतीनामावलिः

श्रीभुवनेश्वरीत्रिशतीनामावलिः

अस्य श्रीभुवनेश्वरी त्रिशतीमालामहामन्त्रस्य सदाशिवऋषिः, अनुष्टुप्छन्दः, भुवनेश्वरी देवता, लज्जा बीजम्, कमला शक्तिः वाग्भवं कीलकं सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः - ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतल-कर पृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ ह्रां हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । ह्रैं कवचाय हुं । ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानं - आद्यामशेषजननीमरविन्दयोनेः विष्णोः शिवस्य वपुः प्रतिपादयित्रीं सृष्टि स्थिति । क्षयकरीं जगतां त्रयाणां ध्याये हृदा विमलयान्वहमम्बिके त्वाम् ॥ पञ्चपूजा - ॐ लं पृथिव्यात्मने गन्धान् धारयामि । अं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपं आग्रपयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥ अथ श्रीभुवनेश्वरीत्रिशतीनामावलिः । ॐ ह्रीङ्कार प्रणवाकारायै नमः । ॐ ह्रीङ्कार प्रणवात्मिकायै नमः । ॐ ह्रीङ्कार पीठमध्यस्थायै नमः । ॐ ह्रीङ्कार प्रणवार्थदायै नमः । ॐ ह्रीङ्कार पद्मनिलयायै नमः । ॐ ह्रीङ्कारार्णव नाडिकायै नमः । ॐ ह्रीङ्कार भालतिलकायै नमः । ॐ ह्रीङ्कार मुखलोचनायै नमः । ॐ ह्रीङ्कार लोचनान्तस्थायै नमः । ॐ ह्रीङ्कार गृहदीपिकायै नमः । ॐ ह्रीङ्कार वक्त्ररसनायै नमः । ॐ ह्रीङ्कार तरुकोमळायै नमः । ॐ ह्रीङ्कार दन्तिनिलयायै नमः । ॐ ह्रीङ्कार शशिशीतलायै नमः । ॐ ह्रीङ्कार तुरगारूढायै नमः । ॐ ह्रीङ्कार पुरवासिन्यै नमः । ॐ ह्रीङ्कार वनमध्यस्थायै नमः । ॐ ह्रीङ्कार वनकेसरिण्यै नमः । ॐ ह्रीङ्कार वनसञ्चारिण्यै नमः । ॐ ह्रीङ्कार वनकुञ्जर्यै नमः । २० ॐ ह्रीङ्कार शैलनिलयायै नमः । ॐ ह्रीङ्कार गृहवासिन्यै नमः । ॐ ह्रीङ्कार रससारज्ञायै नमः । ॐ ह्रीङ्कार कुचकञ्चुकायै नमः । ॐ ह्रीङ्कार नासाभरणायै नमः । ॐ ह्रीङ्काराम्बुजचञ्चलायै नमः । ॐ ह्रीङ्कार नासिकाश्वासायै नमः । ॐ ह्रीङ्कार करकङ्कणायै नमः । ॐ ह्रीङ्कार वृक्षकुसुमायै नमः । ॐ ह्रीङ्कार तरुपल्लवायै नमः । ॐ ह्रीङ्कार पुष्पसौरभ्यायै नमः । ॐ ह्रीङ्कार मणिभूषणायै नमः । ॐ ह्रीङ्कार मन्त्रफलदायै नमः । ॐ ह्रीङ्कार फलरूपिण्यै नमः । ॐ ह्रीङ्कार फलसारज्ञायै नमः । ॐ ह्रीङ्कार गृहमङ्गळायै नमः । ॐ ह्रीङ्कार मेघसलिलायै नमः । ॐ ह्रीङ्काराम्बरनिर्मलायै नमः । ॐ ह्रीङ्कार मेरुनिलयायै नमः । ॐ ह्रीङ्कार जपमालिकायै नमः । ४० ॐ ह्रीङ्कार हारपदकायै नमः । ॐ ह्रीङ्कार हारभूषणायै नमः । ॐ ह्रीङ्कार हृदयान्तस्थायै नमः । ॐ ह्रीङ्कारार्णवमौक्तिकायै नमः । ॐ ह्रीङ्कार यज्ञनिलयायै नमः । ॐ ह्रीङ्कार हिमशैलजायै नमः । ॐ ह्रीङ्कार मधुमाधुर्यायै नमः । ॐ ह्रीङ्कार भुविसंस्थितायै नमः । ॐ ह्रीङ्कार दर्पणान्तस्थायै नमः । ॐ ह्रीङ्कार द्रुमवासिन्यै नमः । ॐ ह्रीङ्कार विद्रुमलतायै नमः । ॐ ह्रीङ्कार गृहवासिन्यै नमः । ॐ ह्रीङ्कार हृदयानन्दायै नमः । ॐ ह्रीङ्कार रससंस्थितायै नमः । ॐ ह्रीङ्कार मुखलावण्यायै नमः । ॐ ह्रीङ्कार पदनूपुरायै नमः । ॐ ह्रीङ्कार मञ्चशयनायै नमः । ॐ ह्रीङ्कार पदसञ्चारायै नमः । ॐ ह्रीङ्कार नादश्रवणायै नमः । ॐ ह्रीङ्कार शुकभाषिण्यै नमः । ६० ॐ ह्रीङ्कार पादुकाऽऽरूढायै नमः । ॐ ह्रीङ्कार मृगलोचनायै नमः । ॐ ह्रीङ्कार रथशिखरायै नमः । ॐ ह्रीङ्कार पयसां निधये नमः । ॐ ह्रीङ्कार बिन्दुनादज्ञायै नमः । ॐ ह्रीङ्कार रथपट्टिकायै नमः । ॐ ह्रीङ्कार रथसारथ्यै नमः । ॐ ह्रीङ्कार रथनिर्मितायै नमः । ॐ ह्रीङ्कार पादविजयायै नमः । ॐ ह्रीङ्कारानल संस्थितायै नमः । ॐ ह्रीङ्कार जगदाधारायै नमः । ॐ ह्रीङ्कार क्षितरक्षणायै नमः । ॐ ह्रीङ्कार हेमप्रतिमायै नमः । ॐ ह्रीङ्कार करपङ्कजायै नमः । ॐ ह्रीङ्कार ज्ञानविज्ञानायै नमः । ॐ ह्रीङ्कार शुकवाहनायै नमः । ॐ ह्रीङ्कार गात्रालङ्कारायै नमः । ॐ ह्रीङ्कार मनुसिद्धिदायै नमः । ॐ ह्रीङ्कार पञ्जरशुकायै नमः । ॐ ह्रीङ्कार परतत्परायै नमः । ८० ॐ ह्रीङ्कार जपसुप्रीतायै नमः । ॐ ह्रीङ्कार सदसिस्थितायै नमः । ॐ ह्रीङ्कार कूपसलिलायै नमः । ॐ ह्रीङ्कार मृगवाहनायै नमः । ॐ ह्रीङ्कार स्वर्गसोपानायै नमः । ॐ ह्रीङ्कार भ्रूसुमध्यकायै नमः । ॐ ह्रीङ्कार मुक्ताफलदायै नमः । ॐ ह्रीङ्कारोदकनिर्मलायै नमः । ॐ ह्रीङ्कार किङ्किणीनादायै नमः । ॐ ह्रीङ्कार कुसुमार्चितायै नमः । ॐ ह्रीङ्कार कर्णिकासक्तायै नमः । ॐ ह्रीङ्काराङ्गकयौवनायै नमः । ॐ ह्रीङ्कार मन्दिरान्तस्थायै नमः । ॐ ह्रीङ्कार मनुनिश्चलाय यै नमः । ॐ ह्रीङ्कार पुष्पभ्रमरायै नमः । ॐ ह्रीङ्कार तरुशारिकायै नमः । ॐ ह्रीङ्कार कण्ठाभरणायै नमः । ॐ ह्रीङ्कार ज्ञानलोचनायै नमः । ॐ ह्रीङ्कार हंसगमनायै नमः । ॐ ह्रीङ्कार मणिदीधितिकायै नमः । १०० ॐ ह्रीङ्कार कनकशोभायै नमः । ॐ ह्रीङ्कार कमलार्चितायै नमः । ॐ ह्रीङ्कार हिमशैलस्थायै नमः । ॐ ह्रीङ्कार क्षितिपालिन्यै नमः । ॐ ह्रीङ्कार तरुमूलस्थायै नमः । ॐ ह्रीङ्कार कमलेन्दिरायै नमः । ॐ ह्रीङ्कार मन्त्रसामर्थ्यायै नमः । ॐ ह्रीङ्कार गुणनिर्मलायै नमः । ॐ ह्रीङ्कार विद्याप्रकटायै नमः । ॐ ह्रीङ्कार ध्यानधारिण्यै नमः । ॐ ह्रीङ्कार गीतश्रवणायै नमः । ॐ ह्रीङ्कार गिरिसंस्थितायै नमः । ॐ ह्रीङ्कार विद्यासुभगायै नमः । ॐ ह्रीङ्कार ललनाशुभायै नमः । ॐ ह्रीङ्कार विद्याश्रवणायै नमः । ॐ ह्रीङ्कार विधिबोधनायै नमः । ॐ ह्रीङ्कार हस्तिगमनायै नमः । ॐ ह्रीङ्कार गजवाहनायै नमः । ॐ ह्रीङ्कार विद्यानिपुणायै नमः । ॐ ह्रीङ्कार श्रुतिभाषिण्यै नमः । १२० ॐ ह्रीङ्कार जयविजयायै नमः । ॐ ह्रीङ्कार जयकारिण्यै नमः । ॐ ह्रीङ्कार जङ्गमारूढायै नमः । ॐ ह्रीङ्कार जयदायिन्यै नमः । ॐ ह्रीङ्कार परतत्वज्ञायै नमः । ॐ ह्रीङ्कार परबोधिन्यै नमः । ॐ ह्रीङ्कारेन्द्रजालज्ञायै नमः । ॐ ह्रीङ्कार कुतुकप्रियायै नमः । ॐ ह्रीङ्कारागमशास्त्रज्ञायै नमः । ॐ ह्रीङ्कार छान्दसस्वरायै नमः । ॐ ह्रीङ्कार परमानन्दायै नमः । ॐ ह्रीङ्कार पटचित्रिकायै नमः । ॐ ह्रीङ्कार कर्णताटङ्कायै नमः । ॐ ह्रीङ्कार करुणार्णवायै नमः । ॐ ह्रीङ्कार क्रियासामर्थ्यायै नमः । ॐ ह्रीङ्कार क्रियाकारिण्यै नमः । ॐ ह्रीङ्कार तन्त्रचतुरायै नमः । ॐ ह्रीङ्कारार्ध्वरदक्षिणायै नमः । ॐ ह्रीङ्कार मालिकाहारायै नमः । ॐ ह्रीङ्कार सुमुखस्मितायै नमः । १४० ॐ ह्रीङ्कार देहनिलयायै नमः । ॐ ह्रीङ्कार स्तनमण्डितायै नमः । ॐ ह्रीङ्कार बीजस्मरणायै नमः । ॐ ह्रीङ्कार भ्रूविलासिन्यै नमः । ॐ ह्रीङ्कार पुस्तककरायै नमः । ॐ ह्रीङ्कार धनवर्धिन्यै नमः । ॐ ह्रीङ्कार क्रियासन्तुष्टायै नमः । ॐ ह्रीङ्कार क्रियासाक्षिण्यै नमः । ॐ ह्रीङ्कार वेदिकान्तस्थायै नमः । ॐ ह्रीङ्कार मकुटोज्वलायै नमः । ॐ ह्रीङ्कार पवनावेगायै नमः । ॐ ह्रीङ्कार पदरञ्जकायै नमः । ॐ ह्रीङ्कार धान्यविभवायै नमः । ॐ ह्रीङ्कार भववैभवायै नमः । ॐ ह्रीङ्कार वैभवोत्साहायै नमः । ॐ ह्रीङ्कार भवरञ्जकायै नमः । ॐ ह्रीङ्कार योगसन्तुष्टायै नमः । ॐ ह्रीङ्कार योगसंस्थितायै नमः । ॐ ह्रीङ्कार भाग्यनिलयायै नमः । ॐ ह्रीङ्कार भाग्यदायिन्यै नमः । १६० ॐ ह्रीङ्कार रत्नसौवर्णायै नमः । ॐ ह्रीङ्कार स्वर्णश‍ृङ्खलायै नमः । ॐ ह्रीङ्कार शङ्खनादज्ञायै नमः । ॐ ह्रीङ्कार शिखिवाहनायै नमः । ॐ ह्रीङ्कार पर्वतारूढायै नमः । ॐ ह्रीङ्कार प्राणसाक्षिण्यै नमः । ॐ ह्रीङ्कार पर्वतान्तस्थायै नमः । ॐ ह्रीङ्कार पुरमध्यगायै नमः । ॐ ह्रीङ्कार रविमध्यस्थायै नमः । ॐ ह्रीङ्काराम्बरचन्द्रिकायै नमः । ॐ ह्रीङ्कार गगनाकारायै नमः । ॐ ह्रीङ्कार व्योमतारकायै नमः । ॐ ह्रीङ्कार विश्वजनन्यै नमः । ॐ ह्रीङ्कार पुरपालिन्यै नमः । ॐ ह्रीङ्कार विश्वनिलयायै नमः । ॐ ह्रीङ्कारेक्षु रसप्रियायै नमः । ॐ ह्रीङ्कार विश्वमध्यस्थायै नमः । ॐ ह्रीङ्कार क्षितिमर्षिण्यै नमः । ॐ ह्रीङ्कार विश्वसान्निध्यायै नमः । ॐ ह्रीङ्कार स्वर्गवासिन्यै नमः । १८० ॐ ह्रीङ्कार विश्वसारज्ञायै नमः । ॐ ह्रीङ्कार लोकनिर्मात्रे नमः । ॐ ह्रीङ्कार विश्वसामर्थ्यायै नमः । ॐ ह्रीङ्कार वटवासिन्यै नमः । ॐ ह्रीङ्कार कुलसन्तुष्टायै नमः । ॐ ह्रीङ्कार कुलनायिकायै नमः । ॐ ह्रीङ्कार कुलसान्निध्यायै नमः । ॐ ह्रीङ्कार कुलमोहिन्यै नमः । ॐ ह्रीङ्कार कुलतन्त्रज्ञायै नमः । ॐ ह्रीङ्कार कुलरूपिण्यै नमः । ॐ ह्रीङ्कार कालिफलदायै नमः । ॐ ह्रीङ्कार कुलसाक्षिण्यै नमः । ॐ ह्रीङ्कारालिकापूर्णायै नमः । ॐ ह्रीङ्कार कुलनिर्मितायै नमः । ॐ ह्रीङ्कार कुलकर्मज्ञायै नमः । ॐ ह्रीङ्कार नटनप्रियायै नमः । ॐ ह्रीङ्कार मेघनिनादायै नमः । ॐ ह्रीङ्कार कटिमेखलायै नमः । ॐ ह्रीङ्कार सच्चिदानन्दायै नमः । ॐ ह्रीङ्कारात्मस्वरूपिण्यै नमः । २०० ॐ ह्रीङ्कार निष्कलाकारायै नमः । ॐ ह्रीङ्कार परमात्मिकायै नमः । ॐ ह्रीङ्कार ब्रह्मनिलयायै नमः । ॐ ह्रीङ्कार ब्रह्मरूपिण्यै नमः । ॐ ह्रीङ्कार चित्तविमलायै नमः । ॐ ह्रीङ्कार श्रीमनोहरायै नमः । ॐ ह्रीङ्कार परमानन्दायै नमः । ॐ ह्रीङ्कार ज्ञानरूपिण्यै नमः । ॐ ह्रीङ्कार वेदपठनायै नमः । ॐ ह्रीङ्काराम्बोधिचन्द्रिकायै नमः । ॐ ह्रीङ्कार विहगावेगायै नमः । ॐ ह्रीङ्काराचलनिश्चलायै नमः । ॐ ह्रीङ्कार द्वन्द्वनिर्द्वन्द्वायै नमः । ॐ ह्रीङ्कारागमनिर्मलायै नमः । ॐ ह्रीङ्कार सङ्गनिस्सङ्गायै नमः । ॐ ह्रीङ्काराचित्स्वरूपिण्यै नमः । ॐ ह्रीङ्कार सुगुणाकरायै नमः । ॐ ह्रीङ्कार सुगुणोत्तमायै नमः । ॐ ह्रीङ्कारागमसन्तुष्टायै नमः । ॐ ह्रीङ्कारागमपूजितायै नमः । २२० ॐ ह्रीङ्कारागमनैपुण्यायै नमः । ॐ ह्रीङ्कारागमसाक्षिण्यै नमः । ॐ ह्रीङ्कारागमतत्त्वज्ञायै नमः । ॐ ह्रीङ्कारागमवर्धिन्यै नमः । ॐ ह्रीङ्कारागममन्त्रस्थायै नमः । ॐ ह्रीङ्कारागमदायिन्यै नमः । ॐ ह्रीङ्कार वामनिलयायै नमः । ॐ ह्रीङ्कार निधिदायिन्यै नमः । ॐ ह्रीङ्कार वृक्षविहगायै नमः । ॐ ह्रीङ्कार वृषवाहिन्यै नमः । ॐ ह्रीङ्कार जीवसायुज्यायै नमः । ॐ ह्रीङ्कार शरपञ्जरायै नमः । ॐ ह्रीङ्कार मुक्तिसाम्राज्यायै नमः । ॐ ह्रीङ्कारेन्दुसमप्रभायै नमः । ॐ ह्रीङ्कार तारकाहारायै नमः । ॐ ह्रीङ्कार तरुवासिन्यै नमः । ॐ ह्रीङ्कार वेदतत्त्वज्ञायै नमः । ॐ ह्रीङ्काराद्भुतवैभवायै नमः । ॐ ह्रीङ्कारोपनिषद्वाक्यायै नमः । ॐ ह्रीङ्कारोपनिषद्श्रुतायै नमः । २४० ॐ ह्रीङ्कारोपनिषद्सारायै नमः । ॐ ह्रीङ्कारोपनिषद्स्तुतायै नमः । ॐ ह्रीङ्कार क्षेत्रनिलयायै नमः । ॐ ह्रीङ्कार क्षेत्रनिर्मितायै नमः । ॐ ह्रीङ्कार क्षेत्रालङ्कारायै नमः । ॐ ह्रीङ्कार क्षेत्रपालिन्यै नमः । ॐ ह्रीङ्कार स्वर्णबिम्बस्थायै नमः । ॐ ह्रीङ्कार स्वर्णभूषणायै नमः । ॐ ह्रीङ्कार स्वर्णमकुटायै नमः । ॐ ह्रीङ्कार स्वर्णविग्रहायै नमः । ॐ ह्रीङ्कारान्दोलिकारूढायै नमः । ॐ ह्रीङ्कारान्दोलिकाप्रियायै नमः । ॐ ह्रीङ्कार शशिबिम्बस्थायै नमः । ॐ ह्रीङ्कार शशिभूषणायै नमः । ॐ ह्रीङ्कार बिन्दुसन्तुष्टायै नमः । ॐ ह्रीङ्कारामृतदायिन्यै नमः । ॐ ह्रीङ्कार बिन्दुनिलयायै नमः । ॐ ह्रीङ्कारामृतरूपिण्यै नमः । ॐ ह्रीङ्कार त्रिगुणाकारायै नमः । ॐ ह्रीङ्कार त्रयलोचनायै नमः । २६० ॐ ह्रीङ्कार त्रयनामस्थायै नमः । ॐ ह्रीङ्कार त्रिदिवेश्वर्यै नमः । ॐ ह्रीङ्कार मध्यनिलयायै नमः । ॐ ह्रीङ्काराक्षरनिर्मितायै नमः । ॐ ह्रीङ्काराक्षरमन्त्रज्ञायै नमः । ॐ ह्रीङ्काराक्षरसाक्षिण्यै नमः । ॐ ह्रीङ्काराक्षरसंयुक्तायै नमः । ॐ ह्रीङ्काराक्षररूपिण्यै नमः । ॐ ह्रीङ्काराक्षरसारज्ञायै नमः । ॐ ह्रीङ्काराक्षरवर्द्धिन्यै नमः । ॐ ह्रीङ्काराक्षरनामान्तस्थायै नमः । ॐ ह्रीङ्काराक्षरकारिण्यै नमः । ॐ ह्रीङ्काराक्षरसन्तुष्टायै नमः । ॐ ह्रीङ्काराक्षरमालिकायै नमः । ॐ ह्रीङ्कार ज्योतिषप्रज्ञायै नमः । ॐ ह्रीङ्कार ज्योतिरूपिण्यै नमः । ॐ ह्रीङ्कार ऋक्स्वरूपज्ञायै नमः । ॐ ह्रीङ्कार यजुषिप्रियायै नमः । ॐ ह्रीङ्कार सामश्रवणायै नमः । ॐ ह्रीङ्काराथर्वणात्मिकायै नमः । २८० ॐ ह्रीङ्कारोत्पलवेदज्ञायै नमः । ॐ ह्रीङ्कार प्रणवात्मिकायै नमः । ॐ ह्रीङ्कार कोशनिलयायै नमः । ॐ ह्रीङ्कारादर्शबिम्बिकायै नमः । ॐ ह्रीङ्कार मणिदीप्तार्चिषे नमः । ॐ ह्रीङ्कार मधुरेश्वर्यै नमः । ॐ ह्रीङ्कार शब्दश्रवणायै नमः । ॐ ह्रीङ्कारार्थविचारिण्यै नमः । ॐ ह्रीङ्कार तर्कवादज्ञायै नमः । ॐ ह्रीङ्कार कवचान्वितायै नमः । ॐ ह्रीङ्कार योगसारज्ञायै नमः । ॐ ह्रीङ्कार प्राणनायिकायै नमः । ॐ ह्रीङ्कार प्रळयाकारायै नमः । ॐ ह्रीङ्कार परमुक्तिदायै नमः । ॐ ह्रीङ्कार राजमातङ्ग्यै नमः । ॐ ह्रीङ्कार ललिताम्बिकायै नमः । ॐ ह्रीङ्कार तारकब्रह्मणे नमः । ॐ ह्रीङ्कार परसौख्यदायै नमः । ॐ ह्रीङ्कार भुवनाम्बिकायै नमः । ॐ ह्रीङ्कार भुवनेश्वर्यै नमः । ३०० इति श्रीभुवनेश्वरीत्रिशतीनामावलिः समाप्ता । Encoded and proofread by Aruna Narayanan
% Text title            : Bhuvaneshvari Trishati Namavali 300 Names
% File name             : bhuvaneshvarItrishatInAmAvalI.itx
% itxtitle              : bhuvaneshvarItrishatInAmAvalI
% engtitle              : Bhuvaneshvari Trishati Namavali 300 Names
% Category              : devii, devI, trishatI, dashamahAvidyA, shatInAmAvalI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan
% Proofread by          : Aruna Narayanan
% Description/comments  : See corresponding stotram
% Indexextra            : (Tamil Scan, stotram)
% Latest update         : June 23, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org