श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः

श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः

अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रस्य शक्तिरृषिः गायत्री छन्दःभुवनेश्वरी देवता चतुर्वर्गसाधने जपे विनियोगः । अथ अष्टोत्तरशतनामावलिः ॥ श्रीमहामायायै नमः । श्रीमहाविद्यायै नमः । श्रीमहायोगायै नमः । श्रीमहोत्कटायै नमः । श्रीमाहेश्वर्यै नमः । श्रीकुमार्यै नमः । श्रीब्रह्माण्यै नमः । श्रीब्रह्मरूपिण्यै नमः । श्रीवागीश्वर्यै नमः । श्रीयोगरूपायै नमः । १० श्रीयोगिन्यै नमः । श्रीकोटिसेवितायै नमः । श्रीजयायै नमः । श्रीविजयायै नमः । श्रीकौमार्यै नमः । श्रीसर्वमङ्गलायै नमः । श्रीहिंगुलायै नमः । श्रीविलास्यै नमः । श्रीज्वालिन्यै नमः । श्रीज्वालरूपिण्यै नमः । २० श्रीईश्वर्यै नमः । श्रीक्रूरसंहार्यै नमः । श्रीकुलमार्गप्रदायिन्यै नमः । श्रीवैष्णव्यै नमः । श्रीसुभगाकारायै नमः । श्रीसुकुल्यायै नमः । श्रीकुलपूजितायै नमः । श्रीवामाङ्गायै नमः । श्रीवामाचारायै नमः । श्रीवामदेवप्रियायै नमः । ३० श्रीडाकिन्यै नमः । श्रीयोगिनीरूपायै नमः । श्रीभूतेश्यै नमः । श्रीभूतनायिकायै नमः । श्रीपद्मावत्यै नमः । श्रीपद्मनेत्रायै नमः । श्रीप्रबुद्धायै नमः । श्रीसरस्वत्यै नमः । श्रीभूचर्यै नमः । श्रीखेचर्यै नमः । ४० श्रीमायायै नमः । श्रीमातङ्ग्यै नमः । श्रीभुवनेश्वर्यै नमः । श्रीकान्तायै नमः । श्रीपतिव्रतायै नमः । श्रीसाक्ष्यै नमः । श्रीसुचक्षवे नमः । श्रीकुण्डवासिन्यै नमः । श्रीउमायै श्रीकुमार्यै नमः । श्रीलोकेश्यै नमः । ५० श्रीसुकेश्यै नमः । श्रीपद्मरागिण्यै नमः । श्रीइन्द्राण्यै नमः । श्रीब्रह्मचाण्डाल्यै नमः । श्रीचण्डिकायै नमः । श्रीवायुवल्लभायै नमः । श्रीसर्वधातुमयीमूर्तये नमः । श्रीजलरूपायै नमः । श्रीजलोदर्यै नमः । ६० श्रीआकाश्यै नमः । श्रीरणगायै नमः । श्रीनृकपालविभूषणायै नमः । श्रीनर्मदायै नमः । श्रीमोक्षदायै नमः । श्रीधर्मकामार्थदायिन्यै नमः । श्रीगायत्र्यै नमः । श्रीसावित्र्यै नमः । श्रीत्रिसन्ध्यायै नमः । श्रीतीर्थगामिन्यै नमः । श्रीअष्टम्यै नमः । ७० श्रीनवम्यै नमः । श्रीदशम्यै नमः । श्रीएकादश्यै नमः । श्रीपौर्णमास्यै नमः । श्रीकुहूरूपायै नमः । श्रीतिथिस्वरूपिण्यै नमः । श्रीमूर्तिस्वरूपिण्यै नमः । श्रीसुरारिनाशकार्यै नमः । श्रीउग्ररूपायै नमः । श्रीवत्सलायै नमः । ८० श्रीअनलायै नमः । श्रीअर्धमात्रायै नमः । श्रीअरुणायै नमः । श्रीपीतलोचनायै नमः । श्रीलज्जायै नमः । श्रीसरस्वत्यै नमः । श्रीविद्यायै नमः । श्रीभवान्यै नमः । श्रीपापनाशिन्यै नमः । श्रीनागपाशधरायै नमः । ९० श्रीमूर्तिरगाधायै नमः । श्रीधृतकुण्डलायै नमः । श्रीक्षत्ररूप्यै नमः । श्रीक्षयकर्यै नमः । श्रीतेजस्विन्यै नमः । श्रीशुचिस्मितायै नमः । श्रीअव्यक्तायै नमः । श्रीव्यक्तलोकायै नमः । श्रीशम्भुरूपायै नमः । श्रीमनस्विन्यै नमः । १०० श्रीमातङ्ग्यै नमः । श्रीमत्तमातङ्ग्यै नमः । श्रीमहादेवप्रियायै नमः । श्रीसदायै नमः । श्रीदैत्यहायै नमः । श्रीवाराह्यै नमः । श्रीसर्वशास्त्रमय्यै नमः । श्रीशुभायै नमः । १०८ इति श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः सम्पूर्णा । Encoded and proofread by Anand senartcon at gmail.com
% Text title            : Bhuvaneshvari AshTottarashata Namavali 1
% File name             : bhuvaneshvaryaShTottarashatanAmAvalI1.itx
% itxtitle              : bhuvaneshvaryaShTottarashatanAmAvaliH 1 (mahAmAyAyai mahAvidyAyai mahAyogAyai)
% engtitle              : bhuvaneshvaryaShTottarashatanAmAvaliH 1
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anand senartcon at gmail.com
% Proofread by          : Anand senartcon at gmail.com
% Description-comments  : See corresponding stotram
% Source                : dashamahAvidyA aShTottarashatanAmAvalI
% Indexextra            : (stotram)
% Acknowledge-Permission: Paravani Adhyatmika Shodhasansthan, shrIchaNDIdhAma, prayAga
% Latest update         : June 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org