श्रीचामुण्डास्तोत्रम्

श्रीचामुण्डास्तोत्रम्

(नवार्ण मन्त्र-गर्भित ) ऐं बीजं परमात्मनिःश्वसितभूवेदादिवर्णात्मकं, ये भक्त्या मनसा जपन्ति परमं तेषां सुवाक्ज्ञानदाम् । अम्बां मद्धृदयाम्बरस्थपरचिद्रूपामनन्तास्पदां, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ १॥ ह्रीङ्काराम्बररङ्गनर्तनकरीमोङ्कारलक्ष्यां परा- मोङ्कारात्मकवर्णलक्ष्यविभवामाकारहीनां शिवाम् । साकारां वरदाभयाङ्कुशमहापाशान् करैर्बिभ्रतीं, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ २॥ क्लीङ्काराख्यमहामणिं रतिपतिः प्राप्याङ्गहीनः परं, ग्रीवापादविहीनकोऽपि मदनो यस्याः प्रसादान्मुदा । त्रीन् लोकान् कुसुमेषुभिर्विजितवान् तां वेदसारात्मिकां चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ३॥ चार्वङ्गीमतिसुन्दरीमभयदामम्भोजमध्यस्थितां, चार्वङ्गीकृतगानवाद्यरसिकां शास्त्राद्यवाच्याकृतिम् । चार्वाकादिसमस्तशास्त्रनिवहप्रोक्तादिशक्त्यात्मिकां, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ४॥ मुण्डाद्यैः सुरशत्रुभिः कृतमहाकष्टापदां नाशिनीं मुण्डप्रोतसुमाल्यशोभितगलां मुक्तिप्रदस्वाङ्घ्रिकाम् । मूढैर्ज्ञानविहीनकैः पशुनिभैर्ज्ञातुं त्वशक्यां जनैः, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ५॥ डामर्यादिसमस्तभूतनिवहैः सेव्यां सदानन्ददां, डाकिन्यादिसुयोगिनीपरिलसत् षट्चक्रसञ्चारिणीम् । डम्भोपेतजनैः कृतार्चनविधौ सन्तुष्टिहीनान्तरां चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ६॥ यैर्लोभाद् विहितोऽन्नदानरहितो यज्ञः सगर्वं जनै- स्तेषामन्तकरूपिणीमरिभयानर्थप्रदात्री रुषा । यैर्भक्त्या स्तुतिपूजनादि रचितं तेषामभीष्टार्थदां, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ७॥ विद्वद्वृन्दकृतार्चनस्तुतिनुतिप्रीतां विधिप्रार्थितां, विद्वद्वृन्दसुपूजनादिकरणे सन्तुष्टचित्तां सदा । विद्यां वीरनुताम्बुजाङ्घ्रियुगलां वीरापवर्गप्रदां, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ८॥ चेतोम्भोजविहारिणीं मम मनः प्रोद्भूतभीहारिणीं, चेतोऽतीतपदस्थितां वरचिदानन्दाकृतिं शान्तिदाम् । चेतोवृत्त्यनुसारिकर्मफलदां चिन्तामणिं श्रीकरीं, चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ९॥ श्रीशान्ताचलनायकाम्बुजपदासक्तस्वचित्तैः सदा, श्रीशान्त्यादिगुणान्वितैर्वरचिदानन्दाख्यनाथात्मभिः । दत्तात्मामृतपानमत्तहृदयानन्तस्य वक्त्रोद्भवं, शान्तिं शं शममातनोतु पठतां स्तोत्रं महानन्ददम् ॥ १०॥ (यहां ``चामुण्डा'' पद का अर्थ इस प्रकार किया गया है- चमू अज्ञानकार्यसेनां वियदादिसमूहरूपां डाति डलयोरैक्यात् । लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयति इति चामुण्डा ॥ अर्थात् अज्ञान कर्मरूप तथा आकाशादि समूह रूप जो सेना है उसे अपने आत्मसाक्षात्कार के द्वारा नष्ट करने वाली ।) इति श्रीरुद्रयामले तन्त्रे श्रीचामुण्डास्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Chamundastotram 3
% File name             : chAmuNDAstotram3.itx
% itxtitle              : chAmuNDAstotram 3 (rudrayAmalAntargatam aiM bIjaM paramAtma)
% engtitle              : chAmuNDAstotram 3
% Category              : devii, ShaTchakrashakti, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : December 24, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org