श्रीचण्डिकास्तुतिः

श्रीचण्डिकास्तुतिः

विविक्ततर-गोमती-जठर-मध्य-सिद्धाश्रमां पुरोगत-सरोवर-स्फुरदगाध-पाथश्छटाम् । विशाल-तलतुङ्ग-भूलुलित-निम्बमूलालयां भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ १॥ न लक्ष्य-घटनाश्रयां न च विशेष-वेश्मावहां घटानुकृति-गोमती-वहन-भाव्यमानास्पदाम् । नमज्जन-मनोरथारचन-चारु-चिन्तामणिं भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ २॥ निरन्तर-समुल्लसत्कमल-कीर्ण-पाथोजिनी- प्रतान-घनसम्पदा कमपि सम्मदं तन्वतीम् । त्रिकोण-सरसीमयीं, परिणतिं पुरो बिभ्रतीं, भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ३॥ अनुग्रह-रसच्छटामिव सरःश्रियं यान्तिके विकासयति, पद्मिनीदल-सहस्रसन्दानिताम् । प्रतिक्षण-समुन्मिषत्प्रमद-मेदुरां तामहं, भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ४॥ प्रचण्डयति विक्रमं, झटिति खण्डयत्यापदः सुमण्डयति वाक्कलां, सदसि दण्डयत्युद्धतान् । करण्डयति रोदसी, गुण-समृद्धिभिर्या हि तां भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ५॥ श्रुताऽभिलषिता, मता, सुकलिता, समभ्यर्चिता सुधा-पृषत-वर्षिभिर्नवनवैर्वचोभिः स्तुता । जयाय खलु कल्पते बहुविधादृता, तामहं भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ६॥ इतस्तत उदित्वर-व्रततिनद्ध-वृक्षावली- लुलद्विहग-मण्डली-मधुरराव-संसेविताम् । स्खलत्कुसुम-सौरभ-प्रसर-पूर्यमाणाश्रमां भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ७॥ द्विषत्कुल-कृपाणिकां, कुटिलकाल-विध्वंसिकां, विपद्वन-कुठारिकां, त्रिविध-दुःख-निर्वासिकाम् । कृपाकुसुम-वाटिकां, प्रणत-भारती-भासिकां, भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ८॥ ब्रह्माण्डाधिक-देहापि गोमती-तीर-चङ्क्रमा । जयाय भजतां भूयाच्चण्डिका चण्ड-विक्रमा ॥ ९॥ इति दुर्गाप्रसादद्विवेदीविरचिता चण्डिकास्तुतिः समाप्ता । Encoded and proofread by Rajani Arjun Shankar
% Text title            : Chandika Stutih
% File name             : chaNDikAstutiH.itx
% itxtitle              : chaNDikAstutiH
% engtitle              : chaNDikAstutiH
% Category              : devii, devI, durgA, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajani Arjun Shankar
% Proofread by          : Rajani Arjun Shankar
% Indexextra            : (Sanskrit)
% Latest update         : October 30, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org