देवी भागवताष्ठिता नामावलिः

देवी भागवताष्ठिता नामावलिः

(अवलंबः - वेदव्यासविरचितं देवीभागवतम्) ॐ हरि श्री गणपतये नमः । श्री महासरस्वत्यै नमः । ॐ श्री गुरुभ्यो नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अम्बे नारायण । श्री हेमाम्बिकायै नमः । नमश्शिवायै च नमश्शिवाय । ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि बुद्धिं या नः प्रचोदयात् । Serial No. Name (Skanda, Adhyaya, Shloka) क्रम सङ्ख्या नामानि । (स्कन्ध, अध्यायः, श्लोकः)

ब्रह्मदेवनामानि

१. ॐ ब्रह्मणे नमः । (१,२,६) २. ॐ द्रुहिणाय नमः । (१,२,२२) ३. ॐ प्रजापतये नमः । (१,४,४४) ४. ॐ कमलोद्भवाय नमः । (१,४,६२) ५. ॐ पद्मयोनये नमः । (१,४,६२) ६. ॐ परमेष्ठिने नमः । (१,५,१६) ७. ॐ अब्जजाय नमः । (१,७,६) ८. ॐ वेधसे नमः । (१,७,४८) ९. ॐ धात्रे नमः । (१,७,५०) १०. ॐ पद्मजाय नमः । (१,९,४) ११. ॐ पितामहाय नमः । (१,११,६८) १२. ॐ हंसारूढाय नमः । (१,११,६८) १३. ॐ कमलजाय नमः । (१,१२,४३) १४. ॐ कञ्जजाय नमः । (१,१६,२२) १५. ॐ सृष्टिकारणाय नमः । (३,१,२४) १६. ॐ सर्ववेत्रे नमः । (३,१,२४) १७. ॐ सर्वभूतप्रवर्तकाय नमः । (३,१,२४) १८. ॐ चतुर्मुखाय नमः । (३,१,२५) १९. ॐ सुरेशाय नमः । (३,१,२५) २०. ॐ नाभिपद्मभवाय नमः । (३,१,२५) २१. ॐ विभवे नमः । (३,१,२५) २२. ॐ सर्वलोकानां स्रष्ट्रे नमः । (३,१,२५) २३. ॐ सत्यलोकनिवासिने नमः । (३,१,२५) २४. ॐ लोकपितामहाय नमः । (३,२,१०) २५. ॐ चतुर्वक्त्राय नमः । (३,३,१७) २६. ॐ सनातनाय नमः । (३,३,१७) २७. ॐ सृष्टिपतेः पतये नमः । (३,३,१७) २८. ॐ पद्मभुवे नमः । (४,३,८) २९. ॐ वेदकर्त्रे नमः । (४,१८,२४) ३०. ॐ विधये नमः । (४,१९,१९) ३१. ॐ बुद्धिदाय नमः । (४,२०,३०) ३२. ॐ प्रणवे अकाराय ब्रह्मणे नमः । (५।१।२२) ३३. ॐ जगन्नाथाय नमः । (५,७,२५) ३४. ॐ रजोरूपाय नमः । (५,७,२५) ३५. ॐ पद्मासनाय नमः । (५,७,२६) ३६. ॐ वेदगर्भाय नमः । (५,७,२६) ३७. ॐ मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैर्मुनिभिः सेविताय नमः । (५,७,२६) ३८. ॐ किन्नरैः सिद्धगन्धर्वैश्चारणपन्नगैः स्तुताय नमः । (५,७,२७) ३९. ॐ जगद्गुरवे नमः । (५,७,२७) ४०. ॐ अखिललोकार्तिहराय नमः । (५,७,२८) ४१. ॐ अम्बुजन्मजन्माय नमः । (५,७,२८) ४२. ॐ देवेशाय नमः । (५,७,३१) ४३. ॐ अशेषकार्यविदे नमः । (५,७,३१) ४४. ॐ प्रजेशाय नमः । (५,७,३३) ४५. ॐ सुरेश्टाय नमः । (५,७,३३) ४६. ॐ काय नमः । (५,७,३३) ४७. ॐ शान्तिकर्त्रे नमः । (५,७,३३) ४८. ॐ सर्वलोकपितामहाय नमः । (५,२१,१३) ४९. ॐ देवदेवाय नमः । (५,२१,१८) ५०. ॐ दयासिन्धवे नमः । (५,२१,१८) ५१. ॐ भक्तानामभयप्रदाय नमः । (५,२१,१८) ५२. ॐ देवदेवेशाय नमः । (५,२१,२०) ५३. ॐ जगत्कर्त्रे नमः । (५,२१,२०) ५४. ॐ क्षमानिधये नमः । (५,२१,२०) ५५. ॐ विश्वात्मने नमः । (५,२१,२०) ५६. ॐ पङ्कजोत्भवाय नमः । (५,२१,२७) ५७. ॐ विश्वसृजे नमः । (६,४,५७) ५८. ॐ पङ्कजयोनये नमः । (६,१५,३३) ५९. ॐ चतुराननाय नमः । (७,१,७) ६०. ॐ स्वयम्भुवे नमः । (७,१,८) ६१. ॐ विष्णोः नाभिपङ्कजसम्भवाय नमः । (७,२,१०) ६२. ॐ सर्वशक्तिमते नमः । (७,२,११) ६३. ॐ सर्वज्ञाय नमः । (७,७,४९) ६४. ॐ सुपूजिताय ब्रह्मणे नमः । (७,७,४९) ६५. ॐ चतुर्वेदेश्वराय नमः । (७,२८,१४) ६६. ॐ नाभिपद्मोद्भवाय नमः । (७,२९,२०) ६७. ॐ वेदनिधये नमः । (८,१,३४) ६८. ॐ पङ्कजजन्मने नमः । (८,७,६) ६९. ॐ अजाय नमः । (८,८,१२) ७०. ॐ आत्मयोनये नमः । (८,१४,९) ७१. ॐ कमण्डलुधराय नमः । (९,२,७९) ७२. ॐ श्रीमते नमः । (९,२,७९) ७३. ॐ तपस्विने नमः । (९,२,७९) ७४. ॐ ज्ञानिनां वराय नमः । (९,२,७९) ७५. ॐ विश्वस्रष्ट्रे ब्रह्मणे नमः । (९,३,४१) ७६. ॐ चतुर्णां वेदानां धात्रे नमः । (९१३,११४) ७७. ॐ हंसवाहनाय नमः । (९,१७,१९) ७८. ॐ विधात्रे नमः । (९,१९,४६) ७९. ॐ धर्मस्य पित्रे नमः । (९,२१,३१) ८०. ॐ धर्मविदे नमः । (९,२१,३१) ८१. ॐ कमलासनाय नमः । (९,४१,३) ८२. ॐ कर्मरूपिणे नमः । (९,४५,७८) ८३. ॐ महातेजसे नमः । (१०,१,६) ८४. ॐ जलजोद्भवाय नमः । (१०,१३,४८) ८५. ॐ गुरवे नमः । (११,१,४९) ८६. ॐ हिरण्यगर्भाय नमः । (११,१३,१०) ८७. ॐ विज्ञानघनाय नमः । (१२,४,९)

वैष्णवनामानि

१. ॐ कृष्णाय नमः । (१,१,३) २. ॐ विष्णवे नमः । (१,२,६) ३. ॐ सहस्रमौलिने नमः । (१,२,७) ४. ॐ मुरारये नमः । (१,२,७) ५. ॐ भगवते नमः । (१,२,८) ६. ॐ अजाय नमः । (१,२,९) ७. ॐ हरये नमः । (१,२,२२) ८. ॐ मधुसूदनाय नमः । (१,४,३२) ९. ॐ देवेशाय नमः । (१,४,३३) १०. ॐ श्रीनाथाय नमः । (१,४,३३) ११. ॐ जगतःपतये नमः । (१,४,३३) १२. ॐ कौस्तुभोद्भासिताय नमः । (१,४,३४) १३. ॐ दिव्याय नमः । (१,४,३४) १४. ॐ शङ्खचक्रगदाधराय नमः । (१,४,३४) १५. ॐ पीताम्बराय नमः । (१,४,३४) १६. ॐ श्रीवत्साङ्कितवक्षसे नमः । (१,४,३४) १७. ॐ चतुर्बाहवे नमः । (१,४,३४) १८. ॐ सर्वलोकानां कारणाय नमः । (१,४,३५) १९. ॐ देवदेवाय नमः । (१,४,३५) २०. ॐ जगद्गुरवे नमः । (१,४,३५) २१. ॐ वासुदेवाय नमः । (१,४,३५) २२. ॐ जगन्नाथाय नमः । (१,४,३५) २३. ॐ भूतभव्यभवत्प्रभवे नमः । (१,४,३६) २४. ॐ जनार्दनाय नमः । (१,४,३६) २५. ॐ सर्वजगतां प्रभवे नमः । (१,४,३७) २६. ॐ मापतये नमः । (१,४,३८) २७. ॐ आदिसर्वकारणकारणाय नमः । (१,४,३९) २८. ॐ कर्त्रे नमः । (१,४,३९) २९. ॐ पालयित्रे नमः । (१,४,३९) ३०. ॐ हर्त्रे नमः । (१,४,३९) ३१. ॐ समर्थाय नमः । (१,४,३९) ३२. ॐ सर्वकार्यकृते नमः । (१,४,३९) ३३. ॐ महाराजाय नमः । (१,४,४०) ३४. ॐ गरुढासनस्थाय नमः । (१,४,५८) ३५. ॐ हयाननाय नमः । (१,४,६०) ३६. ॐ माधवाय नमः । (१,५,२) ३७. ॐ हयग्रीवाय नमः । (१,५,२) ३८. ॐ आदिदेवाय नमः । (१,५,३) ३९. ॐ परमतेजसे नमः । (१,५,५) ४०. ॐ सनातनाय नमः । (१,५,६) ४१. ॐ विभवे नमः । (१,५,७) ४२. ॐ रमापतये नमः । (१,५,८) ४३. ॐ ईशाय नमः । (१,५,९,) ४४. ॐ मखानां पतये नमः । (१,५,१०) ४५. ॐ ईशानाय नमः । (१,५,१२) ४६. ॐ जगत्पतये नमः । (१,५,१३) ४७. ॐ प्रभवे नमः । (१,५,३३) ४८. ॐ अच्छेद्याय नमः । (१,५,३४) ४९. ॐ अभेद्याय नमः । (१,५,३४) ५०. ॐ अप्रदाह्याय नमः । (१,५,३४) ५१. ॐ मायेशाय नमः । (१,५,३८) ५२. ॐ मधुजिते नमः । (१,५,६२) ५३. ॐ सकलाधिनाथाय नमः । (१,५,६७) ५४. ॐ शौरये नमः । (१,६,१) ५५. ॐ चतुर्बीजाय नमः । (१,७,५) ५६. ॐ महावीर्याय नमः । (१,७,५) ५७. ॐ दुःखहन्त्रे नमः । (१,७,५) ५८. ॐ नारायणाय नमः । (१,७,७) ५९. ॐ दीननाथाय नमः । (१,७,८) ६०. ॐ वामनाय नमः । (१,७,८) ६१. ॐ सर्वावासाय नमः । (१,७,८) ६२. ॐ अन्तर्यामिने नमः । (१,७,९) ६३. ॐ अमेयात्मने नमः । (१,७,९) ६४. ॐ दुष्टारिनाशनैकाग्रचित्ताय नमः । (१,७,९) ६५. ॐ चक्रगदाधराय नमः । (१,७,९) ६६. ॐ सर्वज्ञाय नमः । (१,७,१०) ६७. ॐ सर्वलोकेशाय नमः । (१,७,१०) ६८. ॐ सर्वशक्तिसमन्विताय नमः । (१,७,१०) ६९. ॐ विश्वम्भराय नमः । (१,७,११) ७०. ॐ विशालाक्षाय नमः । (१,७,११) ७१. ॐ पुण्यश्रवणकीर्तनाय नमः । (१,७,११) ७२. ॐ जगद्योनये नमः । (१,७,११) ७३. ॐ निराकाराय नमः । (१,७,११) ७४. ॐ सर्गस्थित्यन्तकारकाय नमः । (१,७,११) ७५. ॐ विश्वस्याखिलाधाराय नमः । (१,७,१२) ७६. ॐ अखिललोकविवेककर्त्रे नमः । (१,७,२७) ७७. ॐ पुरुषोत्तमाय नमः । (१,७,२७) ७८. ॐ सर्वकर्मसु समर्थाय नमः । (१,८,५) ७९. ॐ अतुलतेजसे नमः । (१,८,६) ८०. ॐ सर्वेश्वराय नमः । (१,८,९) ८१. ॐ परमात्मने नमः । (१,८,९) ८२. ॐ परानन्दाय नमः । (१,८,९) ८३. ॐ सच्चिदानन्दविग्रहाय नमः । (१,८,९) ८४. ॐ सर्वकृते नमः । (१,८,१०) ८५. ॐ सर्वभृते नमः । (१,८,१०) ८६. ॐ स्रष्ट्रे नमः । (१,८,१०) ८७. ॐ विरजाय नमः । (१,८,१०) ८८. ॐ सर्वगाय नमः । (१,८,१०) ८९. ॐ शुचये नमः । (१,८,१०) ९०. ॐ परात्पराय नमः । (१,८,१०) ९१. ॐ सर्वपालकाय नमः । (१,८,१४) ९२. ॐ विराजे नमः । (१,८,१४) ९३. ॐ हृषीकेशाय नमः । (१,८,१५) ९४. ॐ शेषाय नमः । (१,८,२९) ९५. ॐ कूर्माय नमः । (१,८,२९) ९६. ॐ प्रभविष्णवे नमः । (१,९,१७) ९७. ॐ योगविदे नमः । (१,९,३९) ९८. ॐ कार्यवित्तमाय नमः । (१,९,६४) ९९. ॐ मधुकैटभहन्त्रे नमः । (१,९,८३) १००. ॐ अमितद्युतये नमः । (१,१२,४४) १०१. ॐ सकलदेवनुताय नमः । (१,१२,४७) १०२. ॐ जगदीश्वराय नमः । (१,१२,४८) १०३. ॐ वटपत्रशयानाय बालरूपिणे नमः । (१,१५,५०) १०४. ॐ मुकुन्दाय नमः । (१,१५,५१) १०५. ॐ कमलेक्षणाय नमः । (१,१५,५९) १०६. ॐ वटतल्पगाय नमः । (१,१५,६४) १०७. ॐ शत्रुनिषूदनाय नमः । (१,१६,१६) १०८. ॐ सुव्रताय नमः । (१,१६,१६) १०९. ॐ कमलापतये नमः । (१,१६,२२) ११०. ॐ पुण्डरीकाक्षाय नमः । (१,१६,२३) १११. ॐ रघुनन्दनाय नमः । (२,५,३८) ११२. ॐ दाशरथये नमः । (२,५,३८) ११३. ॐ रामाय नमः । (२,५,३८) ११४. ॐ लक्ष्मणाय नमः । (२,५,३८) ११५. ॐ जामदग्नये नमः । (२,५,४१) ११६. ॐ कमललोचनाय नमः । (२,८,५) ११७. ॐ सर्वेषां प्रभवे नमः । (३,१,२२) ११८. ॐ अव्यक्ताय नमः । (३,१,२२) ११९. ॐ सर्वशक्तिसमन्विताय नमः । (३,१,२२) १२०. ॐ भुक्तिदाय नमः । (३,१,२३) १२१. ॐ मुक्तिदाय नमः । (३,१,२३) १२२. ॐ शान्ताय नमः । (३,१,२३) १२३. ॐ सर्वादये नमः । (३,१,२३) १२४. ॐ सर्वतोमुखाय नमः । (३,१,२३) १२५. ॐ व्यापकाय नमः । (३,१,२३) १२६. ॐ विश्वशरणाय नमः । (३,१,२३) १२७. ॐ अनादिनिधनाय नमः । (३,१,२३) १२८. ॐ परमस्य विष्णोः पादाभ्यां नमः । (३,१,४०) १२९. ॐ मेघश्यामशरीराय नमः । (३,२,२३) १३०. ॐ पीतवाससे नमः । (३,२,२३) १३१. ॐ चतुर्भुजाय नमः । (३,२,२३) १३२. ॐ शेषशायिने नमः । (३,२,२३) १३३. ॐ वनमालाविभूषिताय नमः । (३,२,२३) १३४. ॐ शङ्खचक्रगदापद्माद्यायुधैः सुविराजिताय नमः । (३,२,२४) १३५. ॐ शेषपर्यङ्कशायिने नमः । (३,२,२४) १३६. ॐ योगनिद्रासमाक्रान्ताय नमः । (३,२,२५) १३७. ॐ भोगिभोगोपरिस्थिताय नमः । (३,२,२५) १३८. ॐ रमारमणाय नमः । (३,३,२६) १३९. ॐ असतीकुसुमाभासाय नमः । (३,३,२८) १४०. ॐ द्विजराजाधिरूढाय नमः । (३,३,२८) १४१. ॐ दिव्याभरणभूषिताय नमः । (३,३,२८) १४२. ॐ कामिन्या लक्ष्म्या शुभैः चामरैः वीज्यमानाय नमः । (३,३,२९) १४३. ॐ सुस्थिरे वटपत्रपर्यङ्के पादाङ्गुष्ठं करे कृत्वा मुखपङ्कजे निवेश्य शयानं बालकाय नमः । (३,३,६४) १४४. ॐ पादाङ्गुष्ठं लेलिहते अनेकं बालचेष्टितैः क्रीडते रममाणाय वटपत्रपुटे स्थिताय कोमलाङ्गाय नमः । (३,३,६४) १४५. ॐ लक्ष्मीनारायणाभ्यां नमः । (३,६,५१) १४६. ॐ रमाकान्ताय नमः । (३,६,५९) १४७. ॐ आद्याय नमः । (३,७,३) १४८. ॐ अविनाशाय नमः । (३,७,३) १४९. ॐ निर्गुणाय नमः । (३,७,३) १५०. ॐ अच्युताय नमः । (३,७,३) १५१. ॐ अव्ययाय नमः । (३,७,३) १५२. ॐ पुंसे नमः । (३,७,३) १५३. ॐ आदिनारायणाय नमः । (३,७,४७) १५४. ॐ महामनसे नमः । (३,१२,११) १५५. ॐ यादवेन्द्राय नमः । (३,१२,११) १५६. ॐ देवानां श्रेष्ठतमाय नमः । (३,१३,३६) १५७. ॐ देवेषु मान्याय नमः । (३,१३,३८) १५८. ॐ देवेषु पूजनीयाय नमः । (३,१३,३८) १५९. ॐ सर्वेषां वरदाय नमः । (३,१३,३८) १६०. ॐ सर्वदेवानां कामदाय नमः । (३,१३,३९) १६१. ॐ परमेश्वराय नमः । (३,१३,३९) १६२. ॐ सर्वयज्ञेषु मुख्याय नमः । (३,१३,३९) १६३. ॐ सर्वयज्ञेषु पूज्याय नमः । (३,१३,३९) १६४. ॐ सर्वदा पूजनीयाय नमः । (३,१३,४९) १६५. ॐ सर्वदा माननीयाय नमः । (३,१३,४९) १६६. ॐ गरुडध्वजाय नमः । (३,१३,५६) १६७. ॐ सत्यपराक्रमाय नमः । (३,२८,२४) १६८. ॐ काकुत्स्थाय नमः । (३,३०,८) १६९. ॐ रथाङ्गदरपद्मभृते नमः । (४,९,५०) १७०. ॐ देववराय नमः । (४,९,५०) १७१. ॐ भक्तवत्सलाय नमः । (४,१०,२९) १७२. ॐ अखिलेश्वराय नमः । (४,१०,३०) १७३. ॐ देवनमस्कृताय नमः । (४,१०,३२) १७४. ॐ महातेजसे नमः । (४,१४,५३) १७५. ॐ मत्स्याय नमः । (४,१४,५३) १७६. ॐ कच्छपाय नमः । (४,१४,५३) १७७. ॐ नरनारायणाभ्यां नमः । (४,१६,५) १७८. ॐ दत्तात्रेयाय नमः । (४,१६,६) १७९. ॐ नृसिंहाय नमः । (४,१६,१०) १८०. ॐ जमदग्निसुताय नमः । (४,१६,१४) १८१. ॐ परशुरामाय नमः । (४,१६,१६) १८२. ॐ दशरथात्मजाय नमः । (४,१६,१७) १८३. ॐ महाबलाभ्यां नमः । (४,१६,१७) १८४. ॐ अर्जुनशौरिणाभ्यां नमः । (४,१६,१८) १८५. ॐ कृष्णार्जुनाभ्यां नमः । (४,१६,१८) १८६. ॐ हर्यनन्ताभ्यां नमः । (४,१७,२५) १८७. ॐ चक्रिणे नमः । (४,१८,२२) १८८. ॐ सहस्रशीर्ष्णे नमः । (४,१८,२६) १८९. ॐ सहस्राक्षाय नमः । (४,१८,२६) १९०. ॐ सहस्रपदे नमः । (४,१८,२६) १९१. ॐ वेदपुरुषाय नमः । (४,१८,२६) १९२. ॐ कर्त्रे, अवित्रे, हन्त्रे नमः । (४,१८,२८) १९३. ॐ सर्वगतये नमः । (४,१८,२८) १९४. ॐ ईश्वराय नमः । (४,१८,२८) १९५. ॐ प्रसन्नवदनाय नमः । (४,१८,३०) १९६. ॐ परस्मै पुरुषाय नमः । (४,१९,२) १९७. ॐ वसुदेवसुताय नमः । (४,१९,३४) १९८. ॐ शार्ङ्गधन्वने नमः । (४,१९,४३) १९९. ॐ सङ्कर्षणाय नमः । (४,२२,५१) २००. ॐ अक्लिष्टकर्मणे नमः । (४,२४।५९) २०१. ॐ यादवनन्दनाय नमः । (४,२५,३६) २०२. ॐ श्रीकृष्णाय नमः । (४,२५,३६) २०३. ॐ गोविन्दाय नमः । (४,२५,५६) २०४. ॐ शत्रुनिषूदनाय नमः । (४,२५,५७) २०५. ॐ महाबाहवे नमः । (४,२५,५९) २०६. ॐ सर्वात्मने नमः । (५,१,१०) २०७. ॐ सर्वेशाय नमः । (५,१,१०) २०८. ॐ सर्वसिद्धिप्रदाय नमः । (५,१,१०) २०९. ॐ दैत्यसूदनाय नमः । (५,१,१२) २१०. ॐ प्रणवे उकाराय हरये नमः । (५,१,२२) २११. ॐ चक्रभृते नमः । (५,१,४३) २१२. ॐ रिपुनाशनाय नमः । (५,६,२०) २१३. ॐ रमानाथाय नमः । (५,६,३४) २१४. ॐ सात्वतां पतये नमः । (५,६,५१) २१५. ॐ सुरारिहन्त्रे नमः । (५,८,१२) २१६. ॐ महाराज्ञे नमः । (५,८,१२) २१७. ॐ सृष्टिस्थित्यन्तकारकाय नमः । (५,८,१७) २१८. ॐ दयासिन्धवे नमः । (५,८,१७) २१९. ॐ भूधराय नमः । (५,८,२१) २२०. ॐ शार्ङ्गिणे नमः । (५,३३,४१) २२१. ॐ नारायणाय नमः । (६,१,२४) २२२. ॐ नरसख्ये नमः । (६,१,२४) २२३. ॐ देवदेवेशाय नमः । (६,४,५७) २२४. ॐ शरण्याय नमः । (६,४,५८) २२५. ॐ सर्वदेवानां प्रभवे नमः । (६,५,५) २२६. ॐ अमिततेजसे नमः । (६,८,४५) २२७. ॐ देवकीसुताय नमः । (६,१०,५) २२८. ॐ करुणाकराय नमः । (६,१७,६४) २२९. ॐ जगतां पतये नमः । (६,१८,८) २३०. ॐ सर्वार्थदाय नमः । (६,१८,२०) २३१. ॐ सर्वलोकविधायकाय नमः । (६,१८,२०) २३२. ॐ भुक्तिमुक्तिप्रदायकाय नमः । (६,१८,२१) २३३. ॐ कैटभारये नमः । (६,१८,४३) २३४. ॐ शिवप्रियाय नमः । (६,१८,४६) २३५. ॐ त्रिकालज्ञाय नमः । (६,१९,१९) २३६. ॐ अम्बुजेक्षणाय नमः । (६,१९,२९) २३७. ॐ वाजिरूपधराय नमः । (६,२०,२१) २३८. ॐ देवाधिदेवाय नमः । (६,२०,३०) २३९. ॐ अखिललोकनाथाय नमः । (६,२०,३०) २४०. ॐ कृपानिधये नमः । (६,२०,३०) २४१. ॐ लोकगुरवे नमः । (६,२०,३०) २४२. ॐ योगिजनैरलभ्याय नमः । (६,२०,३०) २४३. ॐ लक्ष्मीधराय नमः । (६,२०,४४) २४४. ॐ रमेशाय नमः । (६,२०,५०) २४५. ॐ चक्रपाणये नमः । (६,२८,५) २४६. ॐ गदाधराय नमः । (६,२८,५) २४७. ॐ कौस्तुभोत्भासितोरस्काय नमः । (६,२८,५) २४८. ॐ मेघश्यामाय नमः । (६,२८,५) २४९. ॐ पीताम्बरपरीधानाय नमः । (६,२८,६) २५०. ॐ मुकुटाङ्गदराजिताय नमः । (६,२८,६) २५१. ॐ वनमालिने नमः । (६,२८,९) २५२. ॐ जगत्प्रभवे नमः । (६,२८,९) २५३. ॐ पद्मनाभाय नमः । (६,२८,१०) २५४. ॐ सुरारिहन्त्रे नमः । (६,२८,१०) २५५. ॐ गरुडासनाय नमः । (६,३१,६) २५६. ॐ प्रभविष्णवे नमः । (६,३१,१२) २५७. ॐ बलदेवाय नमः । (७,८,४१) २५८. ॐ हलायुधाय नमः । (७,८,४१) २५९. ॐ शेषांशाय नमः । (७,८,४१) २६०. ॐ मुसलिने नमः । (७,८,४१) २६१. ॐ बलभद्राय नमः । (७,८,४२) २६२. ॐ पुराणपुरुषोत्तमाय नमः । (८,१,९) २६३. ॐ जगदाधाराय नमः । (८,१,९) २६४. ॐ श्लाघनीयोरुसद्गुणाय नमः । (८,१,९) २६५. ॐ लक्ष्म्यावासाय नमः । (८,१,३४) २६६. ॐ आदिपुरुषाय नमः । (८,१,४८) २६७. ॐ वराहरूपाय नमः । (८,२,७) २६८. ॐ शरणार्तिहन्त्रे नमः । (८,२,१२) २६९. ॐ यज्ञेशाय नमः । (८,२,१६) २७०. ॐ यज्ञपुरुषाय नमः । (८,२,१६) २७१. ॐ पुण्डरीकाक्षाय नमः । (८,२,१८) २७२. ॐ भक्तानां आर्तिनाशनाय नमः । (८,२,१८) २७३. ॐ खर्वीकृतसुराधाराय नमः । (८,२,१८) २७४. ॐ सर्वकामफलप्रदाय नमः । (८,२,१८) २७५. ॐ सृष्टिसंहारकारकाय नमः । (८,२,२१) २७६. ॐ दानवानां विनाशाय कृतनानाकृतये नमः । (८,२,२१) २७७. ॐ सर्वामराधारभूताय नमः । (८,२,२२) २७८. ॐ बृहद्धाम्ने नमः । (८,२,२२) २७९. ॐ लोकनाथेशाय नमः । (८,२,३७) २८०. ॐ प्रधानपुरुषाय नमः । (८,३,६) २८१. ॐ परस्मै नमः । (८,३,६) २८२. ॐ यज्ञाय नमः । (८,३,१३) २८३. ॐ कपिलाय नमः । (८,३,१३) २८४. ॐ सर्ववरप्रदाय नमः । (८,३,२०) २८५. ॐ सर्वगुणसङ्ख्यानाय नमः । (८,८,१२) २८६. ॐ अनन्ताय नमः । (८,८,१२) २८७. ॐ भजन्याय नमः । (८,८,१३) २८८. ॐ आरणपादपङ्कजाय नमः । (८,८,१३) २८९. ॐ कृत्स्नस्य भगस्य परायणाय नमः । (८,८,१३) २९०. ॐ भक्तेष्वलम्भावितभूतभावनाय नमः । (८,८,१३) २९१. ॐ भवापहाय नमः । (८,८,१३) २९२. ॐ भवभावाय नमः । (८,८,१३) २९३. ॐ स्थितिजन्मसंयमाय नमः । (८,८,१६) २९४. ॐ त्रिभिर्विहीनाय नमः । (८,८,१६) २९५. ॐ गुणविग्रहाय नमः । (८,८,१७) २९६. ॐ विज्ञानधिष्ण्याय नमः । (८,८,१७) २९७. ॐ महते नमः । (८,८,१७) २९८. ॐ विलयोदयात्मने नमः । (८,८,१९) २९९. ॐ धर्मायात्मविशोधनाय नमः । (८,८,२६) ३००. ॐ अपावृताय नमः । (८,८,२६) ३०१. ॐ कार्यकारणाय नमः । (८,८,२६) ३०२. ॐ वस्तुतः व्यतिरिक्ताय नमः । (८,८,२७) ३०३. ॐ नृतुरङ्गविग्रहाय नमः । (८,८,२७) ३०४. ॐ अवितथेहिताय नमः । (८,८,२७) ३०५. ॐ हयशीर्ष्णे नमः । (८,८,२८) ३०६. ॐ नृहरये नमः । (८,९,१) ३०७. ॐ पापनाशनाय नमः । (८,९,१) ३०८. ॐ योगयुक्तात्मने नमः । (८,९,१) ३०९. ॐ नरसिंहाय नमः । (८,९,१) ३१०. ॐ भक्तानुग्रहकारकाय नमः । (८,९,३) ३११. ॐ तेजस्तेजसे नमः । (८,९,३) ३१२. ॐ वज्रदंष्ट्राय नमः । (८,९,३) ३१३. ॐ अधोक्षजाय नमः । (८,९,३) ३१४. ॐ शरीरिणां आत्मने हरये नमः । (८,९,७) ३१५. ॐ नृसिंहाय नमः । (८,८,९) ३१६. ॐ पापमातङ्गहरये नमः । (८,८,९) ३१७. ॐ हृद्पद्मवासिने नमः । (८,८,९) ३१८. ॐ स्मररूपधृचे नमः । (८,८,१०) ३१९. ॐ सर्वगुणविशेषैर्विलक्षितात्मने नमः । (८,९,१२) ३२०. ॐ आकूतीनां चित्तीनां चेतसां विशेषाणामधिपतये नमः । (८,९,१२) ३२१. ॐ षोडशकलाय नमः । (८,९,१२) ३२२. ॐ छन्दोमयाय नमः । (८,९,१२) ३२३. ॐ अन्नमयाय नमः । (८,९,१२) ३२४. ॐ अमृतमयाय नमः । (८,९,१२) ३२५. ॐ सर्वमयाय नमः । (८,९,१२) ३२६. ॐ महसे नमः । (८,९,१२) ३२७. ॐ ओजसे नमः । (८,९,१२) ३२८. ॐ बलाय नमः । (८,९,१२) ३२९. ॐ कान्ताय नमः । (८,९,१२) ३३०. ॐ कामाय नमः । (८,९,१२) ३३१. ॐ अजिताय नमः । (८,९,१५) ३३२. ॐ अच्युताय नमः । (८,९,१६) ३३३. ॐ लोकबन्धुस्वरूपिणे नमः । (८,९,१७) ३३४. ॐ मुख्यतमाय नमः । (८,९,१९) ३३५. ॐ सत्वाय नमः । (८,९,१९) ३३६. ॐ प्राणाय नमः । (८,९,१९) ३३७. ॐ महामत्स्याय नमः । (८,९,१९) ३३८. ॐ अखिललोकपालकैरदृष्टरूपाय नमः । (८,९,१९) ३३९. ॐ उरुस्वनाय नमः । (८,९,१९) ३४०. ॐ जगत्प्राणगणात्मने नमः । (८,९,२१) ३४१. ॐ संशयच्छेदकारणाय नमः । (८,९,२२) ३४२. ॐ कूर्मरूपधृचे नमः । (८,१०,१) ३४३. ॐ अकूपाराय नमः । (८,१०,२) ३४४. ॐ सर्वसत्वगुणविशेषणाय नमः । (८,१०,२) ३४५. ॐ नोपलक्षितस्थानाय नमः । (८,१०,२) ३४६. ॐ वर्ष्मणे नमः । (८,१०,२) ३४७. ॐ भूम्ने नमः । (८,१०,२) ३४८. ॐ अवस्थानाय नमः । (८,१०,२) ३४९. ॐ अव्यपदेशरूपिणे नमः । (८,१०,२) ३५०. ॐ निजमाययार्पितबहुरूपरूपिताय नमः । (८,१०,२) ३५१. ॐ अर्थस्वरूपाय नमः । (८,१०,२) ३५२. ॐ जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियं द्यौ खं क्षितिः शैलसरित्समुद्रद्वीपग्रहर्क्षेत्यभिधेयाय एकस्मै नमः । (८,१०,३) ३५३. ॐ साङ्ख्यनिदर्शनाय नमः । (८,१०,४) ३५४. ॐ सर्वभूतभवाय नमः । (८,१०,५) ३५५. ॐ आदिवराहरूपाय नमः । (८,१०,६) ३५६. ॐ यज्ञवाराहाय नमः । (८,१०,७) ३५७. ॐ दैत्यदमनाय नमः । (८,१०,७) ३५८. ॐ मन्त्रतत्वलिङ्गाय नमः । (८,१०,८) ३५९. ॐ यज्ञक्रतवे नमः । (८,१०,८) ३६०. ॐ महाद्ध्वरावयवाय नमः । (८,१०,८) ३६१. ॐ महावराहाय नमः । (८,१०,८) ३६२. ॐ कर्मशुक्लाय नमः । (८,१०,८) ३६३. ॐ त्रियुगाय नमः । (८,१०,८) ३६४. ॐ क्रियार्त्थैः गूढाय नमः । (८,१०,९) ३६५. ॐ ईरितात्मने नमः । (८,१०,९) ३६६. ॐ द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने नमः । (८,१०,१०) ३६७. ॐ निरस्तमायाकृतये नमः । (८,१०,१०) ३६८. ॐ गुणकर्मसाक्षिणे नमः । (८,१०,११) ३६९. ॐ जगदादिसूकराय नमः । (८,१०,१२) ३७०. ॐ दाशरथये नमः । (८,१०,१३) ३७१. ॐ सीतारामाय नमः । (८,१०,१३) ३७२. ॐ हनुमता स्तुत्याय नमः । (८,१०,१३) ३७३. ॐ उत्तमश्लोकाय नमः । (८,१०,१४) ३७४. ॐ आर्यलक्षणशीलव्रताय नमः । (८,१०,१४) ३७५. ॐ उपशिक्षितात्मने नमः । (८,१०,१४) ३७६. ॐ उपासितलोकाय नमः । (८,१०,१४) ३७७. ॐ साधुवादनिकषणाय नमः । (८,१०,१४) ३७८. ॐ ब्रह्मण्यदेवाय नमः । (८,१०,१४) ३७९. ॐ महापुरुषाय नमः । (८,१०,१४) ३८०. ॐ महाभागाय नमः । (८,१०,१४) ३८१. ॐ विशुद्धानुभवमात्राय नमः । (८,१०,१४) ३८२. ॐ स्वतेजसा ध्वस्तगुणव्यवस्थाय नमः । (८,१०,१४) ३८३. ॐ अनामरूपाय नमः । (८,१०,१४) ३८४. ॐ सुधियोपलम्भनाय नमः । (८,१०,१४) ३८५. ॐ प्रत्यक्प्रशान्ताय नमः । (८,१०,१४) ३८६. ॐ रक्षोवधाय गृहीतमर्त्यावताराय नमः । (८,१०,१५) ३८७. ॐ सुहृत्तमाय नमः । (८,१०,१६) ३८८. ॐ लक्ष्मणाग्रजाय नमः । (८,१०,१७) ३८९. ॐ मनुजाकृतये हरये नमः । (८,१०,१८) ३९०. ॐ सुकृतज्ञाय नमः । (८,१०,१८) ३९१. ॐ उत्तमाय नमः । (८,१०,१८) ३९२. ॐ राजीवपत्राक्षाय नमः । (८,१०,१९) ३९३. ॐ उपशमशीलाय नमः । (८,११,२) ३९४. ॐ उपरतानात्म्याय नमः । (८,११,२) ३९५. ॐ अकिञ्चनवित्ताय नमः । (८,११,२) ३९६. ॐ ऋषिऋषभाय नमः । (८,११,२) ३९७. ॐ नरनारायणाभ्यां नमः । (८,११,२) ३९८. ॐ परमहंसपरमगुरवे नमः । (८,११,२) ३९९. ॐ आत्मारामाधिपतये नमः । (८,११,२) ४००. ॐ असक्तविविक्तसाक्षिणे नमः । (८,११,२) ४०१. ॐ अब्जनाभाय नमः । (८,११,२९) ४०२. ॐ अन्तर्यामीश्वराय नमः । (८,१२,२६) ४०३. ॐ ब्रह्मरूपिणे नमः । (८,१२) ४०४. ॐ सिद्ध्यष्टकोपेताय नमः । (८,१४,१२) ४०५. ॐ विष्वक्सेनादिभिः संवृताय नमः । (८,१४,१२) ४०६. ॐ स्वमायया रचितगोपीथायात्मसाधनाय नमः । (८,१४,१४) ४०७. ॐ योगेशाय नमः । (८,१४,१६) ४०८. ॐ लोकभावनाय नमः । (८,१६,५) ४०९. ॐ अखिलाधाराय नमः । (८,१६,६) ४१०. ॐ सर्वदेवमयाय नमः । (८,१७,२६) ४११. ॐ ज्योतिर्लोकाय नमः । (८,१७,२८) ४१२. ॐ कालाय नमः । (८,१७,२८) ४१३. ॐ अनिमिषां पतये नमः । (८,१७,२८) ४१४. ॐ ग्रहर्क्षतारामयाय नमः । (८,१७,२९) ४१५. ॐ मन्त्रकृतां पापापहाय नमः । (८,१७,२९) ४१६. ॐ आदिदैविकाय नमः । (८,१७,२९) ४१७. ॐ पुरुषार्थप्रदाय नमः । (८,१९,१८) ४१८. ॐ सर्वोपायविदीश्वराय नमः । (८,१९,२२) ४१९. ॐ बलेः द्वारपालाय हरये नमः । (८,१९,३०) ४२०. ॐ अनन्तमूर्तये नमः । (८,२०,२०) ४२१. ॐ अनन्तसत्त्वाय नमः । (८,२०,३१) ४२२. ॐ महाशयाय नमः । (८,२०,३१) ४२३. ॐ लोकशुभाय संहृतामर्षरोषवेगाय नमः । (८,२०,३२) ४२४. ॐ महासत्त्वनिधये नमः । (८,२०,३२) ४२५. ॐ सुरैः सिद्धैरसुरैश्चोरगैः ध्यायमानाय नमः । (८,२०,३३) ४२६. ॐ विद्याधरैर्गन्धर्वैर्मुनिसङ्घैश्च नित्यशः ध्यायमानाय नमः । (८,२०,३३) ४२७. ॐ अनारतमदोन्मत्तलोकविह्वललोचनाय नमः । (८,२०,३४) ४२८. ॐ वैजयन्तीस्रजधारिणे नमः । (८,२०,३५) ४२९. ॐ वाक्यामृतेन विबुधान्स्वपार्षदानाप्यायमानाय नमः । (८,२०,३५) ४३०. ॐ अम्लानाभिनवस्वच्छतुलसीदल सञ्चयैः माद्यन्मधुकरव्रातघोष श्रीसंयुताय नमः । (८,२०,३६) ४३१. ॐ नीलवाससे नमः । (८,२०,३६) ४३२. ॐ हलस्यककुदिन्यस्त सुपीवरभुजाय नमः । (८,२०,३७) ४३३. ॐ उदारलीलाय नमः । (८,२०,३७) ४३४. ॐ उत्पत्तिस्थितिलयहेतवे नमः । (८,२१,१) ४३५. ॐ अकृताय नमः । (८,२१,२) ४३६. ॐ ध्रुवाय नमः । (८,२१,२) ४३७. ॐ एकस्मै नमः । (८,२१,२) ४३८. ॐ उदारवीर्याय नमः । (८,२१,३) ४३९. ॐ अनमितविक्रमाय नमः । (८,२१,५) ४४०. ॐ दुरन्तवीर्योरुगुणानुभावाय नमः । (८,२१,६) ४४१. ॐ आत्मतन्त्राय नमः । (८,२१,६) ४४२. ॐ स्वेच्छामयाय नमः । (९,२,१२) ४४३. ॐ सर्वद्रष्ट्रे नमः । (९,२,१४) ४४४. ॐ सर्वकारणाय नमः । (९,२,१४) ४४५. ॐ सर्वदाय नमः । (९,२,१४) ४४६. ॐ तेजोमण्डलमध्यस्थाय नमः । (९,२,१५) ४४७. ॐ ब्रह्मतेजस्विने नमः । (९,२,१५) ४४८. ॐ सर्वकारणकारणाय नमः । (९,२,१६) ४४९. ॐ सर्वकान्ताय नमः । (९,२,१७) ४५०. ॐ नवीननीरदाभासधामैकाय नमः । (९,२,१७) ४५१. ॐ श्यामविग्रहाय नमः । (९,२,१७) ४५२. ॐ शरन्मध्याह्नपद्मौघशोभामोचनलोचनाय नमः । (९,२,१८) ४५३. ॐ मुक्ताच्छविविनिन्द्यैकदन्तपङ्क्तिमनोरमाय नमः । (९,२,१८) ४५४. ॐ मयूरपिच्छचूडाय नमः । (९,२,१९) ४५५. ॐ मालतीमाल्यमण्डिताय नमः । (९,२,१९) ४५६. ॐ सुनसाय नमः । (९,२,१९) ४५७. ॐ सुस्मिताय नमः । (९,२,१९) ४५८. ॐ भक्तानुग्रकारणाय नमः । (९,२,१९) ४५९. ॐ ज्वलदग्निविशुद्धैकपीतांशुकसुशोभिताय नमः । (९,२,२०) ४६०. ॐ द्विभुजाय नमः । (९,२,२०) ४६१. ॐ मुरलीहस्ताय नमः । (९,२,२०) ४६२. ॐ रत्नभूषणभूषिताय नमः । (९,२,२०) ४६३. ॐ सर्वाधाराय नमः । (९,२,२१) ४६४. ॐ सर्वशक्तियुताय नमः । (९,२,२१) ४६५. ॐ सर्वैश्वर्यप्रदाय नमः । (९,२,२१) ४६६. ॐ सर्वमङ्गलाय नमः । (९,२,२१) ४६७. ॐ परिपूर्णतमाय नमः । (९,२,२२) ४६८. ॐ सिद्धाय नमः । (९,२,२२) ४६९. ॐ सिद्धेश्वराय नमः । (९,२,२२) ४७०. ॐ सिद्धिकारकाय नमः । (९,२,२२) ४७१. ॐ जन्ममृत्युजराव्याधिशोकभीतिहराय नमः । (९,२,२३) ४७२. ॐ परब्रह्मणे नमः । (९,२,२४) ४७३. ॐ भक्तिदास्यप्रदात्रे नमः । (९,२,२५) ४७४. ॐ सर्वस्रष्टादये नमः । (९,२,२६) ४७५. ॐ चन्द्रकोटिविनिन्दितमुखचन्द्राय नमः । (९,२,३२) ४७६. ॐ रासेशाय नमः । (९,२,३६) ४७७. ॐ जगत्पित्रे नमः । (९,२,३८) ४७८. ॐ गोलोकनाथाय नमः । (९,२,६०) ४७९. ॐ राधिकेश्वराय नमः । (९,२,७७) ४८०. ॐ गोपिकापतये नमः । (९,२,८२) ४८१. ॐ ब्रह्मज्योतिषे नमः । (९,२,८६) ४८२. ॐ सत्यस्वरूपाय नमः । (९,२,८६) ४८३. ॐ कारणानां कारणाय नमः । (९,२,८७) ४८४. ॐ सर्वमङ्गलमङ्गलाय नमः । (९,२,८७) ४८५. ॐ महाविराजे नमः । (९,३,४) ४८६. ॐ सर्वविश्वानामाधाराय नमः । (९,३,५) ४८७. ॐ परमपूरुषाय नमः । (९,३,२१) ४८८. ॐ नवीनजलदश्यामाय नमः । (९,३,२२) ४८९. ॐ भक्तानुग्रहकातराय नमः । (९,३,२२) ४९०. ॐ वरेशाय नमः । (९,३,२३) ४९१. ॐ लक्ष्मीनाथाय नमः । (९,३,४१) ४९२. ॐ जगतां नाथाय नमः । (९,३,५०) ४९३. ॐ जलतल्पके शयानाय नमः । (९,३,५२) ४९४. ॐ श्यामाय नमः । (९,३,५२) ४९५. ॐ ईषद्धास्यप्रसन्नास्याय नमः । (९,३,५२) ४९६. ॐ विश्वव्यापिने नमः । (९,३,५२) ४९७. ॐ सर्वगुणयुक्ताय नमः । (९,४,१३) ४९८. ॐ कोटिकन्दर्पलावण्याय नमः । (९,४,१४) ४९९. ॐ लीलालङ्कृताय नमः । (९,४,१४) ५००. ॐ सर्वशास्त्रे नमः । (९,४,१७) ५०१. ॐ सत्त्वस्वरूपाय नमः । (९,७,७) ५०२. ॐ सदीशाय नमः । (९,७,७) ५०३. ॐ कृपानिधये नमः । (९,७,११) ५०४. ॐ लक्ष्मीकान्ताय नमः । (९,८,१३) ५०५. ॐ विष्णुयशसः पुत्राय कल्किने नमः । (९,८,५४) ५०६. ॐ दीर्घघोटकवाहनाय नमः । (९,८,५५) ५०७. ॐ म्लेच्छशून्यकर्त्रे नमः । (९,८,५५) ५०८. ॐ सच्चिदानन्दरूपधृचे नमः । (९,८,७९) ५०९. ॐ सर्वप्राणाय नमः । (९,८,१०८) ५१०. ॐ सर्वपूज्याय नमः । (९,८,१०८) ५११. ॐ ग्रीष्मस्थसूर्यकोटिसमप्रभाय नमः । (९,११,१४) ५१२. ॐ गोपवेषिणे नमः । (९,११,१५) ५१३. ॐ गोपालसुन्दरीरूपाय नमः । (९,११,१५) ५१४. ॐ किशोराय नमः । (९,११,१५) ५१५. ॐ भक्तानुग्रहरूपिणे नमः । (९,११,१५) ५१६. ॐ स्वेच्छामयाय नमः । (९,११,१६) ५१७. ॐ ब्रह्मविष्णुशिवाद्यैः स्तुताय नमः । (९,११,१६) ५१८. ॐ मुनिगणैर्नुताय नमः । (९,११,१६) ५१९. ॐ निर्लिप्ताय नमः । (९,११,१७) ५२०. ॐ साक्षिरूपिणे नमः । (९,११,१७) ५२१. ॐ प्रकृतेः परस्मै नमः । (९,११,१७) ५२२. ॐ रत्नभूषणभूषिताय नमः । (९,११,१७) ५२३. ॐ जगदीशाय नमः । (९,१३,४०) ५२४. ॐ व्रजेश्वराय नमः । (९,१३,४५) ५२५. ॐ वरेण्याय नमः । (९,१३,८७) ५२६. ॐ वरदाय नमः । (९,१३,८७) ५२७. ॐ वरिष्ठाय नमः । (९,१३,८७) ५२८. ॐ वरकारणाय नमः । (९,१३,८७) ५२९. ॐ गोपिकागोपवृन्दानां सर्वेषां प्रवरप्रभवे नमः । (९,१३,८७) ५३०. ॐ निरीहाय नमः । (९,१३,८८) ५३१. ॐ निराकाराय नमः । (९,१३,८८) ५३२. ॐ निराश्रयाय नमः । (९,१३,८८) ५३३. ॐ निरुत्साहाय नमः । (९,१३,८८) ५३४. ॐ निर्विकाराय नमः । (९,१३,८८) ५३५. ॐ निरञ्जनाय नमः । (९,१३,८८) ५३६. ॐ सत्वस्वरूपाय नमः । (९,१३,८९) ५३७. ॐ सत्येशाय नमः । (९,१३,८९) ५३८. ॐ साक्षिरूपाय नमः । (९,१३,८९) ५३९. ॐ ज्योतिर्मयाय नमः । (९,१३,९२) ५४०. ॐ सर्वकारणकारणाय नमः । (९,१३,९२) ५४१. ॐ परमानन्दयुक्ताय नमः । (९,१३,९८) ५४२. ॐ परमानन्दरूपिणे नमः । (९,१३,९८) ५४३. ॐ राधावक्षःस्थलस्थिताय नमः । (९१३,१०७) ५४४. ॐ गोपीमण्डलमण्डिताय नमः । (९१३,१०७) ५४५. ॐ रमेश्वराय नमः । (९१३,१०९) ५४६. ॐ सर्वभावनाय नमः । (९१३,१०९) ५४७. ॐ सर्वेशाय नमः । (९१३,१०९) ५४८. ॐ राधिकानाथाय नमः । (९१३,१३३) ५४९. ॐ सर्वेषां सर्वान्तरात्मने नमः । (९,१४,७) ५५०. ॐ राधेशाय नमः । (९,१४,१०) ५५१. ॐ पुंसु रत्नाय नमः । (९,१४,११) ५५२. ॐ सर्वाराध्याय नमः । (९,१५,४) ५५३. ॐ सर्वरूपाय नमः । (९,१५,४) ५५४. ॐ सर्वेषां परिपालकाय नमः । (९,१५,४) ५५५. ॐ भक्ताधीनाय नमः । (९,१५,२५) ५५६. ॐ भक्तात्मने नमः । (९,१५,२५) ५५७. ॐ शिवस्वरूपाय नमः । (९,१५,३०) ५५८. ॐ शिवाधिष्ठातृदेवताय नमः । (९,१५,३०) ५५९. ॐ किरीटिने नमः । (९,१५,३३) ५६०. ॐ कुण्डलिने नमः । (९,१५,३३) ५६१. ॐ नवीननीरदश्यामसुन्दराय नमः । (९,१५,३४) ५६२. ॐ चन्दनोक्षितसर्वाङ्गाय नमः । (९,१५,३५) ५६३. ॐ भक्तानुग्रहविग्रहाय नमः । (९,१५,३६) ५६४. ॐ रघूद्वहाय नमः । (९,१६,२७) ५६५. ॐ रघुश्रेष्ठाय नमः । (९,१६,४६) ५६६. ॐ श्यामसुन्दराय नमः । (९,१७,३८) ५६७. ॐ लक्ष्मीशाय नमः । (९,१८,९३) ५६८. ॐ श्रीहरये नमः । (९,१९,६२) ५६९. ॐ केलीपङ्कजहस्ताय नमः । (९,१९,६२) ५७०. ॐ सरस्वतीकान्ताय नमः । (९,१९,६५) ५७१. ॐ लक्ष्मीदत्तताम्बूलभुक्ताय नमः । (९,१९,६५) ५७२. ॐ गङ्गया सेविताय नमः । (९,१९,६६) ५७३. ॐ भक्तिनम्रात्मकन्धरैः सर्वैः स्तूयमानाय नमः । (९,१९,६६) ५७४. ॐ स्रष्ट्रे पात्रे संहर्त्रे नमः । (९,२०,५७) ५७५. ॐ कालनर्तकाय नमः । (९,२०,५७) ५७६. ॐ मृत्योः मृत्यवे नमः । (९,२०,६३) ५७७. ॐ कालकालाय नमः । (९,२०,६३) ५७८. ॐ यमस्य यमाय नमः । (९,२०,६३) ५७९. ॐ स्रष्टुः स्रष्ट्रे नमः । (९,२०,६३) ५८०. ॐ मातुः मात्रे नमः । (९,२०,६३) ५८१. ॐ संहर्तुः संहर्त्रे नमः । (९,२०,६३) ५८२. ॐ सर्वबन्धवे नमः । (९,२०,६४) ५८३. ॐ राधाकृष्णाभ्यां नमः । (९,२३,२१) ५८४. ॐ मायेशाय नमः । (९,२४,१८) ५८५. ॐ शरत्पद्मलोचनाय नमः । (९,२४,२१) ५८६. ॐ कोटिकन्दर्पलीलाभाय नमः । (९,२४,२१) ५८७. ॐ रत्नभूषणभूषिताय नमः । (९,२४,२१) ५८८. ॐ ईषद्धास्यप्रसन्नाय नमः । (९,२४,२२) ५८९. ॐ करुणारससागराय नमः । (९,२४,२७) ५९०. ॐ लक्ष्मीजनार्दनाभ्यां नमः । (९,२४,५९) ५९१. ॐ रघुनाथाय नमः । (९,२४,६०) ५९२. ॐ गृहिणां श्रीप्रदाय नमः । (९,२४,६२) ५९३. ॐ श्रीधराय नमः । (९,२४,६२) ५९४. ॐ रणरामाभिधाय नमः । (९,२४,६४) ५९५. ॐ राजराजेश्वराय नमः । (९,२४,६५) ५९६. ॐ लक्ष्मीनृसिंहाभ्यां नमः । (९,२४,७०) ५९७. ॐ प्रद्युम्नाय नमः । (९,२४,७२) ५९८. ॐ अनिरुद्धाय नमः । (९,२४,७४) ५९९. ॐ गदाभृते नमः । (९,२६,७) ६००. ॐ श्रीपतये नमः । (९,२९,४) ६०१. ॐ सर्वेश्वेरेश्वराय नमः । (९,३४,३८) ६०२. ॐ माययानेकरूपाप्येकाय नमः । (९,३४,३९) ६०३. ॐ नवीननीरदश्यामाय नमः । (९,३८,३१) ६०४. ॐ कन्दर्पकोटिलावण्याय नमः । (९,३८,३१) ६०५. ॐ लीलाधाममनोहराय नमः । (९,३८,३१) ६०६. ॐ शरत्मध्याह्नपद्मशोभामोचनलोचनाय नमः । (९,३८,३२) ६०७. ॐ शरत्पार्वणकोटीन्दुशोभाप्रच्छादाननाय नमः । (९,३८,३२) ६०८. ॐ अमूल्यरत्ननिर्माणनानाभूषणभूषिताय नमः । (९,३८,३३) ६०९. ॐ अमूल्यपीतवाससा शश्वत्शोभिताय नमः । (९,३८,३३) ६१०. ॐ सस्मिताय नमः । (९,३८,३३) ६११. ॐ परब्रह्मस्वरूपिणे नमः । (९,३८,३४) ६१२. ॐ ब्रह्मतेजसा ज्वलते नमः । (९,३८,३४) ६१३. ॐ सुखदृश्याय नमः । (९,३८,३४) ६१४. ॐ राधाकान्ताय नमः । (९,३८,३४) ६१५. ॐ रासमण्डलमध्यस्थाय नमः । (९,३८,३५) ६१६. ॐ रत्नसिंहासनस्थिताय नमः । (९,३८,३५) ६१७. ॐ कौस्तुभेन्द्रमणीन्द्रेण शश्वद्वक्षस्थलोज्ज्वलाय नमः । (९,३८,३६) ६१८. ॐ वनमालाविभूषिताय नमः । (९,३८,३६) ६१९. ॐ कुङ्कुमागुरुकस्तूरीचन्दनार्चितविग्रहाय नमः । (९,३८,३७) ६२०. ॐ चारुचम्पकमालाक्ताय नमः । (९,३८,३७) ६२१. ॐ चारुचन्द्रकशोभाढ्याय नमः । (९,३८,३८) ६२२. ॐ चूडावङ्क्रिमराजिताय नमः । (९,३८,३८) ६२३. ॐ क्षीरोदशायिने नमः । (९,४०,९) ६२४. ॐ सर्वान्तरात्मने नमः । (९,४१,८) ६२५. ॐ सर्वदेहेष्ववस्थिताय नमः । (९,४१,८) ६२६. ॐ श्रीनाथाय नमः । (९,४१,१७) ६२७. ॐ ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभाय नमः । (९,४१,१९) ६२८. ॐ अनादिमध्यान्ताय नमः । (९,४१,१९) ६२९. ॐ चतुर्भुजैः पार्षदैः सरस्वत्याः च युताय प्रभवे नमः । (९,४१,२०) ६३०. ॐ चतुर्भिर्वेदैः गङ्गया च परिवेष्टिताय नमः । (९,४१,२०) ६३१. ॐ भयभीतिविभञ्जनाय नमः । (९,४१,२४) ६३२. ॐ भक्तपराधीनाय नमः । (९,४१,२७) ६३३. ॐ यज्ञरूपाय नमः । (९,४३,१२) ६३४. ॐ निरामयाय नमः । (९,४३,२७) ६३५. ॐ कामेशाय नमः । (९,४३,२९) ६३६. ॐ रासेशाय नमः । (९,४५,१७) ६३७. ॐ राधाप्राणनाथेशाय नमः । (९,४५,१९) ६३८. ॐ राधाप्राणाधिकप्रियाय नमः । (९,४५,१९) ६३९. ॐ राधाप्राणाधिष्ठातृदेवेशाय नमः । (९,४५,१९) ६४०. ॐ यज्ञरूपिणे विष्णवे नमः । (९,४५,७८) ६४१. ॐ यज्ञफलदात्रे नमः । (९,४५,७८) ६४२. ॐ गोपीशाय नमः । (९,४८,५२) ६४३. ॐ गोपीपतये नमः । (९,५०,५९) ६४४. ॐ वैकुण्ठाय नमः । (१०,१,१७) ६४५. ॐ रमाधवाय नमः । (१०,४,१७) ६४६. ॐ कारणरूपधृचे नमः । (१०,४,१७) ६४७. ॐ महापुरुषाय नमः । (१०,५,२) ६४८. ॐ पूर्वजाय नमः । (१०,५,२) ६४९. ॐ दैत्यारये नमः । (१०,५,३) ६५०. ॐ कामजनकाय नमः । (१०,५,३) ६५१. ॐ सर्वकामफलप्रदाय नमः । (१०,५,३) ६५२. ॐ महावराहाय नमः । (१०,५,३) ६५३. ॐ महायज्ञस्वरूपकाय नमः । (१०,५,४) ६५४. ॐ महाविष्णवे नमः । (१०,५,४) ६५५. ॐ जगदुत्पत्तिकारणाय नमः । (१०,५,४) ६५६. ॐ वेदोद्धाराधाररूपकाय नमः । (१०,५,४) ६५७. ॐ सत्यव्रताय नमः । (१०,५,५) ६५८. ॐ धराधीशाय नमः । (१०,५,५) ६५९. ॐ मत्स्यरूपाय नमः । (१०,५,५) ६६०. ॐ सुरकार्यसमर्पकाय नमः । (१०,५,५) ६६१. ॐ अमृताप्तिकराय नमः । (१०,५,६) ६६२. ॐ कूर्मरूपाय नमः । (१०,५,६) ६६३. ॐ आदिदैत्यनाशार्थं आदिसूकररूपधृचे नमः । (१०,५,६) ६६४. ॐ मह्युद्धारकृतोद्योगकोलरूपाय नमः । (१०,५,७) ६६५. ॐ करजैर्वरदर्पाङ्गविदारिणे नमः । (१०,५,८) ६६६. ॐ नारसिंहवपुषे नमः । (१०,५,८) ६६७. ॐ त्रैलोक्यैश्वर्यमोहितबलिं सञ्चलकाय नमः । (१०,५,९) ६६८. ॐ वामनरूपाय नमः । (१०,५,९) ६६९. ॐ दुष्टक्षत्रविनाशकाय नमः । (१०,५,९) ६७०. ॐ सहस्रकरशत्रवे नमः । (१०,५,९) ६७१. ॐ रेणुकागर्भजाताय नमः । (१०,५,१०) ६७२. ॐ जामदग्न्याय नमः । (१०,५,१०) ६७३. ॐ दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे नमः । (१०,५,१०) ६७४. ॐ अनन्तक्रमाय नमः । (१०,५,११) ६७५. ॐ श्रीमद्दाशरथये नमः । (१०,५,११) ६७६. ॐ पृथ्वीशलाञ्चनैः दैत्यैः कंसदुर्योदनाद्यैः भाराक्रान्तां महीं उद्धारकाय नमः । (१०,५,१२) ६७७. ॐ पापान् सुदूरतः कर्तुं धर्मसंस्थापनार्थं च अवतीर्णाय नमः । (१०,५,१३) ६७८. ॐ दुष्टयज्ञविघाताय नमः । (१०,५,१३) ६७९. ॐ पशुहिंसानिवर्तकाय नमः । (१०,५,१३) ६८०. ॐ बौद्धरूपधारिणे नमः । (१०,५,१३) ६८१. ॐ म्लेच्छप्रायेऽखिले लोके दुष्टराज्ञः विघातार्थं कल्किरूपधारिणे नमः । (१०,५,१४) ६८२. ॐ भक्तार्तिनाशकाय नमः । (१०,५,१६) ६८३. ॐ सर्वदुःखहन्त्रे नमः । (१०,५,१६) ६८४. ॐ दयानिधये नमः । (१०,५,१७) ६८५. ॐ श्रीपीतवाससे नमः । (१०,५,१७) ६८६. ॐ श्रीपुरुषोत्तमाय नमः । (१०,५,१८) ६८७. ॐ श्रीगदाधराय नमः । (१०,५,१९) ६८८. ॐ वृषाकपये नमः । (१०,५,२७) ६८९. ॐ श्रीशाय नमः । (१०,६,१) ६९०. ॐ सृष्टिस्थित्यन्तकारणाय नमः । (१०,६,२) ६९१. ॐ योगराजे नमः । (१०,११,४) ६९२. ॐ गदाशङ्खभृते नमः । (१०,१२,३२) ६९३. ॐ गुरवे नमः । (११,१,४९) ६९४. ॐ जलाधिपाय नमः । (११,९,४०) ६९५. ॐ विष्टरश्रवसे नमः । (११,१५,५२) ६९६. ॐ केशवाय नमः । (११,१५,८७) ६९७. ॐ त्रिविक्रमाय नमः । (११,१५,८९) ६९८. ॐ दामोदराय नमः । (११,१५,९०) ६९९. ॐ उपेन्द्राय नमः । (११,१६,२०) ७००. ॐ वटपत्रनिवासिने नमः । (१२,१४,१)

शैवनामानि

१. ॐ रुद्राय नमः । (१,२,२२) २. ॐ गणेशाय नमः । (१,४,२४) ३. ॐ कार्तिकेयाय नमः । (१,४,२४) ४. ॐ हराय नमः । (१,४,४०) ५. ॐ शिवाय नमः । (१,४,४५) ६. ॐ शम्भवे नमः । (१,५,१५) ७. ॐ महादेवाय नमः । (१,५,४५) ८. ॐ भवाय नमः । (१,७,३४) ९. ॐ शङ्कराय नमः । (१,८,१६) १०. ॐ शशिशेखराय नमः । (१,८,१६) ११. ॐ त्रिनेत्राय नमः । (१,८,१६) १२. ॐ पञ्चवक्त्राय नमः । (१,८,१६) १३. ॐ शूलपाणिने नमः । (१,८,१६) १४. ॐ वृषध्वजाय नमः । (१,८,१६) १५. ॐ सर्वेषु वेदेषु गीताय नमः । (१,८,१७) १६. ॐ त्र्यम्बकाय नमः । (१,८,१७) १७. ॐ कपर्दिने नमः । (१,८,१७) १८. ॐ गौरीदेहार्द्धधारिणे नमः । (१,८,१७) १९. ॐ कैलासवासिने नमः । (१,८,१८) २०. ॐ सर्वशक्तिसमन्विताय नमः । (१,८,१८) २१. ॐ भूतवृन्दयुताय नमः । (१,८,१८) २२. ॐ दक्षयज्ञविघातकाय नमः । (१,८,१८) २३. ॐ सदाशिवाय नमः । (१,१०,७) २४. ॐ शक्तिसंयुताय नमः । (१,१०,१५) २५. ॐ जगद्गुरवे नमः । (१,१०,१९) २६. ॐ गिरिशाय नमः । (१,१२,१६) २७. ॐ लोकशङ्कराय नमः । (१,१२,३१) २८. ॐ प्रलयोत्पत्तिवर्जिताय नमः । (३,१,२०) २९. ॐ आत्मारामाय नमः । (३,१,२१) ३०. ॐ सुरेशाय नमः । (३,१,२१) ३१. ॐ त्रिगुणाय नमः । (३,१,२१) ३२. ॐ निर्मलाय नमः । (३,१,२१) ३३. ॐ संसारतारकाय नमः । (३,१,२१) ३४. ॐ नित्याय नमः । (३,१,२१) ३५. ॐ सृष्टिस्थित्यन्तकारणाय नमः । (३,१,२१) ३६. ॐ हेरम्बाय नमः । (३,१,३०) ३७. ॐ गजवक्त्राय नमः । (३,१,३०) ३८. ॐ सर्वकार्यप्रसादकाय नमः । (३,१,३०) ३९. ॐ स्मरणात्कामसिद्धिदाय नमः । (३,१,३०) ४०. ॐ कामदाय नमः । (३,१,३०) ४१. ॐ कामगाय नमः । (३,१,३०) ४२. ॐ परस्मै नमः । (३,१,३०) ४३. ॐ वृषारुढाय नमः । (३,३,२१) ४४. ॐ त्रिलोचनाय नमः । (३,३,२१) ४५. ॐ पञ्चाननाय नमः । (३,३,२१) ४६. ॐ दशभुजाय नमः । (३,३,२१) ४७. ॐ कृतसोमार्धशेखराय नमः । (३,३,२१) ४८. ॐ व्याघ्रचर्मपरीधानाय नमः । (३,३,२२) ४९. ॐ गजचर्मोत्तरीयकाय नमः । (३,३,२२) ५०. ॐ उमापतये नमः । (३,४,४०) ५१. ॐ शङ्करोत्तमाय नमः । (३,६,७१) ५२. ॐ गिरिजानाथाय नमः । (४,५,४०) ५३. ॐ महेशाय नमः । (४,५,४७) ५४. ॐ सोमाय नमः । (४,२५,३४) ५५. ॐ सोमकलाधराय नमः । (४,२५,३४) ५६. ॐ वृषारूढाय नमः । (४,२५,३४) ५७. ॐ यक्षगन्धर्वसेविताय नमः । (४,२५,३५) ५८. ॐ देवदेवाय नमः । (४,२५,३९) ५९. ॐ जगन्नाथाय नमः । (४,२५,३९) ६०. ॐ सर्वभूतार्तिनाशनाय नमः । (४,२५,३९) ६१. ॐ विश्वयोनये नमः । (४,२५,४०) ६२. ॐ सुरारिघ्नाय नमः । (४,२५,४०) ६३. ॐ त्रैलोक्यकारकाय नमः । (४,२५,४०) ६४. ॐ नीलकण्ठाय नमः । (४,२५,४०) ६५. ॐ शूलिने नमः । (४,२५,४०) ६६. ॐ शैलजावल्लभाय नमः । (४,२५,४१) ६७. ॐ यज्ञघ्नाय नमः । (४,२५,४१) ६८. ॐ दुःखनाशनाय नमः । (४,२५,४३) ६९. ॐ मदनदाहकाय नमः । (४,२५,४४) ७०. ॐ विभवे नमः । (४,२५,४७) ७१. ॐ मदनान्तकाय नमः । (४,२५,५१) ७२. ॐ देवदेवेशाय नमः । (४,२५,५२) ७३. ॐ मुक्तिदाय नमः । (४,२५,५२) ७४. ॐ भक्तवत्सलाय नमः । (४,२५,५२) ७५. ॐ जगत्पतये नमः । (४,२५,५४) ७६. ॐ महेश्वराय नमः । (४,२५,५७) ७७. ॐ प्रियदर्शनाय नमः । (४,२५,५८) ७८. ॐ सर्वेश्वराय नमः । (५,१,२१) ७९. ॐ विष्णोः कारणाय नमः । (५,१,२१) ८०. ॐ सुषुप्तस्थाननाथाय नमः । (५,१,२१) ८१. ॐ विष्णुना प्रपूजिताय नमः । (५,१,२१) ८२. ॐ प्रणवे मकाराय रुद्राय नमः । (५,१,२३) ८३. ॐ भगवते नमः । (५,१,२३) ८४. ॐ मूलरुद्राय नमः । (५,१,२६) ८५. ॐ मयूरवाहनाय नमः । (५,५,२७) ८६. ॐ स्कन्दाय नमः । (५,५,२७) ८७. ॐ सर्वकार्यविशारदाय नमः । (५,७,३७) ८८. ॐ गिरिजापतये नमः । (५,७,४२) ८९. ॐ भूतभावनाय नमः । (५,७,४८) ९०. ॐ गजाननाय नमः । (५,१९,२०) ९१. ॐ गणाधिपतये नमः । (५,१९,२०) ९२. ॐ दैत्यसंहारकारकाय नमः । (५,२६,२३) ९३. ॐ कालाय नमः । (५,२६,२३) ९४. ॐ पार्वतीपतये नमः । (५,२७,३२) ९५. ॐ लोकशङ्कराय नमः । (५,२८,२८) ९६. ॐ पञ्चास्याय नमः । (५,२८,३५) ९७. ॐ कामारये नमः । (५,२८,३६) ९८. ॐ त्रिपुरान्तकाय नमः । (५,२८,४१) ९९. ॐ शूलभृते नमः । (५,२८,४५) १००. ॐ गजास्याय नमः । (६,९,३५) १०१. ॐ वाञ्छितप्रदाय नमः । (६,१८,१३) १०२. ॐ चन्द्रशेखराय नमः । (६,१८,१३) १०३. ॐ गौरीदेहार्धधारिणे नमः । (६,१८,१४) १०४. ॐ कर्पूरगौराभदेहाय नमः । (६,१८,१४) १०५. ॐ व्याघ्राजिनधराय नमः । (६,१८,१५) १०६. ॐ गजचर्मोत्तरीयाय नमः । (६,१८,१५) १०७. ॐ कपालमालाकलिताय नमः । (६,१८,१५) १०८. ॐ नागयज्ञोपवीतिने नमः । (६,१८,१५) १०९. ॐ पार्वतीसमेताय नमः । (६,१८,१८) ११०. ॐ प्रभवे नमः । (६,१८,१८) १११. ॐ महेशानाय नमः । (६,१८,१८) ११२. ॐ आशुतोषाय नमः । (६,१८,२५) ११३. ॐ दयानिधये नमः । (६,१८,२५) ११४. ॐ सर्वार्थप्रदाय नमः । (६,१८,२८) ११५. ॐ गिरिजाकान्ताय नमः । (६,१८,३१) ११६. ॐ गिरिजावल्लभाय नमः । (६,१८,४४) ११७. ॐ अमितविक्रमाय नमः । (६,१८,४५) ११८. ॐ विष्णुप्रियाय नमः । (६,१८,४६) ११९. ॐ शैलसुताप्रियाय नमः । (६,१८,४८) १२०. ॐ शैलजापतये नमः । (६,१८,५९) १२१. ॐ उमासमेताय नमः । (६,१८,६०) १२२. ॐ देवेशाय नमः । (७,१८,२५) १२३. ॐ वीरभद्राय नमः । (७,३०,४०) १२४. ॐ करुणानिधये नमः । (७,३०,४२) १२५. ॐ नानामूर्तिधराय नमः । (७,३०,४७) १२६. ॐ ईश्वराय नमः । (७,४०,१०) १२७. ॐ भवानीनाथाय नमः । (८,८,१०) १२८. ॐ हाटकेश्वराय नमः । (८,१९,९) १२९. ॐ देवाधिपूजिताय नमः । (८,१९,१०) १३०. ॐ भवानीसमेताय नमः । (८,१९,१०) १३१. ॐ व्यूहैकादशशोभिताय नमः । (८,२०,२२) १३२. ॐ त्रिलोचनाय त्रिशिखाय शूलिने नमः । (८,२०,२३) १३३. ॐ महाभूतक्षयङ्कराय नमः । (८,२०,२३) १३४. ॐ पशुपतये नमः । (९,१,१४८) १३५. ॐ शुद्धस्फटिकसङ्काशाय नमः । (९,२,८३) १३६. ॐ शतकोटिरविप्रभाय नमः । (९,२,८३) १३७. ॐ त्रिशूलपट्टिशधराय नमः । (९,२,८३) १३८. ॐ व्याघ्रचर्माम्बराय नमः । (९,२,८३) १३९. ॐ तप्तकाञ्चनवर्णाभाय नमः । (९,२,८४) १४०. ॐ जटाभारधराय नमः । (९,२,८४) १४१. ॐ भस्मभूषितगात्राय नमः । (९,२,८४) १४२. ॐ सस्मितचन्द्रशेखराय नमः । (९,२,८४) १४३. ॐ दिगम्बराय नमः । (९,२,८५) १४४. ॐ सर्वभूषणभूषिताय नमः । (९,२,८५) १४५. ॐ दक्षिणहस्ते सुसंस्कृतां रत्नमालां बिभ्रते नमः । (९,२,८५) १४६. ॐ मृत्योर्मृत्यवे नमः । (९,२,८८) १४७. ॐ मृतुञ्जयाभिधाय नमः । (९,२,८८) १४८. ॐ कालाग्निरुद्राय नमः । (९,३,४४) १४९. ॐ ब्रह्मभालोद्भवाय नमः । (९,३,४९) १५०. ॐ चन्द्रमौलये नमः । (९,७,१८) १५१. ॐ शक्तिशिवाभ्यां नमः । (९,८,१२) १५२. ॐ सर्वेशाय नमः । (९,८,८५) १५३. ॐ महाविभूतियुक्ताय नमः । (९,८,८६) १५४. ॐ सर्वज्ञाय नमः । (९,८,८६) १५५. ॐ सर्वदर्शनाय नमः । (९,८,८६) १५६. ॐ सर्वव्यापिने नमः । (९,८,८६) १५७. ॐ सर्वपात्रे नमः । (९,८,८६) १५८. ॐ सर्वसम्पदां प्रदात्रे नमः । (९,८,८६) १५९. ॐ चन्द्रार्धकृतशेखराय नमः । (९१३,१२१) १६०. ॐ वटमूलस्थाय नमः । (९,२०,२८) १६१. ॐ भक्तमृत्युहराय नमः । (९,२१,२३) १६२. ॐ गौरीकान्ताय नमः । (९,२१,२३) १६३. ॐ शान्ताय नमः । (९,२१,२३) १६४. ॐ मनोहराय नमः । (९,२१,२३) १६५. ॐ तपसां फलदात्रे नमः । (९,२१,२४) १६६. ॐ सर्वसम्पदां दात्रे नमः । (९,२१,२४) १६७. ॐ प्रसन्नाय नमः । (९,२१,२५) १६८. ॐ भक्तानुग्रहकातराय नमः । (९,२१,२५) १६९. ॐ विश्वनाथाय नमः । (९,२१,२५) १७०. ॐ विश्वबीजाय नमः । (९,२१,२५) १७१. ॐ विश्वजाय नमः । (९,२१,२५) १७२. ॐ विश्वरूपाय नमः । (९,२१,२५) १७३. ॐ विश्वम्भराय नमः । (९,२१,२६) १७४. ॐ विश्ववराय नमः । (९,२१,२६) १७५. ॐ विश्वसंहारकारकाय नमः । (९,२१,२६) १७६. ॐ कारणानां कारणाय नमः । (९,२१,२६) १७७. ॐ नरकार्णवतारणाय नमः । (९,२१,२६) १७८. ॐ ज्ञानप्रदाय नमः । (९,२१,२७) १७९. ॐ ज्ञानबीजाय नमः । (९,२१,२७) १८०. ॐ ज्ञानानन्दाय नमः । (९,२१,२७) १८१. ॐ मृत्युञ्जयाय नमः । (९,२१,६१) १८२. ॐ गुहाय नमः । (९,२२,३७) १८३. ॐ कार्तिकाय नमः । (९,२२,४२) १८४. ॐ वृषभध्वजाय नमः । (९,२३,५) १८५. ॐ ज्ञानरूपाय नमः । (९,४१,९) १८६. ॐ फलरूपिणे नमः । (९,४५,७७) १८७. ॐ वृषरूपाय नमः । (९,४७,९०) १८८. ॐ पशुपतये नमः । (१०,२,२७) १८९. ॐ शशिशेखरलालिताय नमः । (१०,४,२) १९०. ॐ देवगणाध्यक्षाय नमः । (१०,४,३) १९१. ॐ उमालालितपत्कजाय नमः । (१०,४,३) १९२. ॐ भक्तजनाय अष्टसिद्धिविभूतिनां दात्रे नमः । (१०,४,३) १९३. ॐ महामायाविलसितस्थानाय नमः । (१०,४,४) १९४. ॐ वृषाङ्काय नमः । (१०,४,४) १९५. ॐ अमरेशाय नमः । (१०,४,४) १९६. ॐ कैलासस्थितिशालिने नमः । (१०,४,४) १९७. ॐ अहिर्बुध्न्याय नमः । (१०,४,५) १९८. ॐ मान्याय नमः । (१०,४,५) १९९. ॐ मनवे नमः । (१०,४,५) २००. ॐ मानदायिने नमः । (१०,४,५) २०१. ॐ अजाय नमः । (१०,४,५) २०२. ॐ बहुरूपाय नमः । (१०,४,५) २०३. ॐ स्वात्मारामाय नमः । (१०,४,५) २०४. ॐ गणनाथाय नमः । (१०,४,६) २०५. ॐ देवाय नमः । (१०,४,६) २०६. ॐ महाविभूतिदात्रे नमः । (१०,४,६) २०७. ॐ महाविष्णुस्तुताय नमः । (१०,४,६) २०८. ॐ विष्णुहृत्कञ्जवासाय नमः । (१०,४,७) २०९. ॐ महायोगरताय नमः । (१०,४,७) २१०. ॐ योगगम्याय नमः । (१०,४,७) २११. ॐ योगिनां पतये नमः । (१०,४,७) २१२. ॐ योगीशाय नमः । (१०,४,८) २१३. ॐ योगानां फलदायिने नमः । (१०,४,८) २१४. ॐ दीनदानपराय नमः । (१०,४,८) २१५. ॐ दयासागरमूर्तये नमः । (१०,४,८) २१६. ॐ आर्तिप्रशमनाय नमः । (१०,४,९) २१७. ॐ उग्रवीर्याय नमः । (१०,४,९) २१८. ॐ गुणमूर्तये नमः । (१०,४,९) २१९. ॐ कालकालाय नमः । (१०,४,१०) २२०. ॐ सर्वदेवेशाय नमः । (१०,४,१२) २२१. ॐ शशिमौलिविराजिताय नमः । (१०,४,१२) २२२. ॐ आर्तानां शं कराय नमः । (१०,४,१२) २२३. ॐ महाबलाय नमः । (१०,४,१२) २२४. ॐ सर्वकल्याणकृते नमः । (१०,४,१४) २२५. ॐ विश्वेश्वराय नमः । (१०,७,८) २२६. ॐ दण्डपाणये नमः । (१०,७,८) २२७. ॐ कालराजाय नमः । (१०,७,८) २२८. ॐ महाबाहवे नमः । (१०,७,८) २२९. ॐ भक्तानां भयहारकाय नमः । (१०,७,८) २३०. ॐ काशीवासविघ्नानां नाशकाय नमः । (१०,७,१०) २३१. ॐ भक्तरक्षकाय नमः । (१०,७,१०) २३२. ॐ भक्तार्तिनिवारकाय नमः । (१०,७,१०) २३३. ॐ कालनाथाय नमः । (१०,७,१२) २३४. ॐ गुरवे नमः । (११,१,४९) २३५. ॐ परब्रह्मणे नमः । (११,१,४९) २३६. ॐ षण्मुखाय नमः । (११,४,३) २३७. ॐ महासेनाय नमः । (११,४,१७) २३८. ॐ विनायकाय नमः । (११,४,१७) २३९. ॐ भैरवाय नमः । (११,४,२०) २४०. ॐ परमकारणाय नमः । (११,५,८) २४१. ॐ रुद्रवत्साय नमः । (११,६,३२) २४२. ॐ गिरिजासुताय नमः । (११,६,४९) २४३. ॐ षड्वक्त्राय नमः । (११,७,१) २४४. ॐ अर्धनारीश्वराय नमः । (११,७,२४) २४५. ॐ पञ्चब्रह्मस्वरूपकाय नमः । (११,७,२६) २४६. ॐ लिङ्गमूर्तये नमः । (११,१०,३१) २४७. ॐ ईशानाय नमः । (११,१२,३१) २४८. ॐ तत्पुरुषाय नमः । (११,१२,३१) २४९. ॐ अघोराय नमः । (११,१२,३२) २५०. ॐ वामदेवाय नमः । (११,१२,३२) २५१. ॐ सद्योजाताय नमः । (११,१२,३२) २५२. ॐ सर्वदेवशिखामणये महादेवाय नमः । (११,१४,४८) २५३. ॐ सर्वात्मने नमः । (११,१५,२७) २५४. ॐ परमेशाय नमः । (११,१५,५५) २५५. ॐ कोटिकन्दर्पसुन्दराय नमः । (११,१५,५८) २५६. ॐ रमणीयतमाङ्गाय नमः । (११,१५,५८) २५७. ॐ लावण्यखनये नमः । (११,१५,५९) २५८. ॐ नानालङ्कारभूषिताय नमः । (११,१५,५९) २५९. ॐ सदाषोडशवर्षीयाय नमः । (११,१५,५९) २६०. ॐ नानागणैः परिवृताय नमः । (११,१५,६०) २६१. ॐ परां शिवां लालयते नमः । (११,१५,६०) २६२. ॐ चतुर्वेदाय नमः । (११,१५,६०) २६३. ॐ पापनाशनाय नमः । (११,१६,३५) २६४. ॐ महाकालाय नमः । (११,२१,३६) २६५. ॐ विघ्नेशाय नमः । (१२,७,१२) २६६. ॐ महागणेशाय नमः । (१२,७,११८) २६७. ॐ देव्याः अर्धाङ्गाय नमः । (१२,१२,१४) २६८. ॐ कोटिकन्दर्पनाशोद्यत्कोटिकन्दर्पसुन्दराय नमः । (१२,१२,१४) २६९. ॐ मणिभूषणभूषिताय नमः । (१२,१२,१५) २७०. ॐ हरिणाभीतिपरशुःवरहस्ताय नमः । (१२,१२,१५) २७१. ॐ कोटिसूर्यप्रतीकाशाय नमः । (१२,१२,१६) २७२. ॐ चन्द्रकोटिसुशीतलाय नमः । (१२,१२,१६) २७३. ॐ शीतलद्युतये नमः । (१२,१२,१७)

सूर्यादि नामानि

१. ॐ दिवाकराय नमः । (१,४,२४) २. ॐ सूर्याय नमः । (१,४,४१) ३. ॐ भानवे नमः । (२,६,१८) ४. ॐ तिग्मगवे नमः । (२,६,१८) ५. ॐ सर्वसाक्षिणे नमः । (२,६,२४) ६. ॐ तरणये नमः । (२,६,२८) ७. ॐ देवेशाय नमः । (२,६,२८) ८. ॐ दिनेशाय नमः । (३,१,२६) ९. ॐ सर्वेशाय नमः । (३,१,२६) १०. ॐ सर्वजीवनिकायानां आत्मने दृशे ईश्वराय नमः । (८,१४,२०) ११. ॐ अर्काय नमः । (८,१४,२७) १२. ॐ रवये नमः । (८,१४,२८) १३. ॐ सहस्रांशवे नमः । (८,१४,२९) १४. ॐ कालमार्गप्रदर्शकाय नमः । (८,१४,२९) १५. ॐ सहस्रदृशे नमः । (८,१४,३०) १६. ॐ द्युमणये नमः । (८,१४,३०) १७. ॐ कालचक्रात्मने नमः । (८,१४,३०) १८. ॐ प्रभवे नमः । (८,१४,३२) १९. ॐ भानुमते नमः । (८,१४,३३) २०. ॐ अंशुमते नमः । (८,१४,३६) २१. ॐ जगतां पतये नमः । (८,१५,३७) २२. ॐ सवित्रे नमः । (८,१५,४०) २३. ॐ परेश्वराय नमः । (८,१५,४३) २४. ॐ विरोचनाय नमः । (८,१५,४४) २५. ॐ देवदेवेशाय नमः । (८,१५,४५) २६. ॐ विश्वव्यापिने नमः । (८,१५,४५) २७. ॐ चन्द्राय नमः । (८,१६,१८) २८. ॐ ओषधीनाथाय नमः । (८,१६,१८) २९. ॐ पितॄणां चित्तरञ्जकाय नमः । (८,१६,२०) ३०. ॐ सर्वजीवनिकायस्य प्राणाय जीवाय नमः । (८,१६,२१) ३१. ॐ सोमाय नमः । (८,१६,२१) ३२. ॐ षोडशकलाय नमः । (८,१६,२२) ३३. ॐ अनादिरुत्तमपुरुषाय नमः । (८,१६,२२) ३४. ॐ मनोमयाय नमः । (८,१६,२२) ३५. ॐ अन्नमयाय नमः । (८,१६,२२) ३६. ॐ अमृतधाम्ने नमः । (८,१६,२२) ३७. ॐ सुधाकराय नमः । (८,१६,२२) ३८. ॐ सर्वमयाय नमः । (८,१६,२४) ३९. ॐ शुक्राय नमः । (८,१६,१९) ४०. ॐ सौम्याय नमः । (८,१६,१९) ४१. ॐ भौमाय नमः । (८,१६,१९) ४२. ॐ गीष्पतये नमः । (८,१६,३२) ४३. ॐ शनैश्चराय नमः । (८,१६,३४) ४४. ॐ मन्दाय नमः । (८,१६,३४) ४५. ॐ दीननाथाय नमः । (९,५,५) ४६. ॐ भास्वते नमः । (१०,३,९) ४७. ॐ त्विषां पतये नमः । (१०,३,१३) ४८. ॐ भास्कराय नमः । (१०,३,१५) ४९. ॐ कमलाकराय नमः । (१०,३,१५) ५०. ॐ आदित्याय नमः । (११,४,२१) ५१. ॐ ॐ तत् सवितुर्वरेण्याय नमः । (१२,४,१०) ५२. ॐ ॐ तत् पूर्वाजयाय नमः । (१२,४,१०) ५३. ॐ ॐ तत् प्रातरादित्याय नमः । (१२,४,१०)

निर्गुणब्रह्मविशेषणानि

१. ॐ निरञ्जनाय नमः । (३,१,३७) २. ॐ निराकाराय नमः । (३,१,३७) ३. ॐ निर्लेपकाय नमः । (३,१,३७) ४. ॐ निर्गुणाय नमः । (३,१,३७) ५. ॐ अरूपाय नमः । (३,१,३८) ६. ॐ व्यापकाय नमः । (३,१,३८) ७. ॐ ब्रह्मणे नमः । (३,१,३८) ८. ॐ तेजोमयाय नमः । (३,१,३८) ९. ॐ सहस्रशीर्ष्णे नमः । (३,१,३९) १०. ॐ सहस्रनयनाय नमः । (३,१,३९) ११. ॐ सहस्रकरकर्णाय नमः । (३,१,३९) १२. ॐ सहस्रास्याय नमः । (३,१,३९) १३. ॐ सहस्रपादाय नमः । (३,१,३९) १४. ॐ सर्वादये नमः । (४,१६,२२) १५. ॐ सर्वगाय नमः । (४,१६,२२) १६. ॐ दुर्ज्ञेयाय नमः । (४,१६,२२) १७. ॐ परमाय नमः । (४,१६,२२) १८. ॐ अव्ययाय नमः । (४,१६,२२) १९. ॐ निरालम्बाय नमः । (४,१६,२३) २०. ॐ निस्पृहाय नमः । (४,१६,२३) २१. ॐ परात्पराय नमः । (४,१६,२३) २२. ॐ सर्वात्मने नमः । (५,१२,६) २३. ॐ सर्वेशाय नमः । (५,१२,६) २४. ॐ सर्वसिद्धिप्रदाय नमः । (५,१२,६) २५. ॐ प्रभवे नमः । (५,१२,६) २६. ॐ दैत्यसूदनाय नमः । (५,१२,६) २७. ॐ परमेश्वराय नमः । (५,१२,७) २८. ॐ सर्वकर्त्रे नमः । (५,१२,७) २९. ॐ सर्वसाक्षिणे नमः । (५,१२,७) ३०. ॐ अकर्त्रे नमः । (५,१२,७) ३१. ॐ निस्पृहाय नमः । (५,१२,७) ३२. ॐ स्थिराय नमः । (५,१२,७) ३३. ॐ निर्ममाय नमः । (५,१२,७) ३४. ॐ अनन्ताय नमः । (५,१२,७) ३५. ॐ निराश्रयाय नमः । (५,१२,७) ३६. ॐ सर्वज्ञाय नमः । (५,१२,७) ३७. ॐ सर्वगाय नमः । (५,१२,७) ३८. ॐ साक्षिणे नमः । (५,१२,७) ३९. ॐ पूर्णाय नमः । (५,१२,७) ४०. ॐ पूर्णाशयाय नमः । (५,१२,७) ४१. ॐ शिवाय नमः । (५,१२,७) ४२. ॐ सर्वावासक्षमाय नमः । (५,१२,८) ४३. ॐ शान्ताय नमः । (५,१२,८) ४४. ॐ सर्वदृशे नमः । (५,१२,८) ४५. ॐ सर्वभावनाय नमः । (५,१२,८) ४६. ॐ परमात्मने नमः । (६,१५,४७) ४७. ॐ निर्लेपाय नमः । (६,१५,४७) ४८. ॐ अलक्ष्याय नमः । (६,१५,४७) ४९. ॐ सर्वसत्त्वानामप्रमेयाय नमः । (६,१५,४७) ५०. ॐ सनातनाय नमः । (६,१५,४७) ५१. ॐ निरुपाधये नमः । (९,८,८४) ५२. ॐ भक्तानुग्रहकातराय नमः । (९,८,८४) ५३. ॐ सर्वभगवते नमः । (९,३८,२५) ५४. ॐ सर्वकारणकारणाय नमः । (९,३८,२५) ५५. ॐ सर्वेश्वराय नमः । (९,३८,२५) ५६. ॐ सर्वाद्याय नमः । (९,३८,२५) ५७. ॐ सर्ववित्परिपालकाय नमः । (९,३८,२५) ५८. ॐ नित्यरूपिणे नमः । (९,३८,२६) ५९. ॐ नित्यदेहिने नमः । (९,३८,२६) ६०. ॐ नित्यानन्दाय नमः । (९,३८,२६) ६१. ॐ निराकृतये नमः । (९,३८,२६) ६२. ॐ निरङ्कुशाय नमः । (९,३८,२६) ६३. ॐ निर्लिप्ताय नमः । (९,३८,२७) ६४. ॐ सर्वाधाराय नमः । (९,३८,२७) ६५. ॐ मायाविशिष्टाय नमः । (९,३८,२७) ६६. ॐ आत्मज्योतिषे नमः । (११,१६,५८) ६७. ॐ सर्वज्योतिषे नमः । (११,१६,५८) ६८. ॐ सत्यात्मकाय नमः । (११,१६,७५) ६९. ॐ सर्वजगत्स्वरूपाय नमः । (११,१६,७५) ७०. ॐ परमात्मसंज्ञाय नमः । (११,१६,७५) ७१. ॐ चिद्रूपाय नमः । (११,१६,७५) ७२. ॐ वचसामगम्याय नमः । (११,१६,७५) ७३. ॐ एकस्मै नमः । (११,१६,७५) ७४. ॐ ॐ नमः । (१२,७,२७)

बहुदेवतानामानि

१. ॐ काजेशेभ्यो नमः । (३,२,३२) २. ॐ ब्रह्मविष्ण्वीशेभ्यो नमः । (३,२,३८) ३. ॐ हरकेशवाभ्यां नमः । (३,३,१५) ४. ॐ गजाननषडाननाभ्यां नमः । (३,३,२२) ५. ॐ ब्रह्मविष्णुशिवेभ्यो नमः । (५,१,४५) ६. ॐ ब्रह्मविष्णुहरेभ्यो नमः । (५,१,५४) ७. ॐ ब्रह्मविष्णुहरीशेभ्यो नमः । (५,५,२५) ८. ॐ हरिशङ्कराभ्यां नमः । (५,६,४५) ९. ॐ चक्रशूलधराभ्यां नमः । (५,६,४६) १०. ॐ हरिहराभ्यां नमः । (५,२६,१९) ११. ॐ ब्रह्मेशवासुदेवेभ्यो नमः । (५,३३,१४) १२. ॐ चतुर्मुखचतुर्भुजाभ्यां नमः । (५,३३,२०) १३. ॐ ब्रह्मविष्णुभ्यां नमः । (५,३३,२५) १४. ॐ ब्रह्मविष्णुमहेश्वरेभ्यो नमः । (५,३३,६२) १५. ॐ हरब्रह्माभ्यां नमः । (६,४,६१) १६. ॐ हरिब्रह्महरेभ्यो नमः । (६,१४,१४) १७. ॐ हरीशानाभ्यां नमः । (७,२८,६८) १८. ॐ ब्रह्मविष्ण्वादिभ्यो नमः । (७,२८,७४) १९. ॐ हरविष्णुभ्यां नमः । (७,३०,९) २०. ॐ ब्रहमविष्णुशिवादिभ्यो नमः । (९,३,७) २१. ॐ पञ्चवक्त्रचतुर्मुखाभ्यां नमः । (९,५,२८) २२. ॐ ब्रह्मरुद्राभ्यां नमः । (९,१९,६४) २३. ॐ शिवकेशवाभ्यां नमः । (९,२३,१४) २४. ॐ दिनेशाय वह्नये विष्णवे शिवाय शिवायै च पञ्चदेवताभ्यो नमः । (९,३६,१०) २५. ॐ जन्ममृत्युजराव्याधिशोकसन्तापनाशकेभ्यो नमः । (९,३६,११) २६. ॐ सर्वमङ्गलरूपेभ्यो नमः । (९,३६,११) २७. ॐ परमानन्दकारणेभ्यो नमः । (९,३६,११) २८. ॐ सर्वसिद्धीनां कारणेभ्यो नमः । (९,३६,११) २९. ॐ नरकार्णवतारकेभ्यो नमः । (९,३६,११) ३०. ॐ भक्तिवृक्षाङ्कुरकरेभ्यो नमः । (९,३६,११) ३१. ॐ कर्मवृक्षनिकृन्तनेभ्यो नमः । (९,३६,११) ३२. ॐ विमोक्षसोपानेभ्यो नमः । (९,३६,११) ३३. ॐ अविनाशपदेभ्यो नमः । (९,३६,११) ३४. ॐ ब्रह्मेशानाभ्यां नमः । (९,४२,७२) ३५. ॐ ब्रह्मविष्णुमहेशानेभ्यो नमः । (९,५०,५९) ३६. ॐ हरिब्रह्मप्रमुखेभ्यो देवेभ्यो नमः । (९,५०,८९) ३७. ॐ शङ्कराच्युताभ्यां नमः । (१०,१२,४) ३८. ॐ शङ्करपद्मजाभ्यां नमः । (१०,१२,७) ३९. ॐ ब्रह्मविष्णुमहेशादिभ्यो नमः । (१०,१३,५१) ४०. ॐ ब्रह्मविष्ण्वादिदेवताभ्यो नमः । (११,४,४) ४१. ॐ ब्रह्मविष्णुशिवेभ्यो नमः । (११,१४,४०) ४२. ॐ नृसिंहार्कवराहेभ्यो नमः । (११,२१,५) ४३. ॐ हरिशङ्करकञ्जोत्थसूर्यचन्द्रादिभ्यो नमः । (१२,१,११) ४४. ॐ ब्रह्मविष्णुमहेश्वरेभ्यो नमः । (१२,३,५)

देवीनामानि

१. ॐ सर्वचैतन्यरूपायै नमः । (१,१,१) २. ॐ आद्यायै नमः । (१,१,१) ३. ॐ विद्यायै नमः । (१,१,१) ४. ॐ सुललितपादपङ्कजायै नमः । (१,२,३) ५. ॐ योगिनां मुक्तिप्रदायै नमः । (१,२,३) ६. ॐ ब्रह्माद्यैरपि सेवितायै नमः । (१,२,३) ७. ॐ मुनीन्द्रैः सदा ध्येयायै नमः । (१,२,३) ८. ॐ भगवत्यै नमः । (१,२,३) ९. ॐ परायै नमः । (१,२,४) १०. ॐ शक्त्यै नमः । (१,२,४) ११. ॐ सर्वज्ञायै नमः । (१,२,४) १२. ॐ भवबन्धछित्तिनिपुणायै नमः । (१,२,४) १३. ॐ सर्वाशये संस्थितायै नमः । (१,२,४) १४. ॐ सुदुरात्मभिः दुर्ज्ञेयायै नमः । (१,२,४) १५. ॐ मुनिभिर्ध्यानास्पदायै नमः । (१,२,४) १६. ॐ सिद्धिप्रदायै नमः । (१,२,४) १७. ॐ सर्वविश्वजनन्यै नमः । (१,२,५) १८. ॐ शक्तिरूपायै नमः । (१,२,८) १९. ॐ सर्वभूतजनन्यै नमः । (१,२,८) २०. ॐ सगुणायै नमः । (१,२,१०) २१. ॐ मायायै नमः । (१,२,१०) २२. ॐ मुक्तिदायै नमः । (१,२,१०) २३. ॐ निर्गुणायै नमः । (१,२,१०) २४. ॐ नित्यायै नमः । (१,२,१९) २५. ॐ व्यापिकायै नमः । (१,२,१९) २६. ॐ विकृतायै नमः । (१,२,१९) २७. ॐ शिवायै नमः । (१,२,१९) २८. ॐ योगगम्यायै नमः । (१,२,१९) २९. ॐ अखिलाधारायै नमः । (१,२,१९) ३०. ॐ तुरीयायै नमः । (१,२,१९) ३१. ॐ संस्थितायै नमः । (१,२,१९) ३२. ॐ महालक्ष्म्यै नमः । (१,२,२०) ३३. ॐ सरस्वत्यै नमः । (१,२,२०) ३४. ॐ महाकाल्यै नमः । (१,२,२०) ३५. ॐ अखिलभुवनमात्रे नमः । (१,२,४०) ३६. ॐ देव्यै नमः । (१,४,५४) ३७. ॐ शक्तिरूपायै नमः । (१,४,५५) ३८. ॐ देवीपदाम्बुजाभ्यां नमः । (१,४,६४) ३९. ॐ महामायायै नमः । (१,५,४८) ४०. ॐ विद्यादेव्यै नमः । (१,५,४८) ४१. ॐ सनातन्यै नमः । (१,५,४८) ४२. ॐ प्रकृत्यै नमः । (१,५,४८) ४३. ॐ विद्यायै अविद्यायै नमः । (१,५,४९) ४४. ॐ जगद्धात्र्यै नमः । (१,५,४९) ४५. ॐ सर्वेषां जनन्यै नमः । (१,५,४९) ४६. ॐ परमायै नमः । (१,५,५१) ४७. ॐ गूढाङ्ग्यै नमः । (१,५,५१) ४८. ॐ सर्वकार्यार्थसाधिन्यै नमः । (१,५,५१) ४९. ॐ ज्ञानगम्यायै नमः । (१,५,५२) ५०. ॐ विश्वोत्पत्तिकरायै नमः । (१,५,५३) ५१. ॐ सर्वभूतेश्यै नमः । (१,५,५३) ५२. ॐ मात्रे नमः । (१,५,५३) ५३. ॐ शङ्करकामदायै नमः । (१,५,५३) ५४. ॐ भूम्यै नमः । (१,५,५४) ५५. ॐ प्राणवतां सर्वभूतानां प्राणायै नमः । (१,५,५४) ५६. ॐ धियै नमः । (१,५,५४) ५७. ॐ श्रियै नमः । (१,५,५४) ५८. ॐ कान्त्यै नमः । (१,५,५४) ५९. ॐ क्षमायै नमः । (१,५,५४) ६०. ॐ शान्त्यै नमः । (१,५,५४) ६१. ॐ श्रद्धायै नमः । (१,५,५४) ६२. ॐ मेधायै नमः । (१,५,५४) ६३. ॐ धृत्यै नमः । (१,५,५४) ६४. ॐ स्मृत्यै नमः । (१,५,५४) ६५. ॐ उद्गीथेऽर्धमात्रायै नमः । (१,५,५५) ६६. ॐ गायत्र्यै नमः । (१,५,५५) ६७. ॐ व्याहृत्र्यै नमः । (१,५,५५) ६८. ॐ जयायै नमः । (१,५,५५) ६९. ॐ विजयायै नमः । (१,५,५५) ७०. ॐ धात्र्यै नमः । (१,५,५५) ७१. ॐ लज्जायै नमः । (१,५,५५) ७२. ॐ कीर्त्यै नमः । (१,५,५५) ७३. ॐ स्पृहायै नमः । (१,५,५५) ७४. ॐ दयायै नमः । (१,५,५५) ७५. ॐ भुवनत्रयसंविधानदक्षायै नमः । (१,५,५६) ७६. ॐ दयारसयुतायै नमः । (१,५,५६) ७७. ॐ जनानां जनन्यै नमः । (१,५,५६) ७८. ॐ सकललोकहितायै नमः । (१,५,५६) ७९. ॐ वरेण्यायै नमः । (१,५,५६) ८०. ॐ वाग्बीजवासनिपुणायै नमः । (१,५,५६) ८१. ॐ भवनाशकर्त्र्यै नमः । (१,५,५६) ८२. ॐ स्थिरजङ्गमानां मात्रे नमः । (१,५,५७) ८३. ॐ सकलभुवनकर्तुकामायै नमः । (१,५,५८) ८४. ॐ संसारलेशरहितायै नमः । (१,५,५८) ८५. ॐ स्थितिलयजननकारयस्येकरूपायै नमः । (१,५,५८) ८६. ॐ अनन्ताविज्ञातविभवायै नमः । (१,५,६०) ८७. ॐ भुवनैकजनन्यै नमः । (१,५,६०) ८८. ॐ निरीहायै नमः । (१,५,६१) ८९. ॐ निखिलजगतां कारणायै नमः । (१,५,६१) ९०. ॐ सकलनिगमागोचरगुणप्रभावायै नमः । (१,५,६१) ९१. ॐ जननच्छेदकुशलायै नमः । (१,५,६३) ९२. ॐ भवान्यै नमः । (१,५,६५) ९३. ॐ सिन्धोः पुत्र्यै नमः । (१,५,६६) ९४. ॐ जगज्जिवितदायै नमः । (१,५,६८) ९५. ॐ गुणातीतायै नमः । (१,५,६९) ९६. ॐ महेश्वर्यै नमः । (१,५,६९) ९७. ॐ उदधेस्तनयायै नमः । (१,५,७५) ९८. ॐ सर्वभूषणभूषितायै नमः । (१,५,८८) ९९. ॐ सिंहोपरिस्थितायै नमः । (१,५,९०) १००. ॐ सृष्टिस्थित्यन्तकारिण्यै नमः । (१,५,९३) १०१. ॐ भक्तानुग्रहचतुरायै नमः । (१,५,९३) १०२. ॐ कामदायै नमः । (१,५,९३) १०३. ॐ मोक्षदायै नमः । (१,५,९३) १०४. ॐ धराम्बुतेजःपवनखपञ्चानां कारणायै नमः । (१,५,९४) १०५. ॐ गन्धरसरूपाणां स्पर्शशब्दयोः च कारणायै नमः । (१,५,९४) १०६. ॐ शर्वाण्यै नमः । (१,५,१०६) १०७. ॐ योगनिद्रायै नमः । (१,७,१७) १०८. ॐ स्वामिन्यै नमः । (१,७,२१) १०९. ॐ सिन्धुजायै नमः । (१,७,२२) ११०. ॐ सावित्र्यै नमः । (१,७,२३) १११. ॐ उमायै नमः । (१,७,२३) ११२. ॐ रमायै नमः । (१,७,२३) ११३. ॐ जगतः कारणायै नमः । (१,७,२७) ११४. ॐ सकलवेदवचोभिर्ज्ञातायै नमः । (१,७,२७) ११५. ॐ जनन्यै नमः । (१,७,२८) ११६. ॐ मोहविलासलीलायै नमः । (१,७,२८) ११७. ॐ सकलभूतमनोनिवासायै नमः । (१,७,२८) ११८. ॐ पुरुषाय प्रकृत्यै च नमः । (१,७,२९) ११९. ॐ जगतः कर्त्र्यै नमः । (१,७,२९) १२०. ॐ विविधप्रकारनाट्यकारिकायै नमः । (१,७,३०) १२१. ॐ अज्ञातकृत्यविधानयोगायै नमः । (१,७,३०) १२२. ॐ मुनिगणैः त्रिकालेषु ध्येयायै नमः । (१,७,३०) १२३. ॐ जगतां बोधकरणायै नमः । (१,७,३१) १२४. ॐ बुद्ध्यै नमः । (१,७,३१) १२५. ॐ सन्ध्यायै नमः । (१,७,३१) १२६. ॐ सुराणां सुखदायै नमः । (१,७,३१) १२७. ॐ मत्यै नमः । (१,७,३१) १२८. ॐ रत्यै नमः । (१,७,३१) १२९. ॐ वेदविदुषामपि दुर्विभाव्यायै नमः । (१,७,३३) १३०. ॐ सर्वलोके दुर्वाच्यमहिमायै नमः । (१,७,३४) १३१. ॐ स्वाहायै नमः । (१,७,३५) १३२. ॐ विबुधेषु वृत्तिदायै नमः । (१,७,३५) १३३. ॐ देवारिसम्भवभयात् त्रायिकायै नमः । (१,७,३६) १३४. ॐ समस्तजनन्यै नमः । (१,७,४०) १३५. ॐ कामधेनवे नमः । (१,७,४०) १३६. ॐ जगतां अखिलप्रभावशक्त्यै नमः । (१,७,४२) १३७. ॐ जगदम्बिकायै नमः । (१,७,४६) १३८. ॐ बालायै नमः । (१,७,४७) १३९. ॐ लीलायै नमः । (१,७,४७) १४०. ॐ गङ्गायै नमः । (१,८,२२) १४१. ॐ कुण्डलिन्यै नमः । (१,८,३१) १४२. ॐ विद्वद्भिः सदा सेव्यायै नमः । (१,८,४८) १४३. ॐ सर्वेषु भूतेषु ज्ञातव्यशक्त्यै नमः । (१,८,५१) १४४. ॐ सुकामदायै नमः । (१,९,३७) १४५. ॐ सम्यक्प्रसन्नायै नमः । (१,९,३७) १४६. ॐ मनोहरायै नमः । (१,९,३८) १४७. ॐ भुवनेश्वर्यै नमः । (१,९,३९) १४८. ॐ सृष्टिसंहारकारिण्यै नमः । (१,९,४०) १४९. ॐ अनादिनिधनायै नमः । (१,९,४०) १५०. ॐ चण्ड्यै नमः । (१,९,४०) १५१. ॐ भुक्तिमुक्तिप्रदायै नमः । (१,९,४०) १५२. ॐ मानदायै नमः । (१,९,४६) १५३. ॐ शरणप्रदायै नमः । (१,९,४७) १५४. ॐ देवार्तिनाशनायै नमः । (१,९,४८) १५५. ॐ विशदप्रभायै नमः । (१,९,६३) १५६. ॐ जगदानन्दकारिण्यै नमः । (१,९,६९) १५७. ॐ आराध्यायै नमः । (१,९,८६) १५८. ॐ पूजनीयायै नमः । (१,९,८७) १५९. ॐ अम्बिकादेव्यै नमः । (१,१२,१८) १६०. ॐ सुरसङ्घसेव्यायै नमः । (१,१२,४१) १६१. ॐ विमुक्तिदायै नमः । (१,१२,४१) १६२. ॐ अम्बायै नमः । (१,१२,४२) १६३. ॐ सात्विक्यै नमः । (१,१२,४४) १६४. ॐ उदधिजायै नमः । (१,१२,४४) १६५. ॐ सकलार्थदायै नमः । (१,१२,४४) १६६. ॐ विष्णोः वक्षस्थलवासिन्यै नमः । (१,१२,४८) १६७. ॐ सर्वकारणकारणायै नमः । (१,१५,३४) १६८. ॐ ब्रह्मादीनां सर्वदेवानां जनन्यै नमः । (१,१५,३४) १६९. ॐ ईश्वर्यै नमः । (१,१५,३४) १७०. ॐ अखिलार्थदायै नमः । (१,१५,५२) १७१. ॐ शान्तायै नमः । (१,१५,५६) १७२. ॐ चतुर्भुजायै नमः । (१,१५,५६) १७३. ॐ शङ्कचक्रगदापद्मवरायुधायै नमः । (१,१५,५६) १७४. ॐ दिव्यभूषणभूषितायै नमः । (१,१५,५७) १७५. ॐ सखीभिः स्वविभूतिभिः संयुतायै नमः । (१,१५,५७) १७६. ॐ शुभाननायै नमः । (१,१५,५८) १७७. ॐ महाशक्त्यै नमः । (१,१६,२) १७८. ॐ पराशक्त्यै नमः । (१,१६,९) १७९. ॐ वरारोहायै नमः । (१,१६,११) १८०. ॐ वराननायै नमः । (१,१६,१२) १८१. ॐ स्मिताननायै नमः । (१,१६,१३) १८२. ॐ चारुहासिन्यै नमः । (१,१६,१३) १८३. ॐ क्रियाकारकलक्षणायै नमः । (१,१६,२४) १८४. ॐ अमेयायै नमः । (१,१६,२५) १८५. ॐ प्रसन्नायै नमः । (१,१६,२६) १८६. ॐ वरदायै नमः । (१,१६,२६) १८७. ॐ नृणां मुक्तिप्रदायै नमः । (१,१६,२६) १८८. ॐ मुक्तेर्हेतुभूतायै नमः । (१,१६,२७) १८९. ॐ संसारबन्धहेतवे नमः । (१,१६,२७) १९०. ॐ सर्वेश्वर्यै नमः । (१,१६,२७) १९१. ॐ जाह्नव्यै नमः । (१,२०,६) १९२. ॐ चतुर्वर्गप्रदायिन्यै नमः । (२,१,६) १९३. ॐ आदिशक्त्यै नमः । (२,१,६) १९४. ॐ वाञ्छितार्थप्रदायिन्यै नमः । (२,१,८) १९५. ॐ पराम्बिकायै नमः । (२,३,५८) १९६. ॐ जानक्यै नमः । (२,५,३८) १९७. ॐ सगुणागुणायै नमः । (२,६,३४) १९८. ॐ विश्वजनन्यै नमः । (२,६,३४) १९९. ॐ कात्यायन्यै नमः । (२,६,३४) २००. ॐ त्रिजगतां मात्रे नमः । (२,६,३५) २०१. ॐ पुरुषारामायै नमः । (२,७,६०) २०२. ॐ देवदेव्यै नमः । (२,७,६०) २०३. ॐ ब्रह्मरूपायै नमः । (२,७,६०) २०४. ॐ मणिद्वीपवासिन्यै नमः । (२,७,६०) २०५. ॐ सकलदायै नमः । (२,१२,५६) २०६. ॐ अखिलार्थदायै नमः । (३,१,३१) २०७. ॐ आदिमायायै नमः । (३,१,३१) २०८. ॐ पुरुषानुगायै नमः । (३,१,३१) २०९. ॐ ब्रह्मैकतासमापन्नायै नमः । (३,१,३२) २१०. ॐ सर्वभूतानां देवतानाञ्च मात्रे नमः । (३,१,३२) २११. ॐ पूर्णायै नमः । (३,१,३३) २१२. ॐ सर्वजन्तुषु व्यापिकायै नमः । (३,१,३३) २१३. ॐ सर्वलोकानां ईश्वर्यै नमः । (३,१,३३) २१४. ॐ वैष्णव्यै नमः । (३,१,३४) २१५. ॐ शाङ्कर्यै नमः । (३,१,३४) २१६. ॐ ब्राह्म्यै नमः । (३,१,३४) २१७. ॐ वासव्यै नमः । (३,१,३४) २१८. ॐ वारुण्यै नमः । (३,१,३४) २१९. ॐ वाराह्यै नमः । (३,१,३४) २२०. ॐ नारसिंह्यै नमः । (३,१,३४) २२१. ॐ अद्भुतायै नमः । (३,१,३४) २२२. ॐ एकस्यै नमः । (३,१,३५) २२३. ॐ वेदमात्रे नमः । (३,१,३५) २२४. ॐ भवतरोः स्थिरायै नमः । (३,१,३५) २२५. ॐ सर्वदुःखनिहन्त्र्यै नमः । (३,१,३५) २२६. ॐ स्मरणाद्सर्वकामदायै नमः । (३,१,३५) २२७. ॐ मुमुक्षूणां मोक्षदायै नमः । (३,१,३६) २२८. ॐ फलार्थिनां कामदायै नमः । (३,१,३६) २२९. ॐ त्रिगुणातीतरूपायै नमः । (३,१,३६) २३०. ॐ गुणविस्तारकारकायै नमः । (३,१,३६) २३१. ॐ निद्रास्वरूपिण्यै नमः । (३,२,२६) २३२. ॐ अवितर्क्यशरीरायै नमः । (३,२,२७) २३३. ॐ दिव्याभरणमण्डितायै नमः । (३,२,२७) २३४. ॐ सुमनोहरशिवाकारपर्यङ्के उपविष्टायै नमः । (३,३,३५) २३५. ॐ रक्तमाल्याम्बरधरायै नमः । (३,३,३८) २३६. ॐ रक्तगन्धानुलेपनायै नमः । (३,३,३८) २३७. ॐ सुरक्तनयनायै नमः । (३,३,३८) २३८. ॐ विद्युत्कोटिसमप्रभायै नमः । (३,३,३८) २३९. ॐ कान्तायै नमः । (३,३,३८) २४०. ॐ सुचारुवदनायै नमः । (३,३,३९) २४१. ॐ रक्तदन्तच्छदविराजितायै नमः । (३,३,३९) २४२. ॐ रमाकोट्यधिककान्त्या सूर्यबिम्बनिभाखिलायै नमः । (३,३,३९) २४३. ॐ वरपाशाङ्कुशाभीष्टधरायै नमः । (३,३,४०) २४४. ॐ श्रीभुवनेश्वर्यै नमः । (३,३,४०) २४५. ॐ अदृष्टपूर्वायै नमः । (३,३,४०) २४६. ॐ स्मितभूषणायै नमः । (३,३,४०) २४७. ॐ सुन्दर्यै नमः । (३,३,४०) २४८. ॐ ह्रीङ्कारजपनिष्ठायै नमः । (३,३,४१) २४९. ॐ पक्षिवृन्दनिषेवितायै नमः । (३,३,४०) २५०. ॐ अरुणायै नमः । (३,३,४१) २५१. ॐ करुणामूर्तये नमः । (३,३,४१) २५२. ॐ नवयौवनायै नमः । (३,३,४१) २५३. ॐ कुमार्यै नमः । (३,३,४१) २५४. ॐ सर्वश‍ृङ्गारवेषाढ्यायै नमः । (३,३,४२) २५५. ॐ मन्दस्मितमुखाम्बुजायै नमः । (३,३,४२) २५६. ॐ उद्यत्पीनकुचद्वन्द्वनिर्जिताम्भोजकुड्मलायै नमः । (३,३,४२) २५७. ॐ नानामणिगणाकीर्णभूषणैरुपशोभितायै नमः । (३,३,४३) २५८. ॐ कनकाङ्गदकेयुरकिरीटपरिशोभितायै नमः । (३,३,४३) २५९. ॐ कनकच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजायै नमः । (३,३,४४) २६०. ॐ हृल्लेखा भुवनेशीति नामजपपरायणैः सखीवृन्दैः नित्यं स्तुतायै नमः । (३,३,४४) २६१. ॐ हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टितायै नमः । (३,३,४५) २६२. ॐ अनङ्गकुसुमाद्याभिर्देवीभिः परिवेष्टितायै नमः । (३,३,४६) २६३. ॐ षट्कोणमध्यस्थायै नमः । (३,३,४६) २६४. ॐ यन्त्रराजोपरिस्थितायै नमः । (३,३,४६) २६५. ॐ सहस्रनयनायै नमः । (३,३,४८) २६६. ॐ सहस्रकरसंयुतायै नमः । (३,३,४८) २६७. ॐ रामायै नमः । (३,३,४८) २६८. ॐ सहस्रवदनायै नमः । (३,३,४८) २६९. ॐ रम्यायै नमः । (३,३,४८) २७०. ॐ सर्वेषां कारणायै नमः । (३,३,५१) २७१. ॐ अव्ययायै नमः । (३,३,५१) २७२. ॐ अल्पधियां दुराशया दुर्ज्ञेयायै नमः । (३,३,५२) २७३. ॐ योगगम्यायै नमः । (३,३,५२) २७४. ॐ परात्मनः इच्छायै नमः । (३,३,५२) २७५. ॐ अल्पभाग्यैः दुराराध्यायै नमः । (३,३,५३) २७६. ॐ विश्वेश्वर्यै नमः । (३,३,५३) २७७. ॐ वेदगर्भायै नमः । (३,३,५३) २७८. ॐ विशालाक्ष्यै नमः । (३,३,५३) २७९. ॐ सर्वेषां आदिरीश्वर्यै नमः । (३,३,५३) २८०. ॐ सर्वबीजमय्यै नमः । (३,३,५५) २८१. ॐ कोटिशः विभूतयः पार्श्वे स्थितायै नमः । (३,३,५५) २८२. ॐ दिव्याभरणभूषाढ्यायै नमः । (३,३,५६) २८३. ॐ दिव्यगन्धानुलेपनायै नमः । (३,३,५६) २८४. ॐ सदा पुरुषसङ्गतायै नमः । (३,३,६०) २८५. ॐ मूलप्रकृत्यै नमः । (३,३,६०) २८६. ॐ ब्रह्माण्डं कृत्वा परमात्मने दर्शयितवत्यै नमः । (३,३,६०) २८७. ॐ नखदर्पणमध्ये स्थावरजङ्गमं ब्रह्माण्डमखिलं देव्याः चरणपङ्कजाभ्यां नमः । (३,४,१४) २८८. ॐ विधात्र्यै नमः । (३,४,२७) २८९. ॐ कल्याण्यै नमः । (३,४,२७) २९०. ॐ वृद्ध्यै नमः । (३,४,२७) २९१. ॐ सिद्ध्यै नमः । (३,४,२७) २९२. ॐ सच्चिदानन्दरूपिण्यै नमः । (३,४,२८) २९३. ॐ संसारारणये नमः । (३,४,२८) २९४. ॐ पञ्चकृत्यविधात्र्यै नमः । (३,४,२८) २९५. ॐ सर्वाधिष्ठानरूपायै नमः । (३,४,२८) २९६. ॐ कूटस्थायै नमः । (३,४,२८) २९७. ॐ अर्धमात्रार्थभूतायै नमः । (३,४,२९) २९८. ॐ हृल्लेखायै नमः । (३,४,२९) २९९. ॐ जगदम्बायै नमः । (३,४,३९) ३००. ॐ धराधरसुतायै नमः । (३,४,४१) ३०१. ॐ कीर्तिकान्तिकमलामलतुष्टिरूपायै नमः । (३,४,४४) ३०२. ॐ मुक्तिप्रदायै नमः । (३,४,४४) ३०३. ॐ प्रथमवेदकलायै नमः । (३,४,४५) ३०४. ॐ स्वधायै नमः । (३,४,४५) ३०५. ॐ अर्धमात्रायै नमः । (३,४,४५) ३०६. ॐ अनघायै नमः । (३,४,४६) ३०७. ॐ महाविद्यायै नमः । (३,४,४९) ३०८. ॐ सर्वार्थदायै नमः । (३,४,४९) ३०९. ॐ भवार्णवात् तारकायै नमः । (३,५,२१) ३१०. ॐ सकलजनधात्र्यै नमः । (३,५,२६) ३११. ॐ अविकलायै नमः । (३,५,२६) ३१२. ॐ संसारमुक्तिप्रदायै नमः । (३,५,३३) ३१३. ॐ अजायै नमः । (३,५,३४) ३१४. ॐ क्षुधायै नमः । (३,६,८) ३१५. ॐ तृष्णायै नमः । (३,६,८) ३१६. ॐ पिपासायै नमः । (३,६,९) ३१७. ॐ निद्रायै नमः । (३,६,९) ३१८. ॐ तन्द्रायै नमः । (३,६,९) ३१९. ॐ जराजरायै नमः । (३,६,९) ३२०. ॐ वाञ्छायै नमः । (३,६,९) ३२१. ॐ शक्त्यै अशक्त्यै च नमः । (३,६,९) ३२२. ॐ वसायै नमः । (३,६,१०) ३२३. ॐ मज्जायै नमः । (३,६,१०) ३२४. ॐ त्वचे नमः । (३,६,१०) ३२५. ॐ दृष्ट्यै नमः । (३,६,१०) ३२६. ॐ वाचे नमः । (३,६,१०) ३२७. ॐ ऋतानृताभ्यां नमः । (३,६,१०) ३२८. ॐ परायै नमः । (३,६,१०) ३२९. ॐ मध्यायै नमः । (३,६,१०) ३३०. ॐ पश्यन्त्यै नमः । (३,६,१०) ३३१. ॐ नाडिभ्यो नमः । (३,६,१०) ३३२. ॐ सर्वेभ्यो नमः । (३,६,११) ३३३. ॐ सर्वेषु देवेषु नानानामधरायै नमः । (३,६,१३) ३३४. ॐ रौद्र्यै नमः । (३,६,१४) ३३५. ॐ कौबेर्यै नमः । (३,६,१४) ३३६. ॐ रजोगुणयुतायै नमः । (३,६,३२) ३३७. ॐ सुरूपायै नमः । (३,६,३२) ३३८. ॐ श्वेताम्बरधरायै नमः । (३,६,३३) ३३९. ॐ वरासनसमारूढायै नमः । (३,६,३३) ३४०. ॐ जगन्मात्रे नमः । (३,६,४९) ३४१. ॐ विष्णोः वक्षस्थलवासिन्यै नमः । (३,६,५०) ३४२. ॐ गौर्यै नमः । (३,६,६५) ३४३. ॐ देवैः सदा स्मर्तव्यायै नमः । (३,६,८०) ३४४. ॐ दुर्गमायै नमः । (३,७,१०) ३४५. ॐ भावनीयायै नमः । (३,७,१०) ३४६. ॐ विश्वासेनाभिगम्यायै नमः । (३,७,११) ३४७. ॐ सर्वभूतेषु चैतन्यायै नमः । (३,७,१२) ३४८. ॐ नानाभावेषु नित्यायै नमः । (३,७,१२) ३४९. ॐ सर्वत्रगायै तेजसे नमः । (३,७,१२) ३५०. ॐ व्यापकायै नमः । (३,७,१३) ३५१. ॐ ज्ञानशक्त्यै नमः । (३,७,२६) ३५२. ॐ क्रियाशक्त्यै नमः । (३,७,२६) ३५३. ॐ अर्थशक्त्यै नमः । (३,७,२६) ३५४. ॐ अपरायै नमः । (३,७,२६) ३५५. ॐ सर्वभूतानां ईश्वर्यै नमः । (३,९,४०) ३५६. ॐ सर्वकामार्थदायै नमः । (३,९,४०) ३५७. ॐ सुखसेव्यायै नमः । (३,९,४०) ३५८. ॐ दयान्वितायै नमः । (३,९,४०) ३५९. ॐ नामोच्चारणमात्रेण वाञ्चितार्थप्रदायै नमः । (३,९,४१) ३६०. ॐ ब्रह्मविष्णुमहेश्वरैर्देवैराराधितायै नमः । (३,९,४१) ३६१. ॐ ऐं नमः । (३,९,४३) ३६२. ॐ दयार्द्रायै नमः । (३,९,४८) ३६३. ॐ परमेश्वर्यै नमः । (३,९,४८) ३६४. ॐ सर्वसंस्थितायै नमः । (३,१०,३) ३६५. ॐ सेवनीयतमायै नमः । (३,१०,१४) ३६६. ॐ सर्वगायै नमः । (३,१०,१४) ३६७. ॐ सर्वदायै नमः । (३,१०,१४) ३६८. ॐ ब्रह्मादीनां महात्मनां देवानां जनन्यै नमः । (३,१०,१५) ३६९. ॐ संसारपादपस्य आदिप्रकृतिमूलायै नमः । (३,१०,१५) ३७०. ॐ सर्वदैवार्द्रचित्तायै नमः । (३,१०,१६) ३७१. ॐ वरदानाय सेवितायै नमः । (३,१०,१६) ३७२. ॐ सर्वार्थफलदायै नमः । (३,११,५५) ३७३. ॐ नृभिः सदा समाराधितायै नमः । (३,११,५६) ३७४. ॐ अम्बिकायै नमः । (३,११,५६) ३७५. ॐ सनातनायै नमः । (३,१२,५१) ३७६. ॐ यज्ञाधिदेवतायै नमः । (३,१२,५१) ३७७. ॐ फलदायै नमः । (३,१२,५२) ३७८. ॐ सदा निर्वेददायै नमः । (३,१२,५२) ३७९. ॐ ब्रह्मविद्याखिलाधारायै नमः । (३,१२,५३) ३८०. ॐ सर्वत्र व्याप्यसंस्थितायै नमः । (३,१२,५३) ३८१. ॐ स्वानुभूत्या स्वयं साक्षात् स्वात्मभूतायै नमः । (३,१२,५४) ३८२. ॐ गुरुवाक्यानुसारतः श्रोतव्यायै मन्तव्यायै च नमः । (३,१२,५९) ३८३. ॐ अचलायै नमः । (३,१३,७) ३८४. ॐ आधारशक्त्यै नमः । (३,१३,७) ३८५. ॐ सर्वकार्यप्रसाधिन्यै नमः । (३,१३,४६) ३८६. ॐ नानायुधधरायै नमः । (३,१३,४६) ३८७. ॐ शुभाकारायै नमः । (३,१३,४६) ३८८. ॐ सर्वाभरणमण्डितायै नमः । (३,१३,४७) ३८९. ॐ क्लीं नमः । (३,१७,३६) ३९०. ॐ रक्ताम्बरायै नमः । (३,१७,४२) ३९१. ॐ रक्तवर्णायै नमः । (३,१७,४२) ३९२. ॐ रक्तसर्वाङ्गभूषणायै नमः । (३,१७,४२) ३९३. ॐ गरुडवाहने संस्थायै नमः । (३,१७,४३) ३९४. ॐ अखण्डितायै नमः । (३,१८,१४) ३९५. ॐ विष्णुमायायै नमः । (३,१८,१४) ३९६. ॐ विश्वमात्रे नमः । (३,१८,१४) ३९७. ॐ सर्वसम्पत्करायै नमः । (३,१८,१४) ३९८. ॐ विश्वमोहिन्यै नमः । (३,१८,२०) ३९९. ॐ सर्वदेवानां मात्रे नमः । (३,१८,३०) ४००. ॐ विख्यातायै नमः । (३,१८,३०) ४०१. ॐ आदिमात्रे नमः । (३,१८,३०) ४०२. ॐ युगादौ परिकीर्तितायै नमः । (३,१८,३०) ४०३. ॐ परमात्मिकायै नमः । (३,१८,३५) ४०४. ॐ अतिदुष्प्राप्यायै नमः । (३,१८,३६) ४०५. ॐ अपर्णायै नमः । (३,१९,३५) ४०६. ॐ कालिकायै नमः । (३,१९,३५) ४०७. ॐ मातङ्ग्यै नमः । (३,१९,३५) ४०८. ॐ गिरिजायै नमः । (३,१९,३७) ४०९. ॐ चामुण्डायै नमः । (३,१९,३७) ४१०. ॐ कामगायै नमः । (३,१९,३७) ४११. ॐ विश्वव्याप्त्यै नमः । (३,२३,४२) ४१२. ॐ भक्तार्तिनाशनपरायै नमः । (३,२३,४४) ४१३. ॐ वाग्देवतायै नमः । (३,२३,४५) ४१४. ॐ सर्वगतायै नमः । (३,२३,४५) ४१५. ॐ सर्वजन्तोः गत्यै नमः । (३,२३,४५) ४१६. ॐ सर्वमनोनियन्त्र्यै नमः । (३,२३,४५) ४१७. ॐ आत्मरूपायै नमः । (३,२३,४५) ४१८. ॐ भवभेषजायै नमः । (३,२३,४९) ४१९. ॐ अद्वितीयायै नमः । (३,२३,४९) ४२०. ॐ भक्तानुकम्पनपरायै नमः । (३,२३,४९) ४२१. ॐ अमरवर्गपूज्यायै नमः । (३,२३,४९) ४२२. ॐ प्रसन्नवदनायै नमः । (३,२३,५५) ४२३. ॐ दुर्गतिनाशिन्यै नमः । (३,२४,१०) ४२४. ॐ दुर्गायै नमः । (३,२४,१०) ४२५. ॐ चतुर्वर्गफलप्रदायै नमः । (३,२४,२७) ४२६. ॐ सर्वस्य आद्यायै नमः । (३,२४,३६) ४२७. ॐ योगिभिर्ज्ञातुमशक्यायै नमः । (३,२४,३९) ४२८. ॐ सदा बुधैः चिन्तनीयायै नमः । (३,२४,३९) ४२९. ॐ चतुर्हस्तान्वितायै नमः । (३,२६,१८) ४३०. ॐ रत्नभूषणसंयुक्तायै नमः । (३,२६,१९) ४३१. ॐ मुक्ताहारविराजितायै नमः । (३,२६,१९) ४३२. ॐ दिव्याम्बरधरायै नमः । (३,२६,१९) ४३३. ॐ सौम्यायै नमः । (३,२६,१९) ४३४. ॐ सर्वलक्षणसंयुतायै नमः । (३,२६,१९) ४३५. ॐ शङ्खचक्रगदापद्मधरायै नमः । (३,२६,२०) ४३६. ॐ सिंहे स्थितायै नमः । (३,२६,२०) ४३७. ॐ अष्टादशभुजायै नमः । (३,२६,२०) ४३८. ॐ त्रिकालव्यापिन्यै नमः । (३,२६,५४) ४३९. ॐ कल्याणकारिण्यै नमः । (३,२६,५५) ४४०. ॐ सर्वभूतानां रोहिण्यै नमः । (३,२६,५६) ४४१. ॐ चण्डमुण्डविनाशिन्यै नमः । (३,२६,५८) ४४२. ॐ चण्डपापहरिण्यै नमः । (३,२६,५८) ४४३. ॐ चण्डिकायै नमः । (३,२६,५८) ४४४. ॐ आर्तिनाशिन्यै नमः । (३,२६,६०) ४४५. ॐ सर्वदेवानां दुर्ज्ञेयायै नमः । (३,२६,६०) ४४६. ॐ भक्तानां सुभद्रकारिण्यै नमः । (३,२६,६१) ४४७. ॐ अभद्रनाशिन्यै नमः । (३,२६,६१) ४४८. ॐ सुभद्रादेव्यै नमः । (३,२६,६१) ४४९. ॐ जनकात्मजायै नमः । (३,२८,३७) ४५०. ॐ क्षितिजायै नमः । (३,२८,४६) ४५१. ॐ विदेहजायै नमः । (३,२८,५३) ४५२. ॐ वैदेह्यै नमः । (३,२९,३६) ४५३. ॐ जनकनन्दिन्यै नमः । (३,२९,४१) ४५४. ॐ मैथिल्यै नमः । (३,२९,४२) ४५५. ॐ सर्वकामप्रदायै नमः । (३,३०,२८) ४५६. ॐ दुःखनाशिन्यै नमः । (३,३०,२८) ४५७. ॐ ब्रह्मादीनां सर्वजन्तूनां कारणायै नमः । (३,३०,२९) ४५८. ॐ वेदाद्यायै नमः । (३,३०,३५) ४५९. ॐ वेदकारिण्यै नमः । (३,३०,३५) ४६०. ॐ महेशान्यै नमः । (४,१३,३८) ४६१. ॐ सर्वदुःखविनाशिन्यै नमः । (४,१५,१०) ४६२. ॐ शूलधारिण्यै नमः । (४,१५,११) ४६३. ॐ शङ्खचक्रगदापद्मखड्गहस्तायै नमः । (४,१५,११) ४६४. ॐ अभयप्रदायै नमः । (४,१५,११) ४६५. ॐ भुवनेशान्यै नमः । (४,१५,१२) ४६६. ॐ शक्तिदर्शननायिकायै नमः । (४,१५,१२) ४६७. ॐ दशतत्वाम्बिकायै नमः । (४,१५,१२) ४६८. ॐ महाबिन्दुस्वरूपिण्यै नमः । (४,१५,१२) ४६९. ॐ महाकुण्डलिनीरूपायै नमः । (४,१५,१३) ४७०. ॐ प्राणाग्निहोत्रविद्यायै नमः । (४,१५,१३) ४७१. ॐ दीपशिखात्मिकायै नमः । (४,१५,१३) ४७२. ॐ पञ्चकोशान्तरगतायै नमः । (४,१५,१४) ४७३. ॐ पुच्छब्रह्मस्वरूपिण्यै नमः । (४,१५,१४) ४७४. ॐ आनन्दकलिकायै नमः । (४,१५,१४) ४७५. ॐ सर्वोपनिषदर्चितायै नमः । (४,१५,१४) ४७६. ॐ शरणदायै नमः । (४,१५,१५) ४७७. ॐ दुःखशमने शक्तायै नमः । (४,१५,१५) ४७८. ॐ अखिलवीर्ययुक्तायै नमः । (४,१५,१५) ४७९. ॐ संरक्षणार्थमुदितायै नमः । (४,१५,१७) ४८०. ॐ आर्तिहरप्रतापायै नमः । (४,१५,१७) ४८१. ॐ कालरूपायै नमः । (४,१५,१७) ४८२. ॐ प्रथितप्रभावायै नमः । (४,१५,१७) ४८३. ॐ चारुलोचनायै नमः । (४,१५,२३) ४८४. ॐ दिव्यमालाभूषणायै नमः । (४,१५,२३) ४८५. ॐ सिंहारूढायै नमः । (४,१५,२५) ४८६. ॐ महिषान्तकर्यै नमः । (४,१५,२७) ४८७. ॐ भक्तानामभयङ्कर्यै नमः । (४,१५,३२) ४८८. ॐ पुराणेषु प्रकीर्तितायै नमः । (४,१५,३८) ४८९. ॐ देवेश्यै नमः । (४,१५,४०) ४९०. ॐ धर्मज्ञायै नमः । (४,१५,४७) ४९१. ॐ त्रिरूपायै नमः । (४,१६,२५) ४९२. ॐ धरायै नमः । (४,१८,२) ४९३. ॐ वसुन्धरायै नमः । (४,१८,३) ४९४. ॐ इलायै नमः । (४,१८,४) ४९५. ॐ पृथ्व्यै नमः । (४,१८,१६) ४९६. ॐ सुरभ्यै नमः । (४,१८,१७) ४९७. ॐ मह्यै नमः । (४,१८,१७) ४९८. ॐ भुवे नमः । (४,१८,१८) ४९९. ॐ गवे नमः । (४,१८,२४) ५००. ॐ योगमायायै नमः । (४,१८,३४) ५०१. ॐ सुहितायै नमः । (४,१८,३५) ५०२. ॐ धरात्मजायै नमः । (४,१८,५७) ५०३. ॐ सीतायै नमः । (४,१८,५७) ५०४. ॐ सर्वकामप्रदायै नमः । (४,१९,७) ५०५. ॐ पाशाङ्कुशवराभीतिधरायै नमः । (४,१९,९) ५०६. ॐ जपारुणायै नमः । (४,१९,९) ५०७. ॐ सुदर्शनायै नमः । (४,१९,९) ५०८. ॐ भुवनाधीश्यै नमः । (४,१९,११) ५०९. ॐ करुणार्णवायै नमः । (४,१९,११) ५१०. ॐ संविद्रूपायै नमः । (४,१९,१२) ५११. ॐ सर्वशक्त्यै नमः । (४,१९,१३) ५१२. ॐ अम्बुजाक्ष्यै नमः । (४,१९,१५) ५१३. ॐ जलजाक्ष्यै नमः । (४,१९,१७) ५१४. ॐ रजनीशकलावतंसायै नमः । (४,१९,१८) ५१५. ॐ समस्तविभवेश्वर्यै नमः । (४,१९,२०) ५१६. ॐ वसुधायै नमः । (४,१९,२३) ५१७. ॐ असितापाङ्ग्यै नमः । (४,१९,२९) ५१८. ॐ विद्याविद्यारूपिण्यै नमः । (४,२०,१०) ५१९. ॐ सत्यै नमः । (४,२०,३४) ५२०. ॐ ललितायै नमः । (४,२४,५६) ५२१. ॐ अमितप्रभावै नमः । (४,२४,५६) ५२२. ॐ भवपीडितानां शरणदायै नमः । (४,२४,५६) ५२३. ॐ अखिलदुःखहन्त्र्यै नमः । (४,२४,५८) ५२४. ॐ सकलशोकविनाशिन्यै नमः । (४,२४,५८) ५२५. ॐ चण्डविक्रमायै नमः । (४,२४,६२) ५२६. ॐ नराणां बुद्धिमोहिन्यै नमः । (४,२५,६) ५२७. ॐ शाम्भव्यै नमः । (४,२५,६) ५२८. ॐ गिरिजादेव्यै नमः । (४,२५,५९) ५२९. ॐ परब्रह्मस्वरूपिण्यै नमः । (४,२५,६८) ५३०. ॐ स्वेच्छाचारविहारिण्यै नमः । (४,२५,७३) ५३१. ॐ सेवनीयायै नमः । (४,२५,७४) ५३२. ॐ आत्मरूपिण्यै नमः । (४,२५,७७) ५३३. ॐ सर्वोत्तमायै नमः । (५,१,२४) ५३४. ॐ अर्धमात्रास्थितायै नमः । (५,१,२४) ५३५. ॐ योगेश्वर्यै नमः । (५,२,१) ५३६. ॐ सर्वदेवशरीरजायै नमः । (५,८,४४) ५३७. ॐ त्रिगुणायै नमः । (५,८,४४) ५३८. ॐ त्रिवर्णायै नमः । (५,८,४४) ५३९. ॐ श्वेताननायै नमः । (५,८,४५) ५४०. ॐ कृष्णनेत्रायै नमः । (५,८,४५) ५४१. ॐ संरक्ताधरपल्लवायै नमः । (५,८,४५) ५४२. ॐ ताम्रपाणितलायै नमः । (५,८,४५) ५४३. ॐ सहस्रभुजमण्डितायै नमः । (५,८,४६) ५४४. ॐ सम्भूतासुरनाशाय तेजोराशिसमुद्भवायै नमः । (५,८,४६) ५४५. ॐ सुष्ठुसर्वाङ्ग्यै नमः । (५,८,७४) ५४६. ॐ सुदत्यै नमः । (५,८,७४) ५४७. ॐ सुरशत्रुविनाशिन्यै नमः । (५,९,२०) ५४८. ॐ त्रैलोक्यमोहिन्यै नमः । (५,९,२२) ५४९. ॐ पुष्ट्यै नमः । (५,९,२३) ५५०. ॐ कालरात्र्यै नमः । (५,९,२४) ५५१. ॐ इन्द्राण्यै नमः । (५,९,२४) ५५२. ॐ सर्वदेवानां एकशरणायै नमः । (५,९,२९) ५५३. ॐ सर्वसुखप्रदायै नमः । (५,९,३०) ५५४. ॐ सर्वाङ्गसुन्दर्यै नमः । (५,९,४५) ५५५. ॐ सर्वाभरणभूषितायै नमः । (५,९,४५) ५५६. ॐ सर्वलक्षणसम्पन्नायै नमः । (५,९,४६) ५५७. ॐ वरायुधधरायै नमः । (५,९,४६) ५५८. ॐ शुभायै नमः । (५,९,४६) ५५९. ॐ सर्वाङ्गभूषणायै नमः । (५,९,४९) ५६०. ॐ सर्वरत्नोपशोभितायै नमः । (५,९,४९) ५६१. ॐ दिव्यरूपायै नमः । (५,९,४९) ५६२. ॐ मनोहर्यै नमः । (५,९,४९) ५६३. ॐ सिंहारूढायुधधरायै नमः । (५,९,५०) ५६४. ॐ अष्टादशकरायै नमः । (५,९,५०) ५६५. ॐ वरायै नमः । (५,९,५०) ५६६. ॐ श‍ृङ्गारधीरहासाढ्यायै नमः । (५,९,५४) ५६७. ॐ रौद्राद्भुतरसान्वितायै नमः । (५,९,५४) ५६८. ॐ चारुवेषायै नमः । (५,९,६४) ५६९. ॐ सर्वदैत्यनिषूदिन्यै नमः । (५,१०,२) ५७०. ॐ सुरैः सर्वैः स्तूयमानायै नमः । (५,११,५४) ५७१. ॐ सर्वायुधविभूषितायै नमः । (५,११,५४) ५७२. ॐ चञ्चललोचनायै नमः । (५,१२,४६) ५७३. ॐ ताम्राक्ष्यै नमः । (५,१४,४१) ५७४. ॐ खड्गखेटकधारिण्यै नमः । (५,१५,३) ५७५. ॐ दैत्यवधोद्यतायै नमः । (५,१५,४) ५७६. ॐ महिषासुरमर्दिन्यै नमः । (५,१८,६६) ५७७. ॐ जगतः स्थितिनाशकर्त्र्यै नमः । (५,१९,३) ५७८. ॐ गत्यै नमः । (५,१९,३) ५७९. ॐ करुणायै नमः । (५,१९,३) ५८०. ॐ कमलायै नमः । (५,१९,३) ५८१. ॐ अजपायै नमः । (५,१९,३) ५८२. ॐ कलायै नमः । (५,१९,३) ५८३. ॐ तुष्ट्यै नमः । (५,१९,३) ५८४. ॐ प्रमायै नमः । (५,१९,३) ५८५. ॐ सर्वायै नमः । (५,१९,४) ५८६. ॐ सकललोकनिवासभूम्यै नमः । (५,१९,४) ५८७. ॐ चराचराणां भोगप्रदायै नमः । (५,१९,८) ५८८. ॐ नराणां जननार्तिहरायै नमः । (५,१९,१४) ५८९. ॐ सकलार्थफलप्रदायै नमः । (५,१९,२०) ५९०. ॐ सुखसेवनीयायै नमः । (५,१९,२०) ५९१. ॐ मुक्तिफलदायै नमः । (५,१९,२७) ५९२. ॐ योगसिद्धायै नमः । (५,१९,२७) ५९३. ॐ मृदुस्वरायै नमः । (५,१९,३४) ५९४. ॐ सर्वतेजस्समुद्भवायै नमः । (५,२०,१३) ५९५. ॐ चण्डिकायाः चरणसरसिजाभ्यां नमः । (५,२०,५०) ५९६. ॐ देवैः हिमाचले स्तुतायै पूजितायै च नमः । (५,२१,६) ५९७. ॐ भक्तानामभयप्रदायै नमः । (५,२२,२५) ५९८. ॐ प्राणनाथायै नमः । (५,२२,२५) ५९९. ॐ सदानन्दरूपायै नमः । (५,२२,२५) ६००. ॐ सुरानन्दप्रदायै नमः । (५,२२,२५) ६०१. ॐ दानवान्तप्रदायै नमः । (५,२२,२५) ६०२. ॐ मानवानां अनेकार्थदायै नमः । (५,२२,२५) ६०३. ॐ भक्तिगम्यस्वरूपायै नमः । (५,२२,२५) ६०४. ॐ वेदादिदेवस्वरूपायै नमः । (५,२२,२६) ६०५. ॐ सर्वेषु शक्तिस्वरूपायै नमः । (५,२२,२६) ६०६. ॐ सुविद्यायै नमः । (५,२२,२७) ६०७. ॐ जरायै नमः । (५,२२,२७) ६०८. ॐ सुलक्ष्म्यै नमः । (५,२२,२७) ६०९. ॐ विश्वस्य पुराणबीजायै नमः । (५,२२,२७) ६१०. ॐ विश्ववन्द्यायै नमः । (५,२२,३१) ६११. ॐ विश्वकर्त्र्यै नमः । (५,२२,३३) ६१२. ॐ सर्वस्य मात्रे नमः । (५,२२,३४) ६१३. ॐ सकलकामफलदायै नमः । (५,२२,३६) ६१४. ॐ विबुधवृन्दसुवन्दिताङ्घ्र्यै नमः । (५,२२,३६) ६१५. ॐ स्थित्यै नमः । (५,२२,३७) ६१६. ॐ देवैरसुरैः हरिहरादिभिरपि सेवितायै नमः । (५,२२,३८) ६१७. ॐ जलधिजापदपङ्कजाभ्यां नमः । (५,२२,३९) ६१८. ॐ धराधरजाङ्घ्रिपङ्कजाभ्यां नमः । (५,२२,३९) ६१९. ॐ करुणान्वितायै नमः । (५,२२,४३) ६२०. ॐ रूपयौवनसंयुतायै नमः । (५,२२,४३) ६२१. ॐ दिव्यमाल्यसमायुक्तायै नमः । (५,२२,४४) ६२२. ॐ दिव्यचन्दनचर्चितायै नमः । (५,२२,४४) ६२३. ॐ जगन्मोहनलावण्यायै नमः । (५,२२,४५) ६२४. ॐ सर्वलक्षणलक्षितायै नमः । (५,२२,४५) ६२५. ॐ अद्वितीयस्वरूपायै नमः । (५,२२,४५) ६२६. ॐ दिव्यरूपधरायै नमः । (५,२२,४६) ६२७. ॐ विश्वमोहनमोहिन्यै नमः । (५,२२,४६) ६२८. ॐ कोकिलामञ्जुवादिन्यै नमः । (५,२२,४७) ६२९. ॐ विश्वेश्यै नमः । (५,२२,५०) ६३०. ॐ कृपार्णवायै नमः । (५,२२,५०) ६३१. ॐ कौशिक्यै नमः । (५,२३,२) ६३२. ॐ मषिवर्णायै नमः । (५,२३,४) ६३३. ॐ महाघोरायै नमः । (५,२३,४) ६३४. ॐ दैत्यानां भयवर्धिन्यै नमः । (५,२३,४) ६३५. ॐ सर्वकामफलप्रदायै नमः । (५,२३,५) ६३६. ॐ दिव्यरूपिण्यै नमः । (५,२३,१२) ६३७. ॐ देवार्थसाधिकायै नमः । (५,२३,५१) ६३८. ॐ काल्यै नमः । (५,२४,३८) ६३९. ॐ रम्योपवनसंस्थितायै नमः । (५,२४,४३) ६४०. ॐ देवानां हितकारिण्यै नमः । (५,२६,२) ६४१. ॐ सर्वभूतानां स्वामिन्यै नमः । (५,२६,२०) ६४२. ॐ व्याघ्रचर्माम्बरायै नमः । (५,२६,४०) ६४३. ॐ गजचर्मोत्तरीयायै नमः । (५,२६,४०) ६४४. ॐ मुण्डमालाधरायै नमः । (५,२६,४०) ६४५. ॐ घोरायै नमः । (५,२६,४०) ६४६. ॐ शुष्कवापीसमोदरायै नमः । (५,२६,४०) ६४७. ॐ खड्गपाशधरायै नमः । (५,२६,४१) ६४८. ॐ अतीवभीषणायै नमः । (५,२६,४१) ६४९. ॐ भयदायिन्यै नमः । (५,२६,४१) ६५०. ॐ खट्वाङ्गधारिण्यै नमः । (५,२६,४१) ६५१. ॐ रौद्रायै नमः । (५,२६,४१) ६५२. ॐ जिह्वां चालयन्त्यै नमः । (५,२६,४२) ६५३. ॐ विस्तीर्णवदनायै नमः । (५,२६,४२) ६५४. ॐ विस्तारजघनायै नमः । (५,२६,४२) ६५५. ॐ चण्डमुण्डनिषूदिन्यै नमः । (५,२६,६५) ६५६. ॐ सुराणां मोदवर्धिन्यै नमः । (५,२७,७) ६५७. ॐ सर्वसंहारकारिण्यै नमः । (५,२७,१९) ६५८. ॐ देवानां ईश्वर्यै नमः । (५,२७,२०) ६५९. ॐ सर्वशक्तिसमन्वितायै नमः । (५,२७,२०) ६६०. ॐ अजय्यायै नमः । (५,२७,२१) ६६१. ॐ अक्षयायै नमः । (५,२७,२१) ६६२. ॐ सदोदितायै नमः । (५,२७,२१) ६६३. ॐ सर्वसुरालयायै नमः । (५,२७,२१) ६६४. ॐ सिद्धायै नमः । (५,२७,२२) ६६५. ॐ सर्वसिद्धिप्रदायै नमः । (५,२७,२२) ६६६. ॐ आनन्दानन्ददायिन्यै नमः । (५,२७,२३) ६६७. ॐ देवानामभयप्रदायै नमः । (५,२७,२३) ६६८. ॐ शैलसुतायै नमः । (५,२७,५८) ६६९. ॐ वरटारूढायै नमः । (५,२८,१९) ६७०. ॐ ब्रह्माण्यै नमः । (५,२८,१९) ६७१. ॐ अक्षसूत्रकमण्डलुधरायै नमः । (५,२८,१९) ६७२. ॐ ब्रह्मणः शक्तये नमः । (५,२८,२०) ६७३. ॐ गरुडारूढायै नमः । (५,२८,२०) ६७४. ॐ शङ्खचक्रगदाधरायै नमः । (५,२८,२१) ६७५. ॐ पद्महस्तायै नमः । (५,२८,२१) ६७६. ॐ पीताम्बरविभूषितायै नमः । (५,२८,२१) ६७७. ॐ वृषारुढायै नमः । (५,२८,२१) ६७८. ॐ शङ्कर्यै नमः । (५,२८,२१) ६७९. ॐ त्रिशूलवरधारिण्यै नमः । (५,२८,२१) ६८०. ॐ अर्द्धचन्द्रधरायै नमः । (५,२८,२२) ६८१. ॐ अहिवलयायै नमः । (५,२८,२२) ६८२. ॐ शिखिसंरूढायै नमः । (५,२८,२२) ६८३. ॐ कौमार्यै नमः । (५,२८,२२) ६८४. ॐ शक्तिहस्तायै नमः । (५,२८,२२) ६८५. ॐ कार्तिकेयस्वरूपिण्यै नमः । (५,२८,२३) ६८६. ॐ सुष्ठुवदनायै नमः । (५,२८,२३) ६८७. ॐ सुश्वेतगजवाहनायै नमः । (५,२८,२३) ६८८. ॐ वज्रहस्तायै नमः । (५,२८,२४) ६८९. ॐ अतिरोषाढ्यायै नमः । (५,२८,२४) ६९०. ॐ सूकराकारायै नमः । (५,२८,२४) ६९१. ॐ नृसिंहरूपधारिण्यै नमः । (५,२८,२५) ६९२. ॐ महिषारूढायै नमः । (५,२८,२५) ६९३. ॐ याम्यै नमः । (५,२८,२५) ६९४. ॐ दण्डहस्तायै नमः । (५,२८,२५) ६९५. ॐ भयप्रदायै नमः । (५,२८,२५) ६९६. ॐ शुचिस्मितायै नमः । (५,२८,२६) ६९७. ॐ यमरूपायै नमः । (५,२८,२६) ६९८. ॐ मदोत्कटायै नमः । (५,२८,२६) ६९९. ॐ भीषणायै नमः । (५,२८,३४) ७००. ॐ अतिप्रचण्डायै नमः । (५,२८,३४) ७०१. ॐ शिवाशतनिनादिन्यै नमः । (५,२८,३४) ७०२. ॐ महाराज्ञ्यै नमः । (५,२८,४४) ७०३. ॐ त्रिभुवनेऽखिले विख्यातायै नमः । (५,२८,४६) ७०४. ॐ शिवदूत्यै नमः । (५,२८,४६) ७०५. ॐ देवकार्यार्थसाधिन्यै नमः । (५,२९,४७) ७०६. ॐ त्रैलोक्यवरसुन्दर्यै नमः । (५,३०,१९) ७०७. ॐ नानारूपधरायै नमः । (५,३०,४८) ७०८. ॐ मायामूलविशारदायै नमः । (५,३०,४८) ७०९. ॐ विचित्रभूषणायै नमः । (५,३०,४८) ७१०. ॐ सर्वायुधधरायै नमः । (५,३०,४८) ७११. ॐ गहनायै नमः । (५,३०,४९) ७१२. ॐ गूढचरितायै नमः । (५,३०,४९) ७१३. ॐ अपारपारगायै नमः । (५,३०,४९) ७१४. ॐ सिंहवाहिन्यै नमः । (५,३१,१८) ७१५. ॐ सर्वाभरणभूषाढ्यायै नमः । (५,३१,१९) ७१६. ॐ खस्थैः सुरैर्गन्धवैर्यक्षकिन्नरैः स्तूयमानायै नमः । (५,३१,१९) ७१७. ॐ सर्वमन्त्रमय्यैः नमः । (५,३१,२६) ७१८. ॐ नानाशस्त्रविभूषितायै नमः । (५,३१,३२) ७१९. ॐ कालप्रेरितायै नमः । (५,३१,५०) ७२०. ॐ कालरूपिण्यै नमः । (५,३१,५०) ७२१. ॐ मोहदायै नमः । (५,३३,५३) ७२२. ॐ ज्ञानदायै नमः । (५,३३,५३) ७२३. ॐ बन्धमोक्षप्रदायै नमः । (५,३३,५३) ७२४. ॐ नानाशक्तिसमन्वितायै नमः । (५,३३,५८) ७२५. ॐ पुरुषार्थप्रवर्तिन्यै नमः । (५,३३,६०) ७२६. ॐ दृश्यस्य जनन्यै नमः । (५,३३,६१) ७२७. ॐ सदसदात्मिकायै नमः । (५,३३,६१) ७२८. ॐ सृष्टिस्थितिविनाशिन्यै नमः । (५,३३,६३) ७२९. ॐ जगतां धात्र्यै नमः । (५,३४,३०) ७३०. ॐ रक्ताम्बरधरायै नमः । (५,३५,२३) ७३१. ॐ चारुभूषणभूषितायै नमः । (५,३५,२३) ७३२. ॐ समस्तजनमोहकर्यै नमः । (६,१,२३) ७३३. ॐ सिद्धिदायै नमः । (६,५,२३) ७३४. ॐ अकृतात्मभिः दुरापायै नमः । (६,५,२३) ७३५. ॐ मोहिन्यै नमः । (६,५,२३) ७३६. ॐ पराम्बायै नमः । (६,५,२५) ७३७. ॐ अन्तर्यामिस्वरूपायै नमः । (६,५,२६) ७३८. ॐ भक्तकामदुघायै नमः । (६,५,३३) ७३९. ॐ संसारक्लेशनाशिन्यै नमः । (६,५,३३) ७४०. ॐ दीनार्तिनाशनपरायै नमः । (६,५,३४) ७४१. ॐ परमार्थतत्त्वायै नमः । (६,५,३४) ७४२. ॐ करुणारसाब्धये नमः । (६,५,३७) ७४३. ॐ निरयपातभयात् त्रात्रे नमः । (६,५,४४) ७४४. ॐ भवाब्धिजलेषु पोतायै नमः । (६,५,४७) ७४५. ॐ नराणां विशदार्थकर्यै नमः । (६,५,४९) ७४६. ॐ प्रसिद्धायै नमः । (६,५,४९) ७४७. ॐ चारुरूपधरायै नमः । (६,५,५०) ७४८. ॐ पाशाङ्कुशवराभीतिलसद्बाहुचतुष्टायै नमः । (६,५,५१) ७४९. ॐ रत्नकिङ्किणिकाजालरशनाबद्धसत्कट्यै नमः । (६,५,५१) ७५०. ॐ कलकण्ठीरवायै नमः । (६,५,५२) ७५१. ॐ क्वणत्कङ्कणनूपुरायै नमः । (६,५,५२) ७५२. ॐ चन्द्रखण्डसमाबद्धरत्नमौलिविराजितायै नमः । (६,५,५२) ७५३. ॐ मन्दस्मितारविन्दास्यायै नमः । (६,५,५३) ७५४. ॐ नेत्रत्रयविभूषितायै नमः । (६,५,५३) ७५५. ॐ पारिजातप्रसूनाच्छनीलवर्णसमप्रभायै नमः । (६,५,५३) ७५६. ॐ रक्ताम्बरपरीधानायै नमः । (६,५,५४) ७५७. ॐ रक्तचन्दनचर्चितायै नमः । (६,५,५४) ७५८. ॐ प्रसादसुमुख्यै नमः । (६,५,५४) ७५९. ॐ करुणारससागरायै नमः । (६,५,५४) ७६०. ॐ सर्वद्वैतारण्यै नमः । (६,५,५५) ७६१. ॐ सर्वकर्त्र्यै नमः । (६,५,५५) ७६२. ॐ श्रीदेव्यै नमः । (६,६,६४) ७६३. ॐ वृत्रहन्त्र्यै नमः । (६,६,६७) ७६४. ॐ सौम्यरूपधरायै नमः । (६,८,५७) ७६५. ॐ हंसवाहिन्यै नमः । (६,८,५७) ७६६. ॐ सूर्यकोटिप्रतीकाशायै नमः । (६,८,५८) ७६७. ॐ चन्द्रकोटिसुशीतलायै नमः । (६,८,५८) ७६८. ॐ विद्युत्कोटिसमानाभायै नमः । (६,८,५८) ७६९. ॐ चतुर्वेदसमन्वितायै नमः । (६,८,५८) ७७०. ॐ पाशाङ्कुशाभयवरधरायै नमः । (६,८,५९) ७७१. ॐ आपादलम्बिनीस्वच्छमुक्तामालाधरायै नमः । (६,८,५९) ७७२. ॐ प्रसन्नस्मेरवदनायै नमः । (६,८,६०) ७७३. ॐ लोचनत्रयभूषितायै नमः । (६,८,६०) ७७४. ॐ आब्रह्मकीटजनन्यै नमः । (६,८,६०) ७७५. ॐ करुणामृतसागरायै नमः । (६,८,६०) ७७६. ॐ अनन्तकोटिब्रह्माण्डनायिकायै नमः । (६,८,६१) ७७७. ॐ सौम्यानन्तरसैर्युक्तस्तनद्वयविराजितायै नमः । (६,८,६१) ७७८. ॐ अक्षररूपिण्यै नमः । (६,८,६२) ७७९. ॐ मणिद्वीपाधिवासिन्यै नमः । (६,९,२१) ७८०. ॐ चन्द्रास्यायै नमः । (६,९,२८) ७८१. ॐ महादेव्यै नमः । (६,९,३९) ७८२. ॐ देवीपादाम्बुजाभ्यां नमः । (६,११,५७) ७८३. ॐ मायेश्यै नमः । (६,१३,३) ७८४. ॐ कोटिसूर्यप्रतीकाशरूपिण्यै नमः । (६,१५,१६) ७८५. ॐ लावण्यदीपितायै नमः । (६,१५,१६) ७८६. ॐ वरदेवतायै नमः । (६,१५,२२) ७८७. ॐ ब्रह्मसंस्थितायै नमः । (६,१५,४८) ७८८. ॐ अल्पमतिभिः दुर्ज्ञेयायै नमः । (६,१५,४८) ७८९. ॐ सर्वभूतव्यवस्थित्यै नमः । (६,१५,४८) ७९०. ॐ परात्मनः शक्त्यै नमः । (६,१५,४९) ७९१. ॐ अब्धिजायै नमः । (६,१८,२) ७९२. ॐ वडवारूपधारिण्यै नमः । (६,१८,२) ७९३. ॐ लक्ष्म्यै नमः । (६,१८,२) ७९४. ॐ कमललोचनायै नमः । (६,१८,१०) ७९५. ॐ सागरस्य सुतायै नमः । (६,१८,१६) ७९६. ॐ हरिवल्लभायै नमः । (६,१८,१९) ७९७. ॐ महाभागायै नमः । (६,१८,१९) ७९८. ॐ अश्वरूपधारिण्यै नमः । (६,१८,१९) ७९९. ॐ जलधेः सुतायै नमः । (६,१८,५८) ८००. ॐ कमलासनायै नमः । (६,१८,६०) ८०१. ॐ देवासुरशिरोरत्ननिघृष्टनखमण्डलायै नमः । (६,१८,६१) ८०२. ॐ कमलालयायै नमः । (६,१९,२१) ८०३. ॐ सर्वार्थसिद्धिदायिन्यै नमः । (६,१९,२२) ८०४. ॐ अमरगणैर्मानवैर्यक्षकिन्नरैः ध्यातुं योग्यायै नमः । (६,१९,२२) ८०५. ॐ जगदीश्वर्यै नमः । (६,१९,२४) ८०६. ॐ सुशीलायै नमः । (६,१९,२७) ८०७. ॐ सुरूपिण्यै नमः । (६,१९,२७) ८०८. ॐ गिरिसुतायै नमः । (६,१९,३१) ८०९. ॐ भक्तानुकम्पिन्यै नमः । (६,२२,४९) ८१०. ॐ सर्वसाधने समर्थायै नमः । (६,२२,४९) ८११. ॐ निराकारायै नमः । (६,२२,५०) ८१२. ॐ निराश्रयायै नमः । (६,२२,५०) ८१३. ॐ दुर्विभाव्यायै अजायै नमः । (६,२८,२) ८१४. ॐ विलासिन्यै नमः । (६,२८,६) ८१५. ॐ नारीणां प्रवरायै नमः । (६,२८,८) ८१६. ॐ रूपयौवनगर्वितायै नमः । (६,२८,८) ८१७. ॐ वासुदेवस्य सुप्रियायै नमः । (६,२८,८) ८१८. ॐ वरचामीकरप्रभायै नमः । (६,२८,८) ८१९. ॐ योगिभिर्जितमारुतैः सुदुर्जयायै नमः । (६,२८,१४) ८२०. ॐ सर्वसम्मतायै नमः । (६,२८,२४) ८२१. ॐ अजेयायै नमः । (६,२८,२४) ८२२. ॐ अनेकरूपायै नमः । (६,२८,२४) ८२३. ॐ अजितात्मभिः दुर्ज्ञेयायै नमः । (६,२८,२६) ८२४. ॐ कालकर्मस्वभावाद्यैर्निमित्तकारणैर्वृतायै नमः । (६,३१,२१) ८२५. ॐ जगत्स्थावरजङ्गमं नर्तयन्त्यै नमः । (६,३१,३०) ८२६. ॐ मायेश्वर्यै नमः । (६,३१,४९) ८२७. ॐ मायाविशिष्टायै नमः । (६,३१,४९) ८२८. ॐ संविदे नमः । (६,३१,४९) ८२९. ॐ भुवनेश्यै नमः । (६,३१,५२) ८३०. ॐ सदसद्भूतायै नमः । (६,३१,५३) ८३१. ॐ स्वप्रकाशायै नमः । (६,३१,५५) ८३२. ॐ पद्मोद्भवायै नमः । (७,५,३२) ८३३. ॐ शङ्करवल्लभायै नमः । (७,५,३२) ८३४. ॐ विष्णुवल्लभायै नमः । (७,५,३३) ८३५. ॐ ब्रह्मविष्णुमहेशानां जनन्यै नमः । (७,५,३४) ८३६. ॐ अज्ञानां बुद्धिदायै नमः । (७,५,३५) ८३७. ॐ ज्ञानिनां मोक्षदायै नमः । (७,५,३५) ८३८. ॐ पुरुषप्रियदर्शनायै नमः । (७,५,३५) ८३९. ॐ अज्ञानां दुःखदायै नमः । (७,५,३६) ८४०. ॐ सत्वानां सुखदायै नमः । (७,५,३६) ८४१. ॐ योगिनां सिद्धिदायै नमः । (७,५,३७) ८४२. ॐ जयदायै नमः । (७,५,३७) ८४३. ॐ कीर्तिदायै नमः । (७,५,३७) ८४४. ॐ त्रिपुरसुन्दर्यै नमः । (७,५,३९) ८४५. ॐ सर्वसाक्षिण्यै नमः । (७,११,४५) ८४६. ॐ परमेशान्यै नमः । (७,२७,२) ८४७. ॐ शताक्ष्यै नमः । (७,२७,२) ८४८. ॐ जगत्पालनतत्परायै नमः । (७,२७,३) ८४९. ॐ सर्वान्तर्यामिरूपिण्यै नमः । (७,२८,२७) ८५०. ॐ कूटस्थरूपायै नमः । (७,२८,३१) ८५१. ॐ चिद्रूपायै नमः । (७,२८,३१) ८५२. ॐ वेदान्तवेद्यायै नमः । (७,२८,३१) ८५३. ॐ सर्वकारणायै नमः । (७,२८,३२) ८५४. ॐ अनन्ताक्षिमयरूपायै नमः । (७,२८,३३) ८५५. ॐ पार्वत्यै नमः । (७,२८,३३) ८५६. ॐ नीलाञ्जनसमप्रख्यायै नमः । (७,२८,३४) ८५७. ॐ नीलपद्मायतेक्षणायै नमः । (७,२८,३४) ८५८. ॐ सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनायै नमः । (७,२८,३४) ८५९. ॐ महाधनुष्बाणमुष्टिकमलहस्तायै नमः । (७,२८,३५) ८६०. ॐ अनन्तरससंयुतपुष्पपल्लवमूलकशाकादिफलसम्युक्तहस्तायै नमः । (७,२८,३५) ८६१. ॐ क्षुत्तृड्जरापहायै नमः । (७,२८,३६) ८६२. ॐ लावण्यशोभितरूपायै नमः । (७,२८,३६) ८६३. ॐ ब्रह्मस्वरूपिण्यै नमः । (७,२८,४१) ८६४. ॐ सर्वजगद्विधात्र्यै नमः । (७,२८,४२) ८६५. ॐ भक्तकल्पद्रुमायै नमः । (७,२८,४२) ८६६. ॐ भक्तार्थं देहधारिण्यै नमः । (७,२८,४२) ८६७. ॐ नित्यतृप्तायै नमः । (७,२८,४३) ८६८. ॐ निरुपमायै नमः । (७,२८,४३) ८६९. ॐ सहस्रलोचनायै नमः । (७,२८,४३) ८७०. ॐ तारिण्यै नमः । (७,२८,५५) ८७१. ॐ त्रिपुरायै नमः । (७,२८,५५) ८७२. ॐ भैरव्यै नमः । (७,२८,५५) ८७३. ॐ बगलायै नमः । (७,२८,५५) ८७४. ॐ कामाक्ष्यै नमः । (७,२८,५६) ८७५. ॐ तुलजायै नमः । (७,२८,५६) ८७६. ॐ जम्भिन्यै नमः । (७,२८,५६) ८७७. ॐ छिन्नमस्तायै नमः । (७,२८,५६) ८७८. ॐ गुह्यकाल्यै नमः । (७,२८,५६) ८७९. ॐ दशसाहस्रबाहुकायै नमः । (७,२८,५६) ८८०. ॐ जगद्भ्रमविवर्तैककारणायै नमः । (७,२८,६९) ८८१. ॐ शाकम्भर्यै नमः । (७,२८,६९) ८८२. ॐ शतलोचनायै नमः । (७,२८,६९) ८८३. ॐ सर्वोपनिषदुद्घुष्टायै नमः । (७,२८,७०) ८८४. ॐ दुर्गमासुरनाशिन्यै नमः । (७,२८,७०) ८८५. ॐ पञ्चकोशान्तरस्थितायै नमः । (७,२८,७०) ८८६. ॐ प्रणवार्थस्वरूपायै नमः । (७,२८,७१) ८८७. ॐ अनन्तकोटिब्रह्माण्डजनन्यै नमः । (७,२८,७२) ८८८. ॐ दिव्यविग्रहायै नमः । (७,२८,७२) ८८९. ॐ ब्रह्मविष्ण्वादिजनन्यै नमः । (७,२८,७२) ८९०. ॐ पञ्चब्रह्मासनायै नमः । (७,२९,७) ८९१. ॐ देवात्मशक्त्यै नमः । (७,२९,११) ८९२. ॐ स्वगुणैर्निगूढायै नमः । (७,२९,११) ८९३. ॐ विराड्रूपायै नमः । (७,२९,१५) ८९४. ॐ सूत्ररूपायै नमः । (७,२९,१५) ८९५. ॐ अन्तर्यामिरूपिण्यै नमः । (७,२९,१५) ८९६. ॐ सच्चिदानन्दलक्ष्यार्थरूपिण्यै नमः । (७,२९,१६) ८९७. ॐ ब्रह्मरूपिण्यै नमः । (७,२९,१६) ८९८. ॐ प्रपञ्चोल्लासवर्जितायै नमः । (७,२९,१६) ८९९. ॐ पाशङ्कुशवराभीतिचतुर्बाहुकायै नमः । (७,३०,२) ९००. ॐ त्रिलोचनायै नमः । (७,३०,२) ९०१. ॐ करुणारससम्पूर्णायै नमः । (७,३०,२) ९०२. ॐ सर्वजनन्यै नमः । (७,३०,४) ९०३. ॐ विश्वरूपायै नमः । (७,३०,४) ९०४. ॐ वैश्वानरसुमूर्तये नमः । (७,३०,४) ९०५. ॐ तेजस्वरूपायै नमः । (७,३०,५) ९०६. ॐ सूत्रात्मवपुषे नमः । (७,३०,५) ९०७. ॐ प्राज्ञस्वरूपायै नमः । (७,३०,६) ९०८. ॐ अव्याकृतमूर्तये नमः । (७,३०,६) ९०९. ॐ प्रत्यक्स्वरूपायै नमः । (७,३०,६) ९१०. ॐ ब्रह्ममूर्तये नमः । (७,३०,६) ९११. ॐ सर्वरूपायै नमः । (७,३०,७) ९१२. ॐ सर्वलक्ष्यात्ममूर्तये नमः । (७,३०,७) ९१३. ॐ पिकभाषिण्यै नमः । (७,३०,८) ९१४. ॐ गौरीमुखनिवासिन्यै नमः । (७,३०,५५) ९१५. ॐ लिङ्गधारिण्यै नमः । (७,३०,५५) ९१६. ॐ कामुक्यै नमः । (७,३०,५६) ९१७. ॐ कुमुदायै नमः । (७,३०,५६) ९१८. ॐ विश्वकामायै नमः । (७,३०,५७) ९१९. ॐ विश्वकामप्रपूरिण्यै नमः । (७,३०,५७) ९२०. ॐ गोमतीदेव्यै नमः । (७,३०,५७) ९२१. ॐ कामचारिण्यै नमः । (७,३०,५७) ९२२. ॐ जयन्त्यै नमः । (७,३०,५८) ९२३. ॐ रम्भायै नमः । (७,३०,५८) ९२४. ॐ कीर्तिमत्यै नमः । (७,३०,५९) ९२५. ॐ पुरुहूतायै नमः । (७,३०,५९) ९२६. ॐ सन्मार्गदायिन्यै नमः । (७,३०,६०) ९२७. ॐ मन्दायै नमः । (७,३०,६०) ९२८. ॐ भद्रकर्णिकायै नमः । (७,३०,६०) ९२९. ॐ विल्वपत्रिकायै नमः । (७,३०,६१) ९३०. ॐ माधव्यै नमः । (७,३०,६१) ९३१. ॐ भद्रेश्वर्यै नमः । (७,३०,६१) ९३२. ॐ जलप्रियायै नमः । (७,३०,६३) ९३३. ॐ कपिलायै नमः । (७,३०,६३) ९३४. ॐ मुकुटेश्वर्यै नमः । (७,३०,६३) ९३५. ॐ ललिताम्बिकायै नमः । (७,३०,६४) ९३६. ॐ मङ्गलायै नमः । (७,३०,६४) ९३७. ॐ विमलायै नमः । (७,३०,६४) ९३८. ॐ उत्पलाक्ष्यै नमः । (७,३०,६५) ९३९. ॐ महोत्पलायै नमः । (७,३०,६५) ९४०. ॐ अमोघाक्ष्यै नमः । (७,३०,६५) ९४१. ॐ पाडलायै नमः । (७,३०,६५) ९४२. ॐ नारायण्यै नमः । (७,३०,६६) ९४३. ॐ रुद्रसुन्दर्यै नमः । (७,३०,६६) ९४४. ॐ विपुलायै नमः । (७,३०,६६) ९४५. ॐ एकवीरायै नमः । (७,३०,६७) ९४६. ॐ चन्द्रिकायै नमः । (७,३०,६७) ९४७. ॐ रमणायै नमः । (७,३०,६७) ९४८. ॐ मृगावत्यै नमः । (७,३०,६७) ९४९. ॐ कोटव्यै नमः । (७,३०,६८) ९५०. ॐ सुगन्धायै नमः । (७,३०,६८) ९५१. ॐ त्रिसन्ध्यायै नमः । (७,३०,६८) ९५२. ॐ रतिप्रियायै नमः । (७,३०,६८) ९५३. ॐ शुभानन्दायै नमः । (७,३०,६९) ९५४. ॐ नन्दिन्यै नमः । (७,३०,६९) ९५५. ॐ रुक्मिण्यै नमः । (७,३०,६९) ९५६. ॐ राधायै नमः । (७,३०,६९) ९५७. ॐ देवक्यै नमः । (७,३०,७०) ९५८. ॐ विन्ध्याधिवासिन्यै नमः । (७,३०,७०) ९५९. ॐ आरोग्यदायै नमः । (७,३०,७१) ९६०. ॐ अभयायै नमः । (७,३०,७२) ९६१. ॐ नितम्बायै नमः । (७,३०,७२) ९६२. ॐ माण्डव्यै नमः । (७,३०,७२) ९६३. ॐ प्रचण्डायै नमः । (७,३०,७३) ९६४. ॐ पुष्करावत्यै नमः । (७,३०,७३) ९६५. ॐ देवमात्रे नमः । (७,३०,७४) ९६६. ॐ पिङ्गलेश्वर्यै नमः । (७,३०,७४) ९६७. ॐ सिंहिकायै नमः । (७,३०,७५) ९६८. ॐ अतिशाङ्कर्यै नमः । (७,३०,७५) ९६९. ॐ लोलायै नमः । (७,३०,७५) ९७०. ॐ सुभद्रायै नमः । (७,३०,७५) ९७१. ॐ अनङ्गायै नमः । (७,३०,७६) ९७२. ॐ विश्वमुख्यै नमः । (७,३०,७६) ९७३. ॐ तारायै नमः । (७,३०,७६) ९७४. ॐ भीमादेव्यै नमः । (७,३०,७७) ९७५. ॐ शुद्ध्यै नमः । (७,३०,७८) ९७६. ॐ धारायै नमः । (७,३०,७८) ९७७. ॐ शिवधारिण्यै नमः । (७,३०,७९) ९७८. ॐ अमृतायै नमः । (७,३०,७९) ९७९. ॐ उर्वश्यै नमः । (७,३०,७९) ९८०. ॐ औषध्यै नमः । (७,३०,८०) ९८१. ॐ कुशोदकायै नमः । (७,३०,८०) ९८२. ॐ मन्मथायै नमः । (७,३०,८०) ९८३. ॐ सत्यवादिन्यै नमः । (७,३०,८०) ९८४. ॐ वन्दनीयायै नमः । (७,३०,८१) ९८५. ॐ निध्यै नमः । (७,३०,८१) ९८६. ॐ प्रभायै नमः । (७,३०,८२) ९८७. ॐ अरुन्धत्यै नमः । (७,३०,८३) ९८८. ॐ तिलोत्तमायै नमः । (७,३०,८३) ९८९. ॐ ब्रह्मकलायै नमः । (७,३०,८३) ९९०. ॐ कामकल्पद्रुमायै नमः । (७,३१,१५) ९९१. ॐ आद्यन्तरहितायै नमः । (७,३१,२९) ९९२. ॐ अतीवरमणीयाङ्ग्यै नमः । (७,३१,३१) ९९३. ॐ उद्यत्पीनकुचद्वन्द्वनिन्दिताम्बोजकुड्मलायै नमः । (७,३१,३२) ९९४. ॐ रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलायै नमः । (७,३१,३२) ९९५. ॐ कनकाङ्गदकेयूरग्रैवेयकविभूषितायै नमः । (७,३१,३३) ९९६. ॐ अनर्घ्यमणिसम्भिन्नगलबन्धविराजितायै नमः । (७,३१,३३) ९९७. ॐ तनुकेतकसंराजनीलभ्रमरकुन्तलायै नमः । (७,३१,३४) ९९८. ॐ नितम्बबिम्बसुभगायै नमः । (७,३१,३४) ९९९. ॐ रोमराजिविराजितायै नमः । (७,३१,३४) १०००. ॐ कर्पूरशकलोन्मिश्रताम्बूलपूरिताननायै नमः । (७,३१,३५) १००१. ॐ कनत्कनकताटङ्कविटङ्कवदनाम्बुजायै नमः । (७,३१,३५) १००२. ॐ अष्टमीचन्द्रबिम्बाभललाटायै नमः । (७,३१,३६) १००३. ॐ आयतभ्रुवे नमः । (७,३१,३६) १००४. ॐ रक्तारविन्दनयनायै नमः । (७,३१,३६) १००५. ॐ उन्नसायै नमः । (७,३१,३६) १००६. ॐ मधुराधरायै नमः । (७,३१,३६) १००७. ॐ कुन्दकुड्मलदन्ताग्रायै नमः । (७,३१,३७) १००८. ॐ चन्द्ररेखावतंसिन्यै नमः । (७,३१,३७) १००९. ॐ मालतीमालाकेशपाशविराजितायै नमः । (७,३१,३८) १०१०. ॐ काश्मीरबिन्दुनिटिलायै नमः । (७,३१,३८) १०११. ॐ नेत्रत्रयविलासिन्यै नमः । (७,३१,३८) १०१२. ॐ रक्तवस्त्रपरीधानायै नमः । (७,३१,३९) १०१३. ॐ दाडिमीकुसुमप्रभायै नमः । (७,३१,३९) १०१४. ॐ सर्वदेवनमस्कृतायै नमः । (७,३१,४०) १०१५. ॐ सर्वाशापूरिकायै नमः । (७,३१,४०) १०१६. ॐ सर्वमात्रे नमः । (७,३१,४०) १०१७. ॐ सर्वमोहिन्यै नमः । (७,३१,४०) १०१८. ॐ प्रसादसुमुखायै नमः । (७,३१,४१) १०१९. ॐ अव्याजकरुणामूर्तये नमः । (७,३१,४१) १०२०. ॐ भद्रायै नमः । (७,३१,४४) १०२१. ॐ ब्रह्मस्तुतायै नमः । (७,३१,४७) १०२२. ॐ स्कन्दमात्रे नमः । (७,३१,४७) १०२३. ॐ दक्षदुहित्रे नमः । (७,३१,४७) १०२४. ॐ अदित्यै नमः । (७,३१,४७) १०२५. ॐ पावनायै नमः । (७,३१,४७) १०२६. ॐ विराट्स्वरूपिण्यै नमः । (७,३१,४९) १०२७. ॐ सूत्रात्ममूर्तये नमः । (७,३१,४९) १०२८. ॐ अव्याकृतरूपिण्यै नमः । (७,३१,४९) १०२९. ॐ श्रीब्रह्ममूर्तये नमः । (७,३१,४९) १०३०. ॐ तत्पदलक्ष्यार्थायै नमः । (७,३१,४९) १०३१. ॐ अखण्डानन्दरूपिण्यै नमः । (७,३१,५१) १०३२. ॐ वेदतात्पर्यभूमिकायै नमः । (७,३१,५१) १०३३. ॐ पञ्चकोशातिरिक्तायै नमः । (७,३१,५२) १०३४. ॐ अवस्थात्रयसाक्षिण्यै नमः । (७,३१,५२) १०३५. ॐ त्वं पदलक्ष्यार्थायै नमः । (७,३१,५२) १०३६. ॐ प्रत्यगात्मस्वरूपिण्यै नमः । (७,३१,५२) १०३७. ॐ प्रणवरूपायै नमः । (७,३१,५३) १०३८. ॐ ह्रीङ्कारमूर्तये नमः । (७,३१,५३) १०३९. ॐ नानामन्त्रात्मिकायै नमः । (७,३१,५३) १०४०. ॐ मत्तकोकिलनिस्वनायै नमः । (७,३१,५४) १०४१. ॐ भक्तकामकल्पद्रुमायै नमः । (७,३१,५५) १०४२. ॐ सर्वसाक्षिरूपिण्यै नमः । (७,३१,५९) १०४३. ॐ सच्चित्स्वरूपिण्यै नमः । (७,३१,६७) १०४४. ॐ प्रसन्नमुखपङ्कजायै नमः । (७,३१,७४) १०४५. ॐ चित्संवित्परब्रह्मैकनामकायै नमः । (७,३२,२) १०४६. ॐ अप्रतर्क्यायै नमः । (७,३२,३) १०४७. ॐ अनिर्देश्याय नमः । (७,३२,३) १०४८. ॐ अनौपम्यायै नमः । (७,३२,३) १०४९. ॐ अनामयायै नमः । (७,३२,३) १०५०. ॐ स्वतसिद्धायै नमः । (७,३२,३) १०५१. ॐ आत्मज्ञानरूपायै नमः । (७,३२,२१) १०५२. ॐ सर्वदा सुखरूपायै नमः । (७,३२,२१) १०५३. ॐ सत्यायै नमः । (७,३२,२१) १०५४. ॐ असङ्गायै नमः । (७,३२,२१) १०५५. ॐ द्वैतजालवर्जितायै नमः । (७,३२,२१) १०५६. ॐ तत्वानामादिभूतायै नमः । (७,३२,२५) १०५७. ॐ सच्चिदानन्दविग्रहायै नमः । (७,३२,२५) १०५८. ॐ सर्वकर्मघनीभूतायै नमः । (७,३२,२६) १०५९. ॐ इच्छाज्ञानक्रियाश्रयायै नमः । (७,३२,२६) १०६०. ॐ ह्रीङ्कारमन्त्रवाच्यायै नमः । (७,३२,२६) १०६१. ॐ आदितत्वायै नमः । (७,३२,२६) १०६२. ॐ महेश्यै नमः । (७,३३,२६) १०६३. ॐ सहस्रशीर्षनयनायै नमः । (७,३३,३७) १०६४. ॐ भयङ्करायै नमः । (७,३३,३८) १०६५. ॐ हृदक्ष्णोत्रासकारकायै नमः । (७,३३,३८) १०६६. ॐ प्रणवात्मिकायै नमः । (७,३३,४५) १०६७. ॐ सर्ववेदान्तसंसिद्धायै नमः । (७,३३,४५) १०६८. ॐ सर्वात्मने नमः । (७,३३,४६) १०६९. ॐ सर्वाङ्गकोमलायै नमः । (७,३३,५५) १०७०. ॐ करुणापूर्णनयनायै नमः । (७,३३,५५) १०७१. ॐ चन्द्रसूर्याग्निरूपिण्यै नमः । (७,३५,२९) १०७२. ॐ अमृतविग्रहायै नमः । (७,३५,३०) १०७३. ॐ इच्छाज्ञानक्रियात्मकायै नमः । (७,३५,३१) १०७४. ॐ दिक् कालाद्यनवच्छिन्नायै नमः । (७,३५,५५) १०७५. ॐ ॐ नमः । (७,३६,९) १०७६. ॐ जोतिषां ज्योतिषे नमः । (७,३६,१२) १०७७. ॐ द्वैतभावविवर्जितायै नमः । (७,३७,३५) १०७८. ॐ ज्ञानरूपिण्यै नमः । (७,३७,३५) १०७९. ॐ सर्वरूपिण्यै नमः । (७,३८,३) १०८०. ॐ रेणुकायै नमः । (७,३८,५) १०८१. ॐ हिङ्गुलायै नमः । (७,३८,६) १०८२. ॐ ज्वालामुख्यै नमः । (७,३८,६) १०८३. ॐ भ्रामर्यै नमः । (७,३८,७) १०८४. ॐ रक्तदन्तिकायै नमः । (७,३८,७) १०८५. ॐ विन्ध्याचलनिवासिन्यै नमः । (७,३८,८) १०८६. ॐ अन्नपूर्णायै नमः । (७,३८,८) १०८७. ॐ श्रीचन्द्रलायै नमः । (७,३८,९) १०८८. ॐ नीलाम्बायै नमः । (७,३८,१०) १०८९. ॐ जम्बूनदेश्वर्यै नमः । (७,३८,१०) १०९०. ॐ मीनाक्ष्यै नमः । (७,३८,११) १०९१. ॐ महालसायै नमः । (७,३८,१३) १०९२. ॐ नीलसरस्वत्यै नमः । (७,३८,१३) १०९३. ॐ श्रीमत् त्रिपुरभैरव्यै नमः । (७,३८,१५) १०९४. ॐ पुष्करेक्षिण्यै नमः । (७,३८,१९) १०९५. ॐ दण्डिन्यै नमः । (७,३८,२१) १०९६. ॐ नकुलेश्वर्यै नमः । (७,३८,२१) १०९७. ॐ श्रीगौर्यै नमः । (७,३८,२२) १०९८. ॐ त्रिशूलायै नमः । (७,३८,२२) १०९९. ॐ सूक्ष्मायै नमः । (७,३८,२२) ११००. ॐ मार्गदायिन्यै नमः । (७,३८,२३) ११०१. ॐ स्थाणुप्रियायै नमः । (७,३८,२४) ११०२. ॐ स्वायम्भुव्यै नमः । (७,३८,२४) ११०३. ॐ उग्रायै नमः । (७,३८,२५) ११०४. ॐ विश्वेशायै नमः । (७,३८,२५) ११०५. ॐ महानन्दायै नमः । (७,३८,२५) ११०६. ॐ महान्तकायै नमः । (७,३८,२५) ११०७. ॐ भीमेश्वर्यै नमः । (७,३८,२६) ११०८. ॐ भद्रकर्ण्यै नमः । (७,३८,२७) ११०९. ॐ स्थाण्वीशायै नमः । (७,३८,२८) १११०. ॐ शाण्डक्यै नमः । (७,३८,२९) ११११. ॐ ध्वनये नमः । (७,३८,३०) १११२. ॐ स्थूलायै नमः । (७,३८,३०) १११३. ॐ करुणासागरायै नमः । (७,३९,१) १११४. ॐ करुणापूर्णायै नमः । (७,३९,४०) १११५. ॐ अरुणारुणायै नमः । (७,३९,४०) १११६. ॐ तरुण्यै नमः । (७,३९,४०) १११७. ॐ सौन्दर्यसारसीमायै नमः । (७,३९,४०) १११८. ॐ सर्वाववयसुन्दर्यै नमः । (७,३९,४०) १११९. ॐ श‍ृङ्गाररससम्पूर्णायै नमः । (७,३९,४१) ११२०. ॐ भक्तार्तिकातरायै नमः । (७,३९,४१) ११२१. ॐ चन्द्रखण्डशिखण्डिन्यै नमः । (७,३९,४१) ११२२. ॐ आनन्दरूपिण्यै नमः । (७,३९,४२) ११२३. ॐ साक्षिण्यै नमः । (७,३९,४६) ११२४. ॐ आनन्दरूपायै नमः । (७,४०,३) ११२५. ॐ अबलायै नमः । (७,४०,३) ११२६. ॐ अव्यक्तचिद्रूपायै नमः । (७,४०,३) ११२७. ॐ श्रीमद्भुवनसुन्दर्यै नमः । (७,४०,३) ११२८. ॐ जगत्कारणकारणायै नमः । (८,१,२४) ११२९. ॐ वेदमूर्तये नमः । (८,१,२५) ११३०. ॐ कारणस्थानरूपिण्यै नमः । (८,१,२५) ११३१. ॐ वेदत्रयप्रमाणज्ञायै नमः । (८,१,२५) ११३२. ॐ सर्वदेवनुतायै नमः । (८,१,२५) ११३३. ॐ महोदयायै नमः । (८,१,२६) ११३४. ॐ महादेवप्रियावासायै नमः । (८,१,२७) ११३५. ॐ महादेवप्रियङ्कर्यै नमः । (८,१,२७) ११३६. ॐ गोपेन्द्रप्रियायै नमः । (८,१,२७) ११३७. ॐ ज्येष्ठायै नमः । (८,१,२७) ११३८. ॐ महोत्सवायै नमः । (८,१,२७) ११३९. ॐ महामारीभयहरायै नमः । (८,१,२८) ११४०. ॐ देवादिपूजितायै नमः । (८,१,२८) ११४१. ॐ सर्वमङ्गलमाङ्गल्यायै नमः । (८,१,२८) ११४२. ॐ सर्वार्थसाधिकायै नमः । (८,१,२८) ११४३. ॐ शरण्यायै नमः । (८,१,२८) ११४४. ॐ त्र्यम्बकायै नमः । (८,१,२८) ११४५. ॐ सिद्धिदात्र्यै नमः । (८,१,३२) ११४६. ॐ सदाभयायै नमः । (८,१,३२) ११४७. ॐ त्रिलोकवन्द्यायै नमः । (८,१,३६) ११४८. ॐ लोकेश्यै नमः । (८,१,३६) ११४९. ॐ महामाङ्गल्यरूपिण्यै नमः । (८,१,३६) ११५०. ॐ कारुणिकोत्तमायै नमः । (८,१,३९) ११५१. ॐ सर्वसत्त्वाश्रयायै नमः । (८,२,१५) ११५२. ॐ धरण्यै नमः । (८,२,१९) ११५३. ॐ पूजनीयपदायै नमः । (८,६,६) ११५४. ॐ मान्यायै नमः । (८,६,६) ११५५. ॐ सर्वभूतदयाकर्यै नमः । (८,६,६) ११५६. ॐ पावन्यै नमः । (८,६,७) ११५७. ॐ स्मरतां पापिनां रोगनाशिन्यै नमः । (८,६,७) ११५८. ॐ कीर्तनीयायै नमः । (८,६,७) ११५९. ॐ विघ्नसंहर्त्र्यै नमः । (८,६,७) ११६०. ॐ दिवौकसां माननीयायै नमः । (८,६,७) ११६१. ॐ कोकिलाक्ष्यै नमः । (८,६,८) ११६२. ॐ कामकलायै नमः । (८,६,८) ११६३. ॐ कामपूजितायै नमः । (८,६,८) ११६४. ॐ कठोरविग्रहायै नमः । (८,६,८) ११६५. ॐ धन्यायै नमः । (८,६,८) ११६६. ॐ नाकिमान्यायै नमः । (८,६,८) ११६७. ॐ गभस्तिन्यै नमः । (८,६,८) ११६८. ॐ नृणां सदा जपनीयायै नमः । (८,६,९) ११६९. ॐ धारेश्वर्यै नमः । (८,६,१५) ११७०. ॐ भक्तानां कार्यकारिण्यै नमः । (८,६,१५) ११७१. ॐ देवपूज्यायै नमः । (८,६,१६) ११७२. ॐ महोत्साहायै नमः । (८,६,१६) ११७३. ॐ महाननायै नमः । (८,६,१६) ११७४. ॐ कर्मफलदायै नमः । (८,६,१६) ११७५. ॐ कान्तारग्रहणेश्वर्यै नमः । (८,६,१६) ११७६. ॐ करालदेहायै नमः । (८,६,१७) ११७७. ॐ कालाङ्ग्यै नमः । (८,६,१७) ११७८. ॐ कामकोटिप्रवर्तिन्यै नमः । (८,६,१७) ११७९. ॐ सर्वसुरेश्वर्यै नमः । (८,६,१७) ११८०. ॐ देवासुरनिषेवितायै नमः । (८,६,२०) ११८१. ॐ नीलाम्बरायै नमः । (८,६,२१) ११८२. ॐ रौद्रमुख्यै नमः । (८,६,२१) ११८३. ॐ नीलालकयुतायै नमः । (८,६,२१) ११८४. ॐ नाकिनां देवसङ्घानां फलदायै नमः । (८,६,२१) ११८५. ॐ अतिमान्यायै नमः । (८,६,२२) ११८६. ॐ अतिपूज्यायै नमः । (८,६,२२) ११८७. ॐ मत्तमातङ्गगामिन्यै नमः । (८,६,२२) ११८८. ॐ मदनोन्मादिन्यै नमः । (८,६,२२) ११८९. ॐ मानप्रियायै नमः । (८,६,२२) ११९०. ॐ मानप्रियान्तरायै नमः । (८,६,२२) ११९१. ॐ मारवेगधरायै नमः । (८,६,२३) ११९२. ॐ मारपूजितायै नमः । (८,६,२३) ११९३. ॐ मारमादिन्यै नमः । (८,६,२३) ११९४. ॐ मयुरवरशोभाढ्यायै नमः । (८,६,२३) ११९५. ॐ शिखिवाहनगर्भभुवे नमः । (८,६,२३) ११९६. ॐ जपतां स्मरतां मानदात्र्यै नमः । (८,६,२४) ११९७. ॐ मीनलोचनायै नमः । (८,६,२४) ११९८. ॐ ईश्वरसङ्गिन्यै नमः । (८,६,२४) ११९९. ॐ लोकानामखिलानां पापहारिजलाकुलायै नमः । (८,७,१३) १२००. ॐ गङ्गादेव्यै नमः । (८,७,१३) १२०१. ॐ भगवत्पद्यै नमः । (८,७,१३) १२०२. ॐ देवनदीश्वर्यै नमः । (८,७,१५) १२०३. ॐ तपतां सिद्धिदायिन्यै नमः । (८,७,१८) १२०४. ॐ अलकनन्दायै नमः । (८,७,२२) १२०५. ॐ चतुर्भद्रायै नमः । (८,७,२२) १२०६. ॐ पापहारिण्यै नमः । (८,७,२३) १२०७. ॐ स्वर्णद्यै नमः । (८,७,२४) १२०८. ॐ देवपूजितायै नमः । (८,७,२५) १२०९. ॐ द्युनद्यै नमः । (८,७,२५) १२१०. ॐ देववन्दितायै नमः । (८,७,२७) १२११. ॐ त्रैलोक्यपावन्यै नमः । (८,७,३२) १२१२. ॐ महतां मानदायिकायै नमः । (८,९,११) १२१३. ॐ त्रैलोक्यलक्ष्म्यै नमः । (८,९,१५) १२१४. ॐ भवपाथोधेरुद्धर्त्र्यै नमः । (८,२३,३१) १२१५. ॐ नरकात् त्राणप्रदायै नमः । (८,२४,१) १२१६. ॐ पुष्करनेत्रायै नमः । (८,२४,४६) १२१७. ॐ महामङ्गलमूर्तये नमः । (८,२४,४६) १२१८. ॐ पापहन्त्र्यै नमः । (८,२४,४७) १२१९. ॐ परमार्गप्रदायिन्यै नमः । (८,२४,४७) १२२०. ॐ प्रजोत्पत्त्यै नमः । (८,२४,४७) १२२१. ॐ मददात्र्यै नमः । (८,२४,४८) १२२२. ॐ मदोन्मत्तायै नमः । (८,२४,४८) १२२३. ॐ मानगम्यायै नमः । (८,२४,४८) १२२४. ॐ महोन्नतायै नमः । (८,२४,४८) १२२५. ॐ मनस्विन्यै नमः । (८,२४,४८) १२२६. ॐ मुनिध्येयायै नमः । (८,२४,४८) १२२७. ॐ मार्तण्डसहचारिण्यै नमः । (८,२४,४८) १२२८. ॐ लोकेश्वर्यै नमः । (८,२८,४९) १२२९. ॐ प्राज्ञायै नमः । (८,२८,४९) १२३०. ॐ प्रलयाम्बुदसन्निभायै नमः । (८,२८,४९) १२३१. ॐ सुरासुरैः महामोहविनाशार्थं पूजितायै नमः । (८,२८,४९) १२३२. ॐ यमलोकाभावकर्त्र्यै नमः । (८,२८,४९) १२३३. ॐ यमपूज्यायै नमः । (८,२८,४९) १२३४. ॐ यमाग्रजायै नमः । (८,२८,४९) १२३५. ॐ यमनिग्रहरूपायै नमः । (८,२८,४९) १२३६. ॐ यजनीयायै नमः । (८,२८,४९) १२३७. ॐ समस्वभावायै नमः । (८,२४,५१) १२३८. ॐ सर्वेश्यै नमः । (८,२४,५१) १२३९. ॐ सर्वसङ्गविवर्जितायै नमः । (८,२४,५१) १२४०. ॐ सङ्गनाशकर्यै नमः । (८,२४,५१) १२४१. ॐ काम्यरूपायै नमः । (८,२४,५१) १२४२. ॐ कारुण्यविग्रहायै नमः । (८,२४,५१) १२४३. ॐ कङ्कालक्रूरायै नमः । (८,२४,५२) १२४४. ॐ मर्मभेदिन्यै नमः । (८,२४,५२) १२४५. ॐ माधुर्यरूपशीलायै नमः । (८,२४,५२) १२४६. ॐ मधुरस्वरपूजितायै नमः । (८,२४,५२) १२४७. ॐ महामन्त्रवत्यै नमः । (८,२४,५३) १२४८. ॐ मन्त्रगम्यायै नमः । (८,२४,५३) १२४९. ॐ मन्त्रप्रियङ्कर्यै नमः । (८,२४,५३) १२५०. ॐ मनुष्यमानसगमायै नमः । (८,२४,५३) १२५१. ॐ मन्मथारिप्रियङ्कर्यै नमः । (८,२४,५३) १२५२. ॐ अश्वत्थवटनिम्बाम्रकपित्थबदरीगतायै नमः । (८,२४,५४) १२५३. ॐ पनसार्क्ककरीरादिक्षीरवर्गस्वरूपिण्यै नमः । (८,२४,५४) १२५४. ॐ दुग्धवल्लीनिवासार्हायै नमः । (८,२४,५५) १२५५. ॐ दयनीयायै नमः । (८,२४,५५) १२५६. ॐ दयाधिकायै नमः । (८,२४,५५) १२५७. ॐ दाक्षिण्यकरुणारूपायै नमः । (८,२४,५५) १२५८. ॐ सर्वज्ञवल्लभायै नमः । (८,२४,५५) १२५९. ॐ गणेशजनन्यै नमः । (९,१,१) १२६०. ॐ त्रिगुणात्मस्वरूपायै नमः । (९,१,७) १२६१. ॐ शक्तिसमन्वितायै नमः । (९,१,७) १२६२. ॐ सृष्टिकरणे प्रधानायै नमः । (९,१,७) १२६३. ॐ ब्रह्मस्वरूपायै नमः । (९,१,१०) १२६४. ॐ भक्तानुग्रहविग्रहायै नमः । (९,१,१३) १२६५. ॐ गणेशमात्रे नमः । (९,१,१४) १२६६. ॐ शिवरूपायै नमः । (९,१,१४) १२६७. ॐ शिवप्रियायै नमः । (९,१,१४) १२६८. ॐ पूर्णब्रह्मस्वरूपिण्यै नमः । (९,१,१४) १२६९. ॐ ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजितायै स्तुतायै च नमः । (९,१,१५) १२७०. ॐ सर्वाधिष्ठातृदेव्यै नमः । (९,१,१५) १२७१. ॐ शर्वरूपायै नमः । (९,१,१५) १२७२. ॐ धर्मसत्यपुण्यकीर्तिर्यशोमङ्गलदायिन्यै नमः । (९,१,१६) १२७३. ॐ सुखमोक्षहर्षदायिन्यै नमः । (९,१,१६) १२७४. ॐ शोकार्तिदुःखनाशिन्यै नमः । (९,१,१६) १२७५. ॐ तेजःस्वरूपायै नमः । (९,१,१७) १२७६. ॐ परमाधिष्ठातृदेवतायै नमः । (९,१,१७) १२७७. ॐ शरणागतदीनार्तपरित्राणपरायणायै नमः । (९,१,१७) १२७८. ॐ सर्वशक्तिस्वरूपायै नमः । (९,१,१८) १२७९. ॐ सिद्धेश्वर्यै नमः । (९,१,१८) १२८०. ॐ सिद्धिरूपायै नमः । (९,१,१८) १२८१. ॐ सिद्धिरीश्वर्यै नमः । (९,१,१८) १२८२. ॐ छायायै नमः । (९,१,१९) १२८३. ॐ जात्यै नमः । (९,१,१९) १२८४. ॐ क्षान्त्यै नमः । (९,१,१९) १२८५. ॐ भ्रान्त्यै नमः । (९,१,१९) १२८६. ॐ चेतनायै नमः । (९,१,१९) १२८७. ॐ कृष्णस्य परमात्मनः सर्वशक्तिस्वरूपायै नमः । (९,१,२०) १२८८. ॐ अनन्तायै नमः । (९,१,२१) १२८९. ॐ शुद्धसत्त्वस्वरूपायै नमः । (९,१,२३) १२९०. ॐ अतिदान्तायै नमः । (९,१,२३) १२९१. ॐ सर्वमङ्गलायै नमः । (९,१,२३) १२९२. ॐ लोभमोहकामरोषमदाहङ्कारवर्जितायै नमः । (९,१,२३) १२९३. ॐ भक्तानुरक्तायै नमः । (९,१,२४) १२९४. ॐ पतिव्रतायै नमः । (९,१,२४) १२९५. ॐ पत्युः सर्वाभ्यश्च पतिव्रतायै नमः । (९,१,२४) १२९६. ॐ भगवतः प्राणतुल्यायै नमः । (९,१,२४) १२९७. ॐ प्रेमपात्रायै नमः । (९,१,२४) १२९८. ॐ प्रियंवदायै नमः । (९,१,२४) १२९९. ॐ सर्वसस्यात्मिकायै नमः । (९,१,२५) १३००. ॐ जीवनोपायरूपिण्यै नमः । (९,१,२४) १३०१. ॐ पतिसेवारतायै नमः । (९,१,२४) १३०२. ॐ स्वर्गलक्ष्म्यै नमः । (९,१,२६) १३०३. ॐ राजलक्ष्म्यै नमः । (९,१,२६) १३०४. ॐ गृहलक्ष्म्यै नमः । (९,१,२६) १३०५. ॐ मर्त्यानां गृहिण्यै नमः । (९,१,२६) १३०६. ॐ सर्वप्राणिषु द्रव्येषु शोभारूपायै नमः । (९,१,२७) १३०७. ॐ पुण्यवतां कान्तिरूपायै नमः । (९,१,२७) १३०८. ॐ नृपेषु प्रभारूपायै नमः । (९,१,२७) १३०९. ॐ वणिजां वाणिज्यरूपायै नमः । (९,१,२८) १३१०. ॐ पापिनां कलहाङ्कुरायै नमः । (९,१,२८) १३११. ॐ दयारूपायै नमः । (९,१,२८) १३१२. ॐ सर्वपूज्यायै नमः । (९,१,२९) १३१३. ॐ सर्ववन्द्यायै नमः । (९,१,२९) १३१४. ॐ परमात्मनः वाग्बुद्धिविद्याज्ञानाधिष्ठातृदेव्यै नमः । (९,१,२९) १३१५. ॐ सर्वविद्यास्वरूपायै नमः । (९,१,३०) १३१६. ॐ कवितायै नमः । (९,१,३०) १३१७. ॐ नॄणां स्मृतिदायै नमः । (९,१,३०) १३१८. ॐ नानाप्रकारसिद्धान्तभेदार्थकलनायै नमः । (९,१,३१) १३१९. ॐ व्याख्याबोधस्वरूपायै नमः । (९,१,३१) १३२०. ॐ वीणापुस्तकधारिण्यै नमः । (९,२,५३) १३२१. ॐ सर्वसन्देहभञ्जिन्यै नमः । (९,१,३१) १३२२. ॐ विचारकारिण्यै नमः । (९,१,३२) १३२३. ॐ ग्रन्थकारिण्यै नमः । (९,१,३२) १३२४. ॐ शक्तिरूपिण्यै नमः । (९,१,३२) १३२५. ॐ विषयज्ञानवाग्रूपायै नमः । (९,१,३३) १३२६. ॐ प्रतिविश्वोपजीविन्यै नमः । (९,१,३३) १३२७. ॐ व्याख्यावादकर्यै नमः । (९,१,३३) १३२८. ॐ श्रीहरिप्रियायै नमः । (९,१,३३) १३२९. ॐ हरिचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभायै नमः । (९,१,३४) १३३०. ॐ तपःस्वरूपायै नमः । (९,१,३५) १३३१. ॐ तपस्विनां तपसां फलदात्र्यै नमः । (९,१,३५) १३३२. ॐ सिद्धिविद्यास्वरूपायै नमः । (९,१,३६) १३३३. ॐ श्रुत्युक्तायै नमः । (९,१,३७) १३३४. ॐ चतुर्णां वर्णानां वेदाङ्गानां छन्दसां सन्ध्यावन्दनमन्त्राणां तन्त्राणां च मात्रे नमः । (९,१,३८) १३३५. ॐ द्विजातिजातिरूपायै नमः । (९,१,३९) १३३६. ॐ जपरूपायै नमः । (९,१,३९) १३३७. ॐ तपस्विन्यै नमः । (९,१,३९) १३३८. ॐ ब्रह्मण्यतेजोरूपायै नमः । (९,१,३९) १३३९. ॐ सर्वसंस्काररूपिण्यै नमः । (९,१,३९) १३४०. ॐ पवित्ररूपायै नमः । (९,१,४०) १३४१. ॐ ब्रह्मणः प्रियायै नमः । (९,१,४०) १३४२. ॐ शुद्धस्फटिकसङ्काशायै नमः । (९,१,४०) १३४३. ॐ शुद्धसत्त्वस्वरूपिण्यै नमः । (९,१,४१) १३४४. ॐ परमानन्दरूपायै नमः । (९,१,४१) १३४५. ॐ परब्रह्मस्वरूपायै नमः । (९,१,४२) १३४६. ॐ निर्वाणपददायिन्यै नमः । (९,१,४२) १३४७. ॐ ब्रह्मतेजोमय्यै नमः । (९,१,४२) १३४८. ॐ शक्त्यधिष्ठातृदेव्यै नमः । (९,१,४२) १३४९. ॐ पञ्चप्राणाधिदेव्यै नमः । (९,१,४३) १३५०. ॐ पञ्चप्राणस्वरूपिण्यै नमः । (९,१,४४) १३५१. ॐ प्राणाधिकप्रियतमायै नमः । (९,१,४४) १३५२. ॐ सर्वाभ्यः सुन्दर्यै नमः । (९,१,४४) १३५३. ॐ सौभाग्यमानिन्यै नमः । (९,१,४५) १३५४. ॐ गौरवान्वितायै नमः । (९,१,४५) १३५५. ॐ सर्वयुक्तायै नमः । (९,१,४५) १३५६. ॐ वामार्धाङ्गस्वरूपायै गुणेन तेजसा समायै नमः । (९,१,४५) १३५७. ॐ परावरायै नमः । (९,१,४६) १३५८. ॐ सारभूतायै नमः । (९,१,४६) १३५९. ॐ श्रीकृष्णस्य परमात्मनः रासक्रीडाधिदेव्यै नमः । (९,१,४७) १३६०. ॐ रासमण्डलसम्भूतायै नमः । (९,१,४७) १३६१. ॐ रासमण्डलमण्डितायै नमः । (९,१,४७) १३६२. ॐ रासेश्वर्यै नमः । (९,१,४८) १३६३. ॐ सुरसिकायै नमः । (९,१,४८) १३६४. ॐ रासवासनिवासिन्यै नमः । (९,१,४८) १३६५. ॐ गोलोकवासिन्यै नमः । (९,१,४८) १३६६. ॐ गोपीवेषविधायिकायै नमः । (९,१,४८) १३६७. ॐ परमाह्लादरूपायै नमः । (९,१,४९) १३६८. ॐ सन्तोषहर्षरूपिण्यै नमः । (९,१,४९) १३६९. ॐ निर्लिप्तात्मस्वरूपिण्यै नमः । (९,१,४९) १३७०. ॐ निरहङ्कारायै नमः । (९,१,५०) १३७१. ॐ विचक्षणैः वेदानुसारिध्यानेन विज्ञातायै नमः । (९,१,५०) १३७२. ॐ ईशैः सुरेन्द्रैर्मुनिपुङ्गवैः न दृष्टिदृष्टायै नमः । (९,१,५१) १३७३. ॐ वह्निशुद्धांशुकायै नमः । (९,१,५१) १३७४. ॐ नानालङ्कारभूषितायै नमः । (९,१,५१) १३७५. ॐ कोटिचन्द्रप्रभायै नमः । (९,१,५२) १३७६. ॐ पुष्टसर्वश्रीयुक्तविग्रहायै नमः । (९,१,५२) १३७७. ॐ श्रीकृष्णभक्तिदास्यैककरायै नमः । (९,१,५२) १३७८. ॐ सर्वसम्पत्प्रदात्र्यै नमः । (९,१,५२) १३७९. ॐ वृषभानुसुतायै नमः । (९,१,५३) १३८०. ॐ ब्रह्मादिभिरदृष्टायै नमः । (९,१,५४) १३८१. ॐ भारते सर्वैर्दृष्टायै नमः । (९,१,५४) १३८२. ॐ स्त्रीरत्नसारसम्भूतायै नमः । (९,१,५४) १३८३. ॐ कृष्णवक्षस्थलस्थितायै नमः । (९,१,५४) १३८४. ॐ प्रकृतेः अंशरूपायै नमः । (९,१,५८) १३८५. ॐ कलांशरूपायै नमः । (९,१,५८) १३८६. ॐ कलांशांशांशसम्भवायै नमः । (९,१,५८) १३८७. ॐ प्रतिविश्वेषु सर्वयोषितः देव्यै नमः । (९,१,५८) १३८८. ॐ परिपूर्णतमायै नमः । (९,१,५९) १३८९. ॐ पञ्चविद्यादेवीभ्यो नमः । (९,१,५९) १३९०. ॐ भुवनपावन्यै नमः । (९,१,६०) १३९१. ॐ विष्णुविग्रहसम्भूतायै नमः । (९,१,६०) १३९२. ॐ द्रवरूपायै नमः । (९,१,६०) १३९३. ॐ पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिण्यै नमः । (९,१,६१) १३९४. ॐ सुखस्पर्शायै नमः । (९,१,६१) १३९५. ॐ स्नानपाननिर्वाणदायिन्यै नमः । (९,१,६१) १३९६. ॐ गोलोकस्थानप्रस्थानसुखसोपानरुपिण्यै नमः । (९,१,६२) १३९७. ॐ तीर्थानां सरितां च परावरायै नमः । (९,१,६२) १३९८. ॐ शम्भुमौलिजटामेरुमुक्तापङ्क्तिस्वरूपिण्यै नमः । (९,१,६३) १३९९. ॐ भारतेषु तपस्विनां तपःसम्पादिन्यै नमः । (९,१,६३) १४००. ॐ चन्द्रपद्मक्षीरनिभायै नमः । (९,१,६४) १४०१. ॐ निर्मलायै नमः । (९,१,६४) १४०२. ॐ साध्व्यै नमः । (९,१,६४) १४०३. ॐ नारायणप्रियायै नमः । (९,१,६४) १४०४. ॐ तुलस्यै नमः । (९,१,६५) १४०५. ॐ विष्णुकामिन्यै नमः । (९,१,६५) १४०६. ॐ विष्णुभूषणरूपायै नमः । (९,१,६५) १४०७. ॐ विष्णुपादस्थितायै नमः । (९,१,६५) १४०८. ॐ तपःसङ्कल्पपूजादिसङ्घसम्पादिन्यै नमः । (९,१,६६) १४०९. ॐ पुष्पाणां सारभूतायै नमः । (९,१,६६) १४१०. ॐ पवित्रायै नमः । (९,१,६६) १४११. ॐ पुण्यदायै नमः । (९,१,६६) १४१२. ॐ स्पर्शनदर्शनाभ्यां सद्यो निर्वाणदायिन्यै नमः । (९,१,६७) १४१३. ॐ कलौ कलुषशुष्केध्मदहनायाग्निरूपिण्यै नमः । (९,१,६७) १४१४. ॐ सर्वकामदायै नमः । (९,१,६९) १४१५. ॐ कामिन्यै नमः । (९,१,६९) १४१६. ॐ कल्पवृक्षस्वरूपायै नमः । (९,१,७०) १४१७. ॐ भारते वृक्षरूपिण्यै नमः । (९,१,७०) १४१८. ॐ कश्यपात्मजायै नमः । (९,१,७१) १४१९. ॐ मनसायै नमः । (९,१,७१) १४२०. ॐ शङ्करप्रियशिष्यायै नमः । (९,१,७१) १४२१. ॐ महाज्ञानविशारदायै नमः । (९,१,७१) १४२२. ॐ नागेश्वरस्य अनन्तस्य भगिन्यै नमः । (९,१,७२) १४२३. ॐ नागपूजितायै नमः । (९,१,७२) १४२४. ॐ नागेश्वर्यै नमः । (९,१,७२) १४२५. ॐ नागमात्रे नमः । (९,१,७२) १४२६. ॐ नागवाहिन्यै नमः । (९,१,७२) १४२७. ॐ नागेन्द्रगणसंयुक्तायै नमः । (९,१,७३) १४२८. ॐ नागभूषणभूषितायै नमः । (९,१,७३) १४२९. ॐ नागेन्द्रवन्दितायै नमः । (९,१,७३) १४३०. ॐ योगिन्यै नमः । (९,१,७३) १४३१. ॐ नागशायिन्यै नमः । (९,१,७३) १४३२. ॐ विष्णुरूपायै नमः । (९,१,७४) १४३३. ॐ विष्णुभक्तायै नमः । (९,१,७४) १४३४. ॐ विष्णुपूजापरायणायै नमः । (९,१,७४) १४३५. ॐ तपस्विनीषु पूज्यायै नमः । (९,१,७५) १४३६. ॐ सर्वमन्त्राधिदेव्यै नमः । (९,१,७६) १४३७. ॐ ब्रह्मभावनतत्परायै नमः । (९,१,७६) १४३८. ॐ कृष्णांशस्य जरत्कारुमुनेः पत्न्यै नमः । (९,१,७७) १४३९. ॐ तपस्विनां प्रवरस्य आस्तीकमुनेर्मात्रे नमः । (९,१,७७) १४४०. ॐ देवसेनायै नमः । (९,१,७८) १४४१. ॐ मातृकासु पूज्यतमायै नमः । (९,१,७८) १४४२. ॐ षष्ठ्यै नमः । (९,१,७८) १४४३. ॐ पुत्रपौत्रादिदात्र्यै नमः । (९,१,७९) १४४४. ॐ त्रिजगतां धात्र्यै नमः । (९,१,७९) १४४५. ॐ मुनिभिर्नमितायै नमः । (९,१,८२) १४४६. ॐ मातृकायै नमः । (९,१,८२) १४४७. ॐ दयारूपिण्यै नमः । (९,१,८२) १४४८. ॐ शश्वद्रक्षणकारिण्यै नमः । (९,१,८२) १४४९. ॐ मङ्गलचण्डिकायै नमः । (९,१,८३) १४५०. ॐ प्रकृतेर्मुखसम्भूतायै नमः । (९,१,८४) १४५१. ॐ सर्वमङ्गलदायै नमः । (९,१,८४) १४५२. ॐ सृष्टौ मङ्गलरूपायै नमः । (९,१,८४) १४५३. ॐ संहारे कोपरूपिण्यै नमः । (९,१,८४) १४५४. ॐ पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिन्यै नमः । (९,१,८६) १४५५. ॐ सर्वयोषितां सर्ववाञ्छाप्रदायिन्यै नमः । (९,१,८६) १४५६. ॐ रुष्टा क्षणेन विश्वं संहर्तुं शक्तायै नमः । (९,१,८७) १४५७. ॐ प्रधानांशस्वरूपायै कमललोचनायै नमः । (९,१,८७) १४५८. ॐ दुर्गाललाटसम्भूतायै नमः । (९,१,८८) १४५९. ॐ दुर्गार्धाङ्गस्वरूपायै नमः । (९,१,८८) १४६०. ॐ गुणेन तेजसा दुर्गासमायै नमः । (९,१,८८) १४६१. ॐ कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहायै नमः । (९,१,८९) १४६२. ॐ सर्वशक्तीनां प्रधानायै नमः । (९,१,८९) १४६३. ॐ बलायै नमः । (९,१,८९) १४६४. ॐ बलवत्यै नमः । (९,१,८९) १४६५. ॐ योगरुपिण्यै नमः । (९,१,९०) १४६६. ॐ कृष्णभक्तायै नमः । (९,१,९०) १४६७. ॐ तेजसा विक्रमैर्गुणैः कृष्णतुल्यायै नमः । (९,१,९०) १४६८. ॐ कृष्णभावनया शश्वत्कृष्णवर्णायै नमः । (९,१,९१) १४६९. ॐ निश्वासमात्रतः सर्वब्रह्माण्डं संहर्तुं शक्तायै नमः । (९,१,९१) १४७०. ॐ धर्मार्थकाममोक्षान्दातुं शक्तायै नमः । (९,१,९२) १४७१. ॐ ब्रह्मादिभिर्मुनिभिर्मनुभिर्नरैः स्तूयमानायै नमः । (९,१,९३) १४७२. ॐ सर्वेषां आधाररूपायै नमः । (९,१,९४) १४७३. ॐ सर्वसस्यायै नमः । (९,१,९४) १४७४. ॐ वसुन्धरायै नमः । (९,१,९४) १४७५. ॐ रत्नाकरायै नमः । (९,१,९४) १४७६. ॐ रत्नगर्भायै नमः । (९,१,९४) १४७७. ॐ सर्वरत्नाकराश्रयायै नमः । (९,१,९४) १४७८. ॐ प्रजाभिः प्रजेशैश्च पूजितायै वन्दितायै च नमः । (९,१,९५) १४७९. ॐ सर्वोपजीव्यरूपायै नमः । (९,१,९५) १४८०. ॐ वह्निपत्न्यै स्वाहायै नमः । (९,१,९७) १४८१. ॐ यज्ञपत्न्यै दक्षिणायै नमः । (९,१,९८) १४८२. ॐ पितॄणां पत्न्यै स्वधायै नमः । (९,१,९९) १४८३. ॐ वायुपत्न्यै स्वस्त्यै नमः । (९,१,१००) १४८४. ॐ गणपतेः पत्न्यै पुष्ट्यै नमः । (९,१,१०१) १४८५. ॐ अनन्तपत्न्यै तुष्ट्यै नमः । (९,१,१०२) १४८६. ॐ ईशानपत्न्यै सम्पत्त्यै नमः । (९,१,१०३) १४८७. ॐ कपिलपत्न्यै धृत्यै नमः । (९,१,१०४) १४८८. ॐ सत्यपत्न्यै सत्यै नमः । (९,१,१०५) १४८९. ॐ मुक्तैः पूजितायै नमः । (९,१,१०५) १४९०. ॐ जगत्प्रियायै नमः । (९,१,१०५) १४९१. ॐ मोहपत्न्यै दयायै नमः । (९,१,१०६) १४९२. ॐ पुण्यपत्न्यै प्रतिष्ठायै नमः । (९,१,१०७) १४९३. ॐ सुकर्मपत्न्यै संसिद्धायै नमः । (९,१,१०८) १४९४. ॐ उद्योगपत्न्यै क्रियायै नमः । (९,१,१०९) १४९५. ॐ अधर्मपत्न्यै मिथ्यायै नमः । (९,१,११०) १४९६. ॐ सुशीलभार्याभ्यां शान्तिलज्जाभ्यां नमः । (९,१,११३) १४९७. ॐ ज्ञानस्य भार्याभ्यो बुद्धिर्मेधाधृतिभ्यो नमः । (९,१,११४) १४९८. ॐ धर्मपत्न्यै कान्तिरूपायै नमः । (९,१,११५) १४९९. ॐ सर्वत्र शोभारूपायै नमः । (९,१,११६) १५००. ॐ श्रीरूपायै नमः । (९,१,११७) १५०१. ॐ मूर्तिरुपायै नमः । (९,१,११७) १५०२. ॐ धन्यायै नमः । (९,१,११७) १५०३. ॐ अतिपूजितायै नमः । (९,१,११७) १५०४. ॐ रुद्रपत्न्यै नमः । (९,१,११७) १५०५. ॐ कालाग्न्यै नमः । (९,१,११७) १५०६. ॐ सिद्धयोगिन्यै नमः । (९,१,११७) १५०७. ॐ कालपत्नीभ्यः सन्ध्यारात्रिदिनाभ्यो नमः । (९,१,११८) १५०८. ॐ लोभभार्याभ्यां क्षुत्पिपासाभ्यां नमः । (९,१,११९) १५०९. ॐ तेजसः भार्याभ्यां प्रभादाहिकाभ्यां नमः । (९,१,१२०) १५१०. ॐ प्रज्वारस्य प्रियाभ्यां कालकन्याभ्यां मृत्युजराभ्यां नमः । (९,१,१२१) १५११. ॐ सुखप्रियाभ्यां निद्राकन्याभ्यां तन्द्राप्रीतिभ्यां नमः । (९,१,१२२) १५१२. ॐ देव्याः सर्वकलायोषिद्भ्यो नमः । (९,१,१२४) १५१३. ॐ तत्त्वरूपायै नमः । (९,२,१०,) १५१४. ॐ भगरूपायै नमः । (९,२,११) १५१५. ॐ महाकामायै नमः । (९,२,२८) १५१६. ॐ कामाधारायै नमः । (९,२,२८) १५१७. ॐ चारुपङ्कजसन्निभायै नमः । (९,२,२८) १५१८. ॐ चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलायै नमः । (९,२,२९) १५१९. ॐ सुचारुकदलीस्तम्बनिन्दितश्रोण्यै नमः । (९,२,२९) १५२०. ॐ श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोहरायै नमः । (९,२,३०) १५२१. ॐ पुष्पजुष्टायै नमः । (९,२,३०) १५२२. ॐ सुवलितायै नमः । (९,२,३०) १५२३. ॐ मध्यक्षीणायै नमः । (९,२,३०) १५२४. ॐ मनोरमायै नमः । (९,२,३०) १५२५. ॐ सस्मितायै नमः । (९,२,३१) १५२६. ॐ वक्रलोचनायै नमः । (९,२,३१) १५२७. ॐ वह्निशुद्धांशुकाधारायै नमः । (९,२,३१) १५२८. ॐ रत्नभूषणभूषितायै नमः । (९,२,३१) १५२९. ॐ कृष्णस्य मुखचन्द्रं शश्वच्चक्षुश्चकोराभ्यां पिबन्त्यै नमः । (९,२,३२) १५३०. ॐ कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना सिन्धूरबिन्दुं च भालमध्ये धृतवत्यै नमः । (९,२,३३) १५३१. ॐ मालतीमाल्यभूषितवक्रिमकबरीभारयुक्तायै नमः । (९,२,३४) १५३२. ॐ रत्नेन्द्रसारहारभूषितायै नमः । (९,२,३४) १५३३. ॐ कोटिचन्द्रप्रभामुष्टपुष्टशोभासमन्वितायै नमः । (९,२,३५) १५३४. ॐ गमनेन राजहंसगर्वविनाशिन्यै नमः । (९,२,३५) १५३५. ॐ कृष्णचिच्छक्त्यै नमः । (९,२,४५) १५३६. ॐ कृष्णप्राणाधिदेव्यै नमः । (९,२,४६) १५३७. ॐ कृष्णप्राणाधिकप्रियायै नमः । (९,२,४६) १५३८. ॐ कृष्णस्य सङ्गिन्यै नमः । (९,२,४६) १५३९. ॐ कृष्णवक्षस्थितायै नमः । (९,२,४६) १५४०. ॐ शुक्लवर्णायै नमः । (९,२,५२) १५४१. ॐ श्वेतवस्त्रपरीधानायै नमः । (९,२,५३) १५४२. ॐ रत्नभूषणभूषाड्यायै नमः । (९,२,५३) १५४३. ॐ सर्वशास्त्राधिदेवतायै नमः । (९,२,५३) १५४४. ॐ राधिकायै नमः । (९,२,५४) १५४५. ॐ वाण्यै नमः । (९,२,५६) १५४६. ॐ सर्वशक्तिस्वरूपिण्यै नमः । (९,२,६५) १५४७. ॐ बुद्ध्यधिष्ठातृदेव्यै नमः । (९,२,६५) १५४८. ॐ त्रिगुणात्मिकायै नमः । (९,२,६६) १५४९. ॐ तप्तकाञ्चनवर्णाभायै नमः । (९,२,६७) १५५०. ॐ कोटिसूर्यसमप्रभायै नमः । (९,२,६७) १५५१. ॐ ईषद्धास्यप्रसन्नायै नमः । (९,२,६७) १५५२. ॐ सहस्रभुजसंयुतायै नमः । (९,२,६७) १५५३. ॐ नानाशस्त्रास्त्रनिकरधारिण्यै नमः । (९,२,६८) १५५४. ॐ कामिनां गृहवासिनां सर्वैश्वर्यप्रदात्र्यै नमः । (९,२,७०) १५५५. ॐ वैष्णवानां कृष्णभक्तिप्रदायिन्यै नमः । (९,२,७०) १५५६. ॐ मुमुक्षूणां मोक्षदायिन्यै नमः । (९,२,७१) १५५७. ॐ नृपेषु श्रीरूपायै नमः । (९,२,७२) १५५८. ॐ वह्नौ दाहिकारूपायै नमः । (९,२,७२) १५५९. ॐ भास्करे प्रभारूपायै नमः । (९,२,७२) १५६०. ॐ चन्द्रे शोभारूपायै नमः । (९,२,७३) १५६१. ॐ पद्मेषु शोभनायै नमः । (९,२,७३) १५६२. ॐ श्रीकृष्णे परमात्मनि सर्वशक्तिस्वरूपायै नमः । (९,२,७३) १५६३. ॐ संसारवृक्षस्य बीजरूपायै नमः । (९,२,७५) १५६४. ॐ स्थितिरूपायै नमः । (९,२,७५) १५६५. ॐ बुद्धिरूपायै नमः । (९,२,७५) १५६६. ॐ फलरूपायै नमः । (९,२,७५) १५६७. ॐ शतचन्द्रसमप्रभायै नमः । (९,२,८०) १५६८. ॐ कमनीयायै नमः । (९,२,८६) १५६९. ॐ कृष्णयोषिते नमः । (९,४,११) १५७०. ॐ प्राणाधिष्ठातृदेव्यै नमः । (९,४,१८) १५७१. ॐ लोभमोहकामक्रोधमानहिंसाविवर्जितायै नमः । (९,४,२०) १५७२. ॐ सर्वपूजितायै नमः । (९,४,२७) १५७३. ॐ सरस्वतीदेव्यै नमः । (९,४,२७) १५७४. ॐ कोटिचन्द्रप्रभामुष्टश्रीयुक्तविग्रहायै नमः । (९,४,४६) १५७५. ॐ रत्नसारेन्द्रनवभूषणभूषितायै नमः । (९,४,४७) १५७६. ॐ सुरगणैर्ब्रह्मविष्णुशिवादिभिः सुपूजितायै नमः । (९,४,४७) १५७७. ॐ मुनीन्द्रमनुमानवैः भक्त्या वन्दितायै नमः । (९,४,४८) १५७८. ॐ शारदाम्बिकायै नमः । (९,४,७१) १५७९. ॐ श्रीवाग्देवतायै नमः । (९,४,७३) १५८०. ॐ वाग्वादिन्यै नमः । (९,४,७५) १५८१. ॐ विद्याधिष्ठातृदेव्यै नमः । (९,४,७५) १५८२. ॐ श्रीब्राह्म्यै नमः । (९,४,७५) १५८३. ॐ विद्याधिस्वरूपायै नमः । (९,४,७८) १५८४. ॐ सर्ववर्णात्मिकायै नमः । (९,४,७९) १५८५. ॐ सर्वकण्ठवासिन्यै नमः । (९,४,८०) १५८६. ॐ सर्वजिह्वावासिन्यै नमः । (९,४,८०) १५८७. ॐ बुधजनन्यै नमः । (९,४,८१) १५८८. ॐ सर्वाम्बिकायै नमः । (९,४,८३) १५८९. ॐ गद्यवासिन्यै नमः । (९,४,८३) १५९०. ॐ सर्वशास्त्रवासिन्यै नमः । (९,४,८४) १५९१. ॐ पुस्तकवासिन्यै नमः । (९,४,८५) १५९२. ॐ ग्रन्थबीजस्वरूपायै नमः । (९,४,८५) १५९३. ॐ वाग्देव्यै नमः । (९,५,१) १५९४. ॐ ज्योतीरूपायै नमः । (९,५,९) १५९५. ॐ सर्वविद्याधिदेव्यै नमः । (९,५,१०) १५९६. ॐ विसर्गबिन्दुमात्राधिष्ठातृदेव्यै नमः । (९,५,१०) १५९७. ॐ व्याख्यास्वरूपायै नमः । (९,५,११) १५९८. ॐ व्याख्याधिष्ठातृदेव्यै नमः । (९,५,११) १५९९. ॐ कालसङ्ख्यास्वरूपायै नमः । (९,५,१२) १६००. ॐ स्मृतिशक्तिज्ञानशक्तिबुद्धिशक्तिस्वरूपिण्यै नमः । (९,५,१३) १६०१. ॐ प्रतिभाकल्पनाशक्त्यै नमः । (९,५,१४) १६०२. ॐ पुण्यरूपायै नमः । (९,६,२) १६०३. ॐ पुण्यतीर्थस्वरूपिण्यै नमः । (९,६,२) १६०४. ॐ पुण्यवद्भिः निषेव्यायै नमः । (९,६,२) १६०५. ॐ तपस्विनां तपोरूपायै नमः । (९,६,३) १६०६. ॐ तपसः फलरूपिण्यै नमः । (९,६,३) १६०७. ॐ कृतपापेध्मदाहायै नमः । (९,६,३) १६०८. ॐ ज्वलदग्निस्वरूपिण्यै नमः । (९,६,३) १६०९. ॐ सत्वस्वरूपायै नमः । (९,६,१४) १६१०. ॐ शुभदायै नमः । (९,६,१४) १६११. ॐ सत्वरूपायै नमः । (९,६,२०) १६१२. ॐ पद्मायै नमः । (९,६,२०) १६१३. ॐ वागधिष्ठातृदेव्यै नमः । (९,६,२८) १६१४. ॐ पद्मावत्यै नमः । (९,६,४९) १६१५. ॐ विश्वपावन्यै नमः । (९,६,४९) १६१६. ॐ पापिनां पापदाहिकायै नमः । (९,६,५०) १६१७. ॐ भागीरथ्यै नमः । (९,६,५०) १६१८. ॐ सत्त्वरूपिण्यै नमः । (९,६,५४) १६१९. ॐ महासाध्व्यै नमः । (९,६,५५) १६२०. ॐ धर्मचारिण्यै नमः । (९,६,५५) १६२१. ॐ प्रतिविश्वेषु पूजितायै नमः । (९,६,५६) १६२२. ॐ शान्तरूपायै नमः । (९,६,५६) १६२३. ॐ भारत्यै नमः । (९,७,८) १६२४. ॐ धर्मध्वजसुतायै नमः । (९,७,१०) १६२५. ॐ तुलसीरूपायै नमः । (९,७,१०) १६२६. ॐ विष्ण्वधिष्ठातृदेवतायै नमः । (९,७,११) १६२७. ॐ सुरेश्वर्यै नमः । (९,७,१६) १६२८. ॐ कमलेक्षणायै नमः । (९,७,१६) १६२९. ॐ स्वभावतः पूताप्यतिपूतायै नमः । (९,७,१९) १६३०. ॐ वामलोचनायै नमः । (९,७,२०) १६३१. ॐ सरिद्रूपायै नमः । (९,७,२०) १६३२. ॐ वृक्षरूपिण्यै तुलस्यै नमः । (९,७,२०) १६३३. ॐ पद्मभवायै नमः । (९,७,२२) १६३४. ॐ सुपवित्रायै नमः । (९,७,२५) १६३५. ॐ ब्रह्मणः प्रियायै नमः । (९,८,२) १६३६. ॐ तीर्थरूपातिपावन्यै सरस्वत्यै नमः । (९,८,४) १६३७. ॐ पापिनां पापदाहाय ज्वलदग्निस्वरूपिण्यै नमः । (९,८,४) १६३८. ॐ सर्वशक्तिमयीश्वर्यै नमः । (९,८,८७) १६३९. ॐ वेदाधिष्ठातृदेवतायै नमः । (९,८,८८) १६४०. ॐ द्विजानां पूज्यायै नमः । (९,८,८९) १६४१. ॐ वेदज्ञायै नमः । (९,८,८९) १६४२. ॐ विदुषां पूज्यायै नमः । (९,८,९०) १६४३. ॐ सर्वविश्वेषु पूजितायै नमः । (९,८,९०) १६४४. ॐ सर्वग्रामाधिदेव्यै नमः । (९,८,९१) १६४५. ॐ सर्वसम्पत्प्रदायिन्यै नमः । (९,८,९१) १६४६. ॐ सर्वेषां पुत्रदायिन्यै नमः । (९,८,९१) १६४७. ॐ सर्वस्तुतायै नमः । (९,८,९२) १६४८. ॐ सर्वदुर्गार्तिनाशिन्यै नमः । (९,८,९२) १६४९. ॐ कृष्णवामांशसम्भूतायै नमः । (९,८,९२) १६५०. ॐ कृष्णप्राणाधिदेवतायै नमः । (९,८,९२) १६५१. ॐ कृष्णप्राणाधिकायै नमः । (९,८,९३) १६५२. ॐ मेदिन्यै नमः । (९,९,१०) १६५३. ॐ नित्याधिष्ठातृदेव्यै नमः । (९,९,२२) १६५४. ॐ विष्णोर्वराहरूपस्य पत्न्यै नमः । (९,९,२३) १६५५. ॐ मङ्गलस्य मात्रे नमः । (९,९,२६) १६५६. ॐ वराहमूर्तिना पुजितायै नमः । (९,९,३३) १६५७. ॐ श्वेतपङ्कजवर्णाभायै नमः । (९,९,४९) १६५८. ॐ शरच्चन्द्रनिभाननायै नमः । (९,९,४९) १६५९. ॐ चन्दनोक्षितसर्वाङ्ग्यै नमः । (९,९,५०) १६६०. ॐ रत्नाधारायै नमः । (९,९,५०) १६६१. ॐ रत्नाकरसमन्वितायै नमः । (९,९,५०) १६६२. ॐ जलाधारायै नमः । (९,९,५२) १६६३. ॐ जलशीलायै नमः । (९,९,५२) १६६४. ॐ जलप्रदायै नमः । (९,९,५२) १६६५. ॐ यज्ञसूकरजायायै नमः । (९,९,५३) १६६६. ॐ मङ्गलायै नमः । (९,९,५३) १६६७. ॐ मङ्गलाधारायै नमः । (९,९,५३) १६६८. ॐ मङ्गलप्रदायै नमः । (९,९,५३) १६६९. ॐ पुण्यानां पुण्यस्वरूपायै नमः । (९,९,५५) १६७०. ॐ बीजरूपायै नमः । (९,९,५५) १६७१. ॐ पुण्याश्रयायै नमः । (९,९,५६) १६७२. ॐ पुण्यवतामालयायै नमः । (९,९,५६) १६७३. ॐ सर्वसस्यालयायै नमः । (९,९,५६) १६७४. ॐ सर्वसस्याढ्यायै नमः । (९,९,५६) १६७५. ॐ भूमिपसर्वस्वायै नमः । (९,९,५७) १६७६. ॐ भूमिपालपरायणायै नमः । (९,९,५७) १६७७. ॐ भूमिपानां सुखकरायै नमः । (९,९,५८) १६७८. ॐ काश्यप्यै नमः । (९,१०,२९) १६७९. ॐ अनन्तानन्तस्वरूपायै नमः । (९,१०,२९) १६८०. ॐ विश्वम्भरायै नमः । (९,१०,२९) १६८१. ॐ विष्णुपत्न्यै नमः । (९,११,२) १६८२. ॐ लक्ष्मीस्वरूपिण्यै नमः । (९,११,४४) १६८३. ॐ पापप्रणाशिन्यै नमः । (९,१२,१) १६८४. ॐ कृष्णविग्रहसम्भूतायै नमः । (९,१२,२) १६८५. ॐ कृष्णतुल्यायै नमः । (९,१२,२) १६८६. ॐ शरत्पूर्णेन्दुशतकमृष्टशोभाकरायै नमः । (९,१२,३) १६८७. ॐ शश्वत्सुस्थिरयौवनायै नमः । (९,१२,३) १६८८. ॐ नारायणसौभाग्यसमन्वितायै नमः । (९,१२,४) १६८९. ॐ सिन्दूरबिन्दुना सार्धं चन्दनबिन्दुधरायै नमः । (९,१२,५) १६९०. ॐ नानाचित्रसमन्वितकस्तूरीपत्रकगण्डायै नमः । (९,१२,५) १६९१. ॐ पक्वबिम्बविनिन्द्याच्छचार्वोष्ठपुटायै नमः । (९,१२,६) १६९२. ॐ मुक्तापङ्क्तिप्रभामुष्टदन्तपङ्क्ति मनोरमायै नमः । (९,१२,६) १६९३. ॐ सुचारुवक्त्रनयनायै नमः । (९,१२,७) १६९४. ॐ श्रीफलाकारकठिनस्तनयुग्मायै नमः । (९,१२,७) १६९५. ॐ सुकठिनरम्भास्तम्बविनिन्दितबृहच्छ्रोण्यै नमः । (९,१२,८) १६९६. ॐ सयावककुङ्कुमाक्तस्थलपद्मप्रभामुष्टपादपद्मयुग्मायै नमः । (९,१२,८) १६९७. ॐ रत्नपादुकसंयुक्तपादपद्मयुग्मायै नमः । (९,१२,९) १६९८. ॐ देवेन्द्रमौलिमन्दारमकरन्दकणारुणपादपद्मयुग्मायै नमः । (९,१२,९) १६९९. ॐ सुरसिद्धमुनीन्द्रैः दत्तार्घ्यसंयुतायै नमः । (९,१२,१०) १७००. ॐ तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतायै नमः । (९,१२,१०) १७०१. ॐ मुमुक्षूणां मुक्तिदायै नमः । (९,१२,११) १७०२. ॐ कामिनां सर्वभोगदायै नमः । (९,१२,११) १७०३. ॐ भक्तानुग्रहकारिण्यै नमः । (९,१२,११) १७०४. ॐ श्रीविष्णोः पददात्र्यै नमः । (९,१२,१२) १७०५. ॐ त्रिपथगायै नमः । (९,१२,१२) १७०६. ॐ शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवायै नमः । (९,१२,१८) १७०७. ॐ राधाङ्गद्रवसंयुक्तायै नमः । (९,१२,१८) १७०८. ॐ राधाकृष्णाङ्गसम्भूतायै नमः । (९,१२,७९) १७०९. ॐ भुक्तिमुक्तिवरप्रदायै नमः । (९,१२,७९) १७१०. ॐ कृष्णस्वरूपायै नमः । (९,१२,७९) १७११. ॐ सर्वब्रह्माण्डपूजितायै नमः । (९,१२,७९) १७१२. ॐ विष्णुपादाब्जसम्भवायै नमः । (९,१३,५) १७१३. ॐ ब्रह्मकमण्डलुस्थायै नमः । (९,१३,५) १७१४. ॐ द्रवाधिष्ठातृदेव्यै नमः । (९,१३,८) १७१५. ॐ नवयौवनसम्पन्नायै नमः । (९,१३,८) १७१६. ॐ शरन्मध्याह्नपद्मास्यायै नमः । (९,१३,९) १७१७. ॐ शरच्चन्द्रसमप्रभायै नमः । (९,१३,९) १७१८. ॐ स्निग्धप्रभातिसुस्निग्धायै नमः । (९,१३,१०) १७१९. ॐ शुद्धसत्त्वस्वरूपिण्यै नमः । (९,१३,१०) १७२०. ॐ सुपीनकठिनश्रोण्यै नमः । (९,१३,१०) १७२१. ॐ सुनितम्बयुगन्धरायै नमः । (९,१३,१०) १७२२. ॐ सुवर्त्तुलपीनोन्नतसुकठिनस्तनयुग्मायै नमः । (९,१३,११) १७२३. ॐ सुचारुनेत्रयुगलायै नमः । (९,१३,११) १७२४. ॐ सुवङ्क्रिमसुकटाक्षायै नमः । (९,१३,११) १७२५. ॐ वङ्क्रिमकबरीभारायै नमः । (९,१३,११) १७२६. ॐ बन्धूककुसुमाकारसुन्दराधरोष्ठायै नमः । (९,१३,१३) १७२७. ॐ पक्वदाडिमबीजाभदन्तपङ्क्तिसमुज्ज्वलायै नमः । (९,१३,१४) १७२८. ॐ गोपत्रिंशत्कोटियुक्तायै नमः । (९,१३,१८) १७२९. ॐ चन्द्रकोटिसमप्रभायै नमः । (९,१३,१८) १७३०. ॐ कोपेनारक्तपद्मास्यायै नमः । (९,१३,१८) १७३१. ॐ रक्तपङ्कजलोचनायै नमः । (९,१३,१८) १७३२. ॐ पीतचम्पकवर्णाभायै नमः । (९,१३,१९) १७३३. ॐ गजेन्द्रमन्दगामिन्यै नमः । (९,१३,१९) १७३४. ॐ अमूल्यरत्ननिर्माणनानाभूषणभूषितायै नमः । (९,१३,१९) १७३५. ॐ नीवीयुक्तपीतवस्त्रयुगलायै नमः । (९,१३,२०) १७३६. ॐ स्थलपद्मप्रभामुष्टकोमलसुरञ्जितपदाम्बुजायै नमः । (९,१३,२१) १७३७. ॐ कृष्णदत्तार्घ्यसंयुक्तायै नमः । (९,१३,२१) १७३८. ॐ कस्तूरिबिन्दुयुक्तचन्दनेनसमन्वित दीप्तदीपप्रभाकारसिन्दूरबिन्दुशोभितायै नमः । (९,१३,२३) १७३९. ॐ पारिजातप्रसूनमालायुक्तायै नमः । (९,१३,२४) १७४०. ॐ सुचारुकबरीभारयुतायै नमः । (९,१३,२५) १७४१. ॐ सुचारुरागसंयुक्तोष्ठायै नमः । (९,१३,२५) १७४२. ॐ विभोः प्रियायै नमः । (९,१३,२६) १७४३. ॐ असङ्ख्यब्रह्मणः कर्त्र्यै नमः । (९,१३,३३) १७४४. ॐ सदा द्वादशवर्षीयायै नमः । (९,१३,३३) १७४५. ॐ अभिनवकन्यायै नमः । (९,१३,३३) १७४६. ॐ विश्ववृन्दे रूपेण गुणेन च निरुपमायै नमः । (९,१३,३४) १७४७. ॐ सुभगायै नमः । (९,१३,३५) १७४८. ॐ स्वामिसौभाग्यसंयुतायै नमः । (९,१३,३५) १७४९. ॐ सर्वासु सुन्दर्यै नमः । (९,१३,३५) १७५०. ॐ सर्वासु श्रेष्ठायै नमः । (९,१३,३५) १७५१. ॐ सौन्दर्यसुन्दर्यै नमः । (९,१३,३५) १७५२. ॐ कृष्णार्धाङ्ग्यै नमः । (९,१३,३६) १७५३. ॐ तेजसा वयसा त्विषा कृष्णसमायै नमः । (९,१३,३६) १७५४. ॐ लक्ष्मीश्वरेण पूजितायै नमः । (९,१३,३६) १७५५. ॐ प्रभया प्रच्छाद्यमानायै नमः । (९,१३,३७) १७५६. ॐ अजन्यायै नमः । (९,१३,३८) १७५७. ॐ मानिन्यै नमः । (९,१३,३८) १७५८. ॐ कृष्णप्राणप्रियतमायै नमः । (९,१३,३८) १७५९. ॐ श्रीकृष्णपरिपूजितायै नमः । (९१३,११३) १७६०. ॐ तोयाधिष्ठातृदेवतायै नमः । (९१३,१२०) १७६१. ॐ क्रोधाहङ्कारवर्जितायै नमः । (९,१४,५) १७६२. ॐ जगत्प्रसुवे नमः । (९,१६,३१) १७६३. ॐ विष्णुप्राणाधिकायै नमः । (९,१७,३४) १७६४. ॐ सर्वपुष्पेषु प्रधानायै तुलस्यै नमः । (९,१७,३४) १७६५. ॐ वृन्दावन्यै नमः । (९,१७,३५) १७६६. ॐ वृक्षाधिदेवीरूपायै नमः । (९,१७,३५) १७६७. ॐ वृषध्वजवराङ्गनायै नमः । (९,१८,१) १७६८. ॐ शरदिन्दुविनिन्द्यैकमुखेन्दुविराजितायै नमः । (९,१८,२२) १७६९. ॐ अमूल्यरत्ननिर्माणयावकावलिसंयुक्तायै नमः । (९,१८,२२) १७७०. ॐ मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जितायै नमः । (९,१८,२३) १७७१. ॐ मालतीमालसंयुक्तकबरीभारयुतायै नमः । (९,१८,२३) १७७२. ॐ अमूल्यरत्ननिर्माणमकराकृतिकुण्डलधरायै नमः । (९।१८,२४) १७७३. ॐ चित्रकुण्डलयुग्मेन गण्डस्थलविराजितायै नमः । (९।१८,२४) १७७४. ॐ रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वलायै नमः । (९,१८,२५) १७७५. ॐ रत्नकङ्कणकेयूरशङ्खभूषणभूषितायै नमः । (९,१८,२५) १७७६. ॐ रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजितायै नमः । (९,१८,२६) १७७७. ॐ योषितां धन्यायै नमः । (९,१८,२७) १७७८. ॐ योषितां मान्यायै नमः । (९,१८,२७) १७७९. ॐ योषितां मानिन्यै नमः । (९,१८,२७) १७८०. ॐ सर्वकल्याणप्रदायिन्यै नमः । (९,१८,२८) १७८१. ॐ भयङ्कर्यै नमः । (९,२०,३६) १७८२. ॐ भद्रकाल्यै नमः । (९,२०,३६) १७८३. ॐ शङ्खचक्रगदापद्मखड्गचर्मधनुशराद्यायुधधारिण्यै नमः । (९,२०,३९) १७८४. ॐ ब्रह्मविष्णुशिवादीनां ईश्वराणां प्रकृत्यै परायै नमः । (९,२०,५७) १७८५. ॐ सर्वैश्वर्यायै नमः । (९,२१,७८) १७८६. ॐ सर्वसिद्धेश्वर्यै नमः । (९,२५,७) १७८७. ॐ ज्ञानिनां सिद्धयोगिन्यै नमः । (९,२५,७) १७८८. ॐ वृन्दरूपायै नमः । (९,२५,१८) १७८९. ॐ वृन्दायै नमः । (९,२५,१८) १७९०. ॐ विश्वपूजिताख्यायै नमः । (९,२५,२०) १७९१. ॐ विश्वपावनीदेव्यै नमः । (९,२५,२१) १७९२. ॐ कृष्णजीवन्यै नमः । (९,२५,२५) १७९३. ॐ पुष्पसारायै नमः । (९,२५,४१) १७९४. ॐ पूतायै नमः । (९,२५,४१) १७९५. ॐ सर्वासु पवित्ररुपायै नमः । (९,२५,४१) १७९६. ॐ जीवन्मुक्तां मुक्तिदायै नमः । (९,२५,४३) १७९७. ॐ हरिभक्तिदायै नमः । (९,२५,४३) १७९८. ॐ वेदजनन्यै नमः । (९,२६,३) १७९९. ॐ श्रुतिमात्रे नमः । (९,२६,४२) १८००. ॐ ब्रह्मतेजसा ज्वलन्त्यै नमः । (९,२६,४८) १८०१. ॐ ग्रीष्ममध्याह्नमार्तण्डसहस्रसम्मितप्रभायै नमः । (९,२६,४८) १८०२. ॐ सुखदायै नमः । (९,२६,५१) १८०३. ॐ जगतां विधये नमः । (९,२६,५१) १८०४. ॐ सर्वसम्पत्स्वरूपायै नमः । (९,२६,५१) १८०५. ॐ सर्वसम्पदां प्रदात्र्यै नमः । (९,२६,५१) १८०६. ॐ वेदशास्त्रस्वरूपिण्यै नमः । (९,२६,५२) १८०७. ॐ वेदबीजस्वरूपायै नमः । (९,२६,५२) १८०८. ॐ मूलप्रकृतिरूपिण्यै नमः । (९,२६,७९) १८०९. ॐ हिरण्यगर्भरूपायै नमः । (९,२६,८०) १८१०. ॐ परमानन्दरूपिण्यै नमः । (९,२६,८०) १८११. ॐ द्विजातीनां जातिरूपायै नमः । (९,२६,८१) १८१२. ॐ नित्यप्रियायै नमः । (९,२६,८१) १८१३. ॐ नित्यानन्दस्वरूपिण्यै नमः । (९,२६,८१) १८१४. ॐ सर्वमङ्गलरूपायै नमः । (९,२६,८२) १८१५. ॐ सर्वस्वरूपायै नमः । (९,२६,८२) १८१६. ॐ विप्राणां मन्त्रसारायै नमः । (९,२६,८२) १८१७. ॐ परात्परायै नमः । (९,२६,८२) १८१८. ॐ विप्रपापेध्मदाहायै नमः । (९,२६,८३) १८१९. ॐ ज्वलदग्निस्वरूपायै नमः । (९,२६,८३) १८२०. ॐ ब्रह्मतेजःप्रदायै नमः । (९,२६,८३) १८२१. ॐ सहस्रार्कप्रभायै नमः । (९,२७,१) १८२२. ॐ दिशस्त्विषा द्योतयन्त्यै नमः । (९,२७,२) १८२३. ॐ सत्यवतः प्रियायै नमः । (९,२९,७) १८२४. ॐ ब्रह्मणे नमः । (९,२९,७) १८२५. ॐ कारणब्रह्मरूपिण्यै नमः । (९,३४,४४) १८२६. ॐ सर्वदेवस्वरूपायै नमः । (९,३४,४५) १८२७. ॐ सर्वैः सदा वन्दितायै नमः । (९,३४,४५) १८२८. ॐ सर्वकारणरूपायै नमः । (९,३४,४५) १८२९. ॐ अरूपायै नमः । (९,३८,२०) १८३०. ॐ भक्तानुग्रहहेतवे रूपधारिण्यै नमः । (९,३८,२०) १८३१. ॐ मङ्गलदायिन्यै नमः । (९,३८,८४) १८३२. ॐ सर्वसिद्धिदायै नमः । (९,३८,८५) १८३३. ॐ वरप्रदायै नमः । (९,३८,८७) १८३४. ॐ सर्वरूपायै नमः । (९,३८,९०) १८३५. ॐ संसेव्यायै नमः । () १८३६. ॐ सवितुः अधिदेव्यै नमः । (९,३८,९५) १८३७. ॐ मन्त्राधिष्ठातृदेवतायै नमः । (९,३८,९५) १८३८. ॐ कृष्णवामांससम्भूतायै नमः । (९,३९,४) १८३९. ॐ न्यग्रोधपरिमण्डितायै नमः । (९,३९,५) १८४०. ॐ श्वेतचम्पकवर्णाभायै नमः । (९,३९,६) १८४१. ॐ सुखदृश्यायै नमः । (९,३९,६) १८४२. ॐ शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनाननायै नमः । (९,३९,६) १८४३. ॐ शरद्मध्याह्नपद्मशोभामोचनशोभनायै नमः । (९,३९,७) १८४४. ॐ सर्वसौभाग्यसंयुतायै नमः । (९,३९,१६) १८४५. ॐ सर्वासु रमणीषु प्रधानायै नमः । (९,३९,१७) १८४६. ॐ शक्रसम्पत्स्वरूपिण्यै नमः । (९,३९,१७) १८४७. ॐ पाताले नागलक्ष्म्यै नमः । (९,३९,१८) १८४८. ॐ राजसु राजलक्ष्म्यै नमः । (९,३९,१८) १८४९. ॐ गृहेषु गृहलक्ष्म्यै नमः । (९,३९,१८) १८५०. ॐ गृहिणां सम्पत्स्वरूपायै नमः । (९,३९,१९) १८५१. ॐ सर्वमङ्गलमङ्गलायै नमः । (९,३९,१९) १८५२. ॐ गवां प्रसूत्यै नमः । (९,३९,१९) १८५३. ॐ यज्ञकामिन्यै नमः । (९,३९,१९) १८५४. ॐ दक्षिणायै नमः । (९,३९,१९) १८५५. ॐ क्षीरोदसिन्धुकन्यायै नमः । (९,३९,२०) १८५६. ॐ पद्मिनीषु श्रीरूपायै नमः । (९,३९,२०) १८५७. ॐ सूर्यमण्डलमण्डितायै नमः । (९,३९,२१) १८५८. ॐ वैकुण्ठे नारायणेन पूजितायै नमः । (९,३९,२४) १८५९. ॐ भारते क्षीरोदे विष्न्णुना पूजितायै नमः । (९,३९,२५) १८६०. ॐ ब्रह्मणा शङ्करेण च भक्त्या पूजितायै नमः । (९,३९,२५) १८६१. ॐ सर्वत्र सर्वेषु पूजितायै वन्दितायै च नमः । (९,३९,३३) १८६२. ॐ सर्वैश्वर्याधिदेव्यै नमः । (९,३९,३३) १८६३. ॐ सर्वसम्पत्स्वरूपिण्यै नमः । (९,३९,३३) १८६४. ॐ वैकुण्ठवासिन्यै नमः । (९,४०,१) १८६५. ॐ वैकुण्ठाधिष्ठातृदेव्यै नमः । (९,४०,१) १८६६. ॐ सिन्धुकन्यकायै नमः । (९,४०,२) १८६७. ॐ परमैश्वर्यवर्द्धिन्यै नमः । (९,४१,२५) १८६८. ॐ विष्णुप्रियायै नमः । (९,४१,३३) १८६९. ॐ कमलवासिन्यै नमः । (९,४१,३६) १८७०. ॐ सर्वप्रसुवे नमः । (९,४१,४५) १८७१. ॐ कृष्णप्रियायै नमः । (९,४१,४७) १८७२. ॐ पद्मनिवासिन्यै नमः । (९,४१,४८) १८७३. ॐ पद्ममुख्यै नमः । (९,४१,५०) १८७४. ॐ सहस्रदलपद्मस्थकर्णिकावासिन्यै परायै नमः । (९,४२,८) १८७५. ॐ शरद्पार्वणकोटीन्दुप्रभामुष्टिकरायै परायै नमः । (९,४२,८) १८७६. ॐ स्वतेजसा प्रज्वलन्त्यै नमः । (९,४२,९) १८७७. ॐ प्रतप्तकाञ्चननिभशोभायै मूर्तिमत्यै नमः । (९,४२,९) १८७८. ॐ रत्नभूषणभूषाढ्यायै नमः । (९,४२,१०) १८७९. ॐ परिवाससा शोभितायै नमः । (९,४२,१०) १८८०. ॐ नानागुणसमन्वितायै नमः । (९,४२,११) १८८१. ॐ पद्मवासिन्यै नमः । (९,४२,१६) १८८२. ॐ श्रीहरेः प्रियायै नमः । (९,४२,१७) १८८३. ॐ श्रीकृष्णकान्तायै नमः । (९,४२,२०) १८८४. ॐ अच्युतप्रियायै नमः । (९,४२,२७) १८८५. ॐ कृष्णकान्तायै नमः । (९,४२,३८) १८८६. ॐ कामवाण्यै नमः । (९,४२,४२) १८८७. ॐ रत्नेन्द्रसारनिर्माणविमानस्थायै नमः । (९,४२,४६) १८८८. ॐ सप्तद्वीपवतीं पृथ्वीं त्विषा छादयन्त्यै नमः । (९,४२,४७) १८८९. ॐ कोटिचन्द्रसमप्रभारत्नमालायुतायै नमः । (९,४२,४८) १८९०. ॐ पद्मपत्रेक्षणायै नमः । (९,४२,५२) १८९१. ॐ पद्मासनायै नमः । (९,४२,५२) १८९२. ॐ पद्मास्यायै नमः । (९,४२,५२) १८९३. ॐ पद्मिन्यै नमः । (९,४२,५२) १८९४. ॐ सर्वाराध्यै नमः । (९,४२,५३) १८९५. ॐ हरिभक्तिप्रदात्र्यै नमः । (९,४२,५३) १८९६. ॐ हर्षदात्र्यै नमः । (९,४२,५३) १८९७. ॐ कृष्णेशायै नमः । (९,४२,५४) १८९८. ॐ चन्द्रशोभास्वरूपायै नमः । (९,४२,५४) १८९९. ॐ रत्नपद्मशोभनायै नमः । (९,४२,५४) १९००. ॐ सम्पत्त्यधिष्ठातृदेव्यै नमः । (९,४२,५५) १९०१. ॐ बुद्धिस्वरूपायै नमः । (९,४२,५५) १९०२. ॐ बुद्धिदायै नमः । (९,४२,५५) १९०३. ॐ गेहे गृहदेवतायै नमः । (९,४२,५७) १९०४. ॐ विष्णुस्वरूपायै नमः । (९,४२,५९) १९०५. ॐ नारायणपरायणायै नमः । (९,४२,५९) १९०६. ॐ क्रोधहिंसावर्जितायै नमः । (९,४२,६०) १९०७. ॐ शारदायै नमः । (९,४२,६०) १९०८. ॐ परमार्थप्रदायै नमः । (९,४२,६०) १९०९. ॐ हरिदास्यप्रदायै नमः । (९,४२,६०) १९१०. ॐ सर्वेषां मात्रे नमः । (९,४२,६२) १९११. ॐ धर्मार्थकाममोक्षाणां कारणरूपिण्यै नमः । (९,४२,६२) १९१२. ॐ सुप्रसन्नस्वरूपायै नमः । (९,४२,६५) १९१३. ॐ हरिप्रियायै नमः । (९,४२,६६) १९१४. ॐ श्यामायै नमः । (९,४३,१६) १९१५. ॐ रमणीयायै नमः । (९,४३,१६) १९१६. ॐ अग्नेः सम्पत्स्वरूपायै नमः । (९,४३,२०) १९१७. ॐ गृहेश्वर्यै नमः । (९,४३,२०) १९१८. ॐ देवानां नरानां च शश्वत्पूजितायै नमः । (९,४३,२१) १९१९. ॐ कामेशस्य कामुक्यै नमः । (९,४३,२९) १९२०. ॐ मन्त्राङ्गरूपायै पूज्यायै च नमः । (९,४३,३२) १९२१. ॐ मन्त्रसिद्धिस्वरूपिण्यै नमः । (९,४३,४७) १९२२. ॐ नृणां सिद्धिदायै नमः । (९,४३,४८) १९२३. ॐ शुभां कर्मणां फलदायै नमः । (९,४३,४८) १९२४. ॐ ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहायै नमः । (९,४३,४९) १९२५. ॐ वह्निप्रियायै नमः । (९,४३,५०) १९२६. ॐ सन्तोषकारिण्यै नमः । (९,४३,५०) १९२७. ॐ कालदात्र्यै नमः । (९,४३,५१) १९२८. ॐ क्रियायै नमः । (९,४३,५१) १९२९. ॐ ध्रुवायै नमः । (९,४३,५१) १९३०. ॐ परिपाककर्यै नमः । (९,४३,५१) १९३१. ॐ सदा नराणां गत्यै नमः । (९,४३,५१) १९३२. ॐ दाहिकायै नमः । (९,४३,५१) १९३३. ॐ दहनक्षमायै नमः । (९,४३,५१) १९३४. ॐ संसारसाररूपायै नमः । (९,४३,५२) १९३५. ॐ घोरसंसारतारिण्यै नमः । (९,४३,५२) १९३६. ॐ देवजीवनरूपायै नमः । (९,४३,५२) १९३७. ॐ देवपोषणकारिण्यै नमः । (९,४३,५२) १९३८. ॐ रूपयौवनसम्पन्नायै नमः । (९,४४,९) १९३९. ॐ शतचन्द्रनिभाननायै नमः । (९,४४,१०) १९४०. ॐ विद्यावत्यै नमः । (९,४४,१०) १९४१. ॐ गुणवत्यै नमः । (९,४४,१०) १९४२. ॐ अतिरूपवत्यै नमः । (९,४४,१०) १९४३. ॐ लक्ष्मीलक्षणसंयुतायै नमः । (९,४४,११) १९४४. ॐ शतपद्मपदन्यस्तपादपद्मयुतायै नमः । (९,४४,१२) १९४५. ॐ पितॄणां पत्न्यै नमः । (९,४४,१२) १९४६. ॐ पद्मजायै नमः । (९,४४,१२) १९४७. ॐ पद्मलोचनायै नमः । (९,४४,१२) १९४८. ॐ तुष्टिरूपिण्यै नमः । (९,४४,१३) १९४९. ॐ पितृदेवानां पूज्यायै नमः । (९,४४,२३) १९५०. ॐ श्राद्धानां फलदायिन्यै नमः । (९,४४,२३) १९५१. ॐ पितॄणां प्राणतुल्यायै नमः । (९,४४,३१) १९५२. ॐ द्विजजीवनरूपिण्यै नमः । (९,४४,३१) १९५३. ॐ श्राद्धाधिष्ठातृदेव्यै नमः । (९,४४,३१) १९५४. ॐ श्राद्धादीनां फलप्रदायै नमः । (९,४४,३१) १९५५. ॐ सत्यरूपायै नमः । (९,४४,३२) १९५६. ॐ सुव्रतायै नमः । (९,४४,३२) १९५७. ॐ कमलाननायै नमः । (९,४४,३५) १९५८. ॐ गोपीनां प्रवरोत्तमायै नमः । (९,४५,८) १९५९. ॐ रक्तवदनायै नमः । (९,४५,९) १९६०. ॐ देवदेवेश्यै नमः । (९,४५,१७) १९६१. ॐ विश्वादिगोलकान्तानामीश्वर्यै नमः । (९,४५,३३) १९६२. ॐ मर्त्यलक्ष्म्यै नमः । (९,४५,३९) १९६३. ॐ अतीवकमनीयायै नमः । (९,४५,४१) १९६४. ॐ कमलास्यायै नमः । (९,४५,४१) १९६५. ॐ कोमलाङ्ग्यै नमः । (९,४५,४१) १९६६. ॐ कमलायतलोचनायै नमः । (९,४५,४१) १९६७. ॐ कमलासनपूज्यायै नमः । (९,४५,४२) १९६८. ॐ कमलाङ्गसमुद्भवायै नमः । (९,४५,४२) १९६९. ॐ बिम्बोष्ठ्यै नमः । (९,४५,४२) १९७०. ॐ सुस्नातायै नमः । (९,४५,४४) १९७१. ॐ सुवेषाढ्यायै नमः । (९,४५,४४) १९७२. ॐ मुनिमानसमोहिन्यै नमः । (९,४५,४४) १९७३. ॐ कस्तूरिबिन्दुना सार्धं सुगन्धिचन्दनेन्दुभिः सिन्दूरबिन्दुनाल्पेनापि अलकाधःस्थलोज्ज्वलायै नमः । (९,४५,४५) १९७४. ॐ सुप्रशस्तनितम्बाढ्यायै नमः । (९,४५,४५) १९७५. ॐ बृहच्छ्रोणिपयोधरायै नमः । (९,४५,४५) १९७६. ॐ कामदेवाधाररूपायै नमः । (९,४५,४६) १९७७. ॐ कर्मिणां फलदात्र्यै नमः । (९,४५,५०) १९७८. ॐ राधासमायै राधासख्यै नमः । (९,४५,७२) १९७९. ॐ सुशीलाख्यायै नमः । (९,४५,७२) १९८०. ॐ गोपीनां प्रवरायै नमः । (९,४५,७२) १९८१. ॐ श्रीकृष्णप्रेयस्यै नमः । (९,४५,७२) १९८२. ॐ लक्ष्मीदक्षांससम्भूतायै नमः । (९,४५,७४) १९८३. ॐ कर्मफलसाररूपिण्यै नमः । (९,४५,७८) १९८४. ॐ यज्ञाधिष्ठातृदेवतायै नमः । (९,४५,८१) १९८५. ॐ कमलाकलायै नमः । (९,४५,८१) १९८६. ॐ सर्वकर्मसुदक्षायै नमः । (९,४५,८७) १९८७. ॐ सर्वकर्मणां फलदायै नमः । (९,४५,८७) १९८८. ॐ मङ्गलचण्ड्यै नमः । (९,४६,३) १९८९. ॐ बालकानां अधिष्ठात्र्यै नमः । (९,४६,४) १९९०. ॐ बालदायै नमः । (९,४६,४) १९९१. ॐ मातृकासु विख्यातायै नमः । (९,४६,५) १९९२. ॐ देवसेनाभिधायै नमः । (९,४६,५) १९९३. ॐ स्कन्दभार्यायै नमः । (९,४६,५) १९९४. ॐ स्कन्दप्राणाधिकप्रियायै नमः । (९,४६,५) १९९५. ॐ बालानां आयुःप्रदायै नमः । (९,४६,६) १९९६. ॐ रक्षाकारिण्यै नमः । (९,४६,६) १९९७. ॐ सततं शिशुपार्श्वस्थायै नमः । (९,४६,६) १९९८. ॐ योगेन सिद्धयोगिन्यै नमः । (९,४६,६) १९९९. ॐ कृपामय्यै नमः । (९,४६,१९) २०००. ॐ ग्रीष्मसूर्यसमप्रभायै नमः । (९,४६,२२) २००१. ॐ जगन्मङ्गलचण्डिकायै नमः । (९,४६,२३) २००२. ॐ देवानां रणकारिण्यै नमः । (९,४६,२३) २००३. ॐ अपुत्राय पुत्रदायै नमः । (९,४६,२७) २००४. ॐ प्रियाय प्रियादात्र्यै नमः । (९,४६,२७) २००५. ॐ दरिद्रेभ्यो धनदायै नमः । (९,४६,२७) २००६. ॐ कर्मिभ्यः स्वकर्मदायै नमः । (९,४६,२७) २००७. ॐ प्रकृतेः षष्ठांशायै नमः । (९,४६,५०) २००८. ॐ शुद्धायै नमः । (९,४६,५०) २००९. ॐ सुपुत्रदायै नमः । (९,४६,५१) २०१०. ॐ ॐ ह्रीं षष्ठीदेव्यै नमः । (९,४६,५४) २०११. ॐ पुत्रदायै नमः । (९,४६,५९) २०१२. ॐ धनदायै नमः । (९,४६,५९) २०१३. ॐ सृष्ट्यै नमः । (९,४६,६०) २०१४. ॐ षष्ठांशरूपायै नमः । (९,४६,६०) २०१५. ॐ सारायै नमः । (९,४६,६१) २०१६. ॐ परादेव्यै नमः । (९,४६,६१) २०१७. ॐ बालाधिष्ठातृदेव्यै नमः । (९,४६,६२) २०१८. ॐ कल्याणदायै नमः । (९,४६,६२) २०१९. ॐ कर्मणां फलदायै नमः । (९,४६,६२) २०२०. ॐ स्वभक्तानां प्रत्यक्षायै नमः । (९,४६,६३) २०२१. ॐ सर्वेषां सर्वकर्मसु पूज्यायै नमः । (९,४६,६३) २०२२. ॐ स्कन्दकान्तायै नमः । (९,४६,६३) २०२३. ॐ देवरक्षाकारिण्यै नमः । (९,४६,६४) २०२४. ॐ नृणां वन्दितायै नमः । (९,४६,६४) २०२५. ॐ हिंसाक्रोधवर्जितायै नमः । (९,४६,६८) २०२६. ॐ मङ्गलेषु दक्षायै नमः । (९,४७,३) २०२७. ॐ मङ्गलाभीष्टदेव्यै नमः । (९,४७,५) २०२८. ॐ मूलप्रकृतीश्वर्यै नमः । (९,४७,६) २०२९. ॐ कृपारूपातिप्रत्यक्षायै नमः । (९,४७,६) २०३०. ॐ योषितामिष्टदेवतायै नमः । (९,४७,६) २०३१. ॐ युद्धशक्तिस्वरूपायै नमः । (९,४७,११) २०३२. ॐ शम्भोः शक्त्यै नमः । (९,४७,१२) २०३३. ॐ ॐ ह्रीं क्लीं सर्वपूज्यायै नमः । (९,४७,२०) २०३४. ॐ भक्तानां सर्वकामदायै नमः । (९,४७,२१) २०३५. ॐ कल्पतरवे नमः । (९,४७,२१) २०३६. ॐ पूज्यायै नमः । (९,४७,२१) २०३७. ॐ सुनीलोत्पललोचनायै नमः । (९,४७,२४) २०३८. ॐ सर्वेभ्यः सर्वसम्पदां दात्र्यै नमः । (९,४७,२४) २०३९. ॐ जगत्धात्र्यै नमः । (९,४७,२४) २०४०. ॐ संसारसागरे घोरे ज्योतीरूपायै नमः । (९,४७,२५) २०४१. ॐ विपदां हारिकायै नमः । (९,४७,२६) २०४२. ॐ राशेर्हर्षमङ्गलकारिकायै नमः । (९,४७,२६) २०४३. ॐ हर्षमङ्गलदक्षायै नमः । (९,४७,२७) २०४४. ॐ हर्षमङ्गलदायिकायै नमः । (९,४७,२७) २०४५. ॐ मङ्गलार्हायै नमः । (९,४७,२८) २०४६. ॐ मङ्गलदायै नमः । (९,४७,२८) २०४७. ॐ सर्वेषां मङ्गलालयायै नमः । (९,४७,२८) २०४८. ॐ मङ्गलवारे पूज्यायै नमः । (९,४७,२९) २०४९. ॐ मङ्गलाभीष्टदेवतायै नमः । (९,४७,२९) २०५०. ॐ मनुवंशस्य मङ्गलभूपस्य सन्ततं पूजितायै नमः । (९,४७,२९) २०५१. ॐ मङ्गलाधिष्ठातृदेव्यै नमः । (९,४७,३०) २०५२. ॐ मङ्गलानां मङ्गलायै नमः । (९,४७,३०) २०५३. ॐ संसारमङ्गलाधारायै नमः । (९,४७,३०) २०५४. ॐ मोक्षमङ्गलदायिन्यै नमः । (९,४७,३०) २०५५. ॐ सर्वकर्मणां सारायै पारायै नमः । (९,४७,३१) २०५६. ॐ प्रथमे शिवेन पूजितायै नमः । (९,४७,३३) २०५७. ॐ सर्वत्र सम्पूज्यायै नमः । (९,४७,३६) २०५८. ॐ आत्मारामायै नमः । (९,४७,४१) २०५९. ॐ मनसादेव्यै नमः । (९,४७,४१) २०६०. ॐ पारीक्षितस्य यज्ञे नागानां प्राणरक्षित्र्यै नमः । (९,४७,४६) २०६१. ॐ नागेश्वरीति विख्यातायै नमः । (९,४७,४७) २०६२. ॐ नागभगिन्यै नमः । (९,४७,४७) २०६३. ॐ विषहर्यै नमः । (९,४७,४८) २०६४. ॐ शुद्धयोगिन्यै नमः । (९,४७,४८) २०६५. ॐ आस्तीकमात्रे नमः । (९,४७,४९) २०६६. ॐ जरत्कारुमुनीन्द्रप्रियायै नमः । (९,४७,५०) २०६७. ॐ जरत्कारवे नमः । (९,४७,५१) २०६८. ॐ जगत्गौर्यै नमः । (९,४७,५१) २०६९. ॐ मनसायै नमः । (९,४७,५१) २०७०. ॐ विश्वपूजितायै नमः । (९,४७,५३) २०७१. ॐ महाज्ञानयुतायै नमः । (९,४७,५३) २०७२. ॐ नागयज्ञोपवीतिन्यै नमः । (९,४८,२) २०७३. ॐ प्रवरज्ञानिनां वरायै नमः । (९,४८,३) २०७४. ॐ सिद्धाधिष्ठातृदेव्यै नमः । (९,४८,३) २०७५. ॐ ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहा । (९,४८,६) २०७६. ॐ मन्त्राधिष्ठातृदेव्यै नमः । (९,४८,१३) २०७७. ॐ प्रथमे कृष्णेन परमात्मना पूजितायै नमः । (९,४८,२२) २०७८. ॐ ॐ ह्रीं श्रीं मनसादेव्यै स्वाहायै नमः । (९४८,१२१) २०७९. ॐ साध्वीनां प्रवरायै नमः । (९४८,१२४) २०८०. ॐ कोपहिंसादिवर्जितायै नमः । (९४८,१२४) २०८१. ॐ गवां अधिष्ठात्र्यै नमः । (९,४९,२) २०८२. ॐ सुरभीदेव्यै नमः । (९,४९,२) २०८३. ॐ गवां आद्यायै नमः । (९,४९,२) २०८४. ॐ गवां प्रसुवे नमः । (९,४९,२) २०८५. ॐ गोलोके समुद्भवायै नमः । (९,४९,२) २०८६. ॐ गवां प्रधानायै नमः । (९,४९,२) २०८७. ॐ ॐ सुरभ्यै नमः । (९,४९,१६) २०८८. ॐ ऋद्धिदायै नमः । (९,४९,१७) २०८९. ॐ वृद्धिदायै नमः । (९,४९,१७) २०९०. ॐ सर्वकार्यायै नमः । (९,४९,१७) २०९१. ॐ लक्ष्मीस्वरूपायै नमः । (९,४९,१८) २०९२. ॐ राधासहचर्यै नमः । (९,४९,१८) २०९३. ॐ गवां बीजस्वरूपायै नमः । (९,४९,२४) २०९४. ॐ राधाप्रियायै नमः । (९,४९,२५) २०९५. ॐ पद्मांशायै नमः । (९,४९,२५) २०९६. ॐ गवां मात्रे नमः । (९,४९,२५) २०९७. ॐ सर्वेषां कल्पवृक्षस्वरूपायै नमः । (९,४९,२६) २०९८. ॐ क्षीरदायै नमः । (९,४९,२६) २०९९. ॐ गोप्रदायै नमः । (९,४९,२७) २१००. ॐ यशोदायै नमः । (९,४९,२७) २१०१. ॐ धर्मदायै नमः । (९,४९,२७) २१०२. ॐ शक्तियुग्मायै नमः । (९,५०,७) २१०३. ॐ प्राणबुद्ध्याधिदैवतायै नमः । (९,५०,७) २१०४. ॐ सर्वेषां जीवानां नियन्त्र्यै नमः । (९,५०,७) २१०५. ॐ सर्वेषां जीवानां प्रेरकायै नमः । (९,५०,७) २१०६. ॐ कृष्णप्राणादिदेव्यै नमः । (९,५०,१७) २१०७. ॐ रासनायिकायै नमः । (९,५०,२०) २१०८. ॐ शरदिन्दुसमाननायै नमः । (९,५०,२१) २१०९. ॐ शरदम्भोजलोचनायै नमः । (९,५०,२२) २११०. ॐ बिम्बाधरायै नमः । (९,५०,२२) २१११. ॐ पृथुश्रोण्यै नमः । (९,५०,२२) २११२. ॐ काञ्चीयुतनितम्बिन्यै नमः । (९,५०,२२) २११३. ॐ कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजितायै नमः । (९,५०,२३) २११४. ॐ क्षौमाम्बरपरीधानायै नमः । (९,५०,२३) २११५. ॐ वह्निशुद्धांशुकान्वितायै नमः । (९,५०,२३) २११६. ॐ करिकुम्भयुगस्तन्यै नमः । (९,५०,२४) २११७. ॐ श‍ृङ्गारसिन्धुलहर्यै नमः । (९,५०,२५) २११८. ॐ मल्लिकामालतीमालाकेशपाशविराजितायै नमः । (९,५०,२५) २११९. ॐ सुकुमाराङ्गलतिकायै नमः । (९,५०,२६) २१२०. ॐ रासमण्डलमध्यगायै नमः । (९,५०,२६) २१२१. ॐ वराभयकरायै नमः । (९,५०,२६) २१२२. ॐ रत्नसिंहसनासीनायै नमः । (९,५०,२७) २१२३. ॐ गोपमण्डलनायिकायै नमः । (९,५०,२७) २१२४. ॐ वेदबोधितायै नमः । (९,५०,२७) २१२५. ॐ मालावत्यै नमः । (९,५०,३५) २१२६. ॐ रत्नमालायै नमः । (९,५०,३६) २१२७. ॐ सुशीलकायै नमः । (९,५०,३६) २१२८. ॐ शशिकलायै नमः । (९,५०,३६) २१२९. ॐ पारिजातायै नमः । (९,५०,३७) २१३०. ॐ परावत्यै नमः । (९,५०,३७) २१३१. ॐ प्रियकारिण्यै नमः । (९,५०,३७) २१३२. ॐ गोलोकस्थायिन्यै नमः । (९,५०,४३) २१३३. ॐ रासमण्डलवासिन्यै नमः । (९,५०,४६) २१३४. ॐ त्रैलोक्यजनन्यै नमः । (९,५०,४७) २१३५. ॐ ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजायै नमः । (९,५०,४७) २१३६. ॐ सरस्वतीरूपायै नमः । (९,५०,४८) २१३७. ॐ गङ्गापद्मावतीरूपायै नमः । (९,५०,४८) २१३८. ॐ सर्वोपास्यायै नमः । (९,५०,५४) २१३९. ॐ शैव्यै नमः । (९,५०,५४) २१४०. ॐ महाद्भुतशक्त्यै नमः । (९,५०,५४) २१४१. ॐ सर्वबुद्ध्यधिदेव्यै नमः । (९,५०,५५) २१४२. ॐ अन्तर्यामिस्वरूपिण्यै नमः । (९,५०,५५) २१४३. ॐ दुर्गसङ्कटहन्त्र्यै नमः । (९,५०,५५) २१४४. ॐ वैष्णवानां शैवानां च उपास्यायै नमः । (९,५०,५५) २१४५. ॐ शम्भुवनितायै नमः । (९,५०,५७) २१४६. ॐ भीमायै नमः । (९,५०,६१) २१४७. ॐ त्रिनयनायै नमः । (९,५०,६६) २१४८. ॐ नीलाब्जसमप्रख्यायै नमः । (९,५०,६६) २१४९. ॐ दशपादाननायै नमः । (९,५०,६६) २१५०. ॐ कामबीजस्वरूपिण्यै नमः । (९,५०,६७) २१५१. ॐ अरुणप्रभायै नमः । (९,५०,६९) २१५२. ॐ चर्माम्बुजघण्टाशूलकपाशसुदर्शनसुरापात्रधरायै नमः । (९,५०,६९) २१५३. ॐ रक्ताम्बुजासनगतायै नमः । (९,५०,७०) २१५४. ॐ मायाबीजस्वरूपिण्यै नमः । (९,५०,७०) २१५५. ॐ कुन्दसन्निभायै नमः । (९,५०,७१) २१५६. ॐ शुम्भादिदैत्यसंहर्त्र्यै नमः । (९,५०,७१) २१५७. ॐ वाणीबीजस्वरूपिण्यै नमः । (९,५०,७२) २१५८. ॐ महासरस्वत्यै नमः । (९,५०,७२) २१५९. ॐ जयादिशक्तिसंयुक्तपीठायै नमः । (९,५०,७५) २१६०. ॐ माहेश्वर्यै नमः । (९,५०,७९) २१६१. ॐ चामुण्डकायै नमः । (९,५०,८०) २१६२. ॐ कीर्तिलक्ष्म्यै नमः । (९,५०,८२) २१६३. ॐ वृत्यै नमः । (९,५०,८२) २१६४. ॐ श्रुत्यै नमः । (९,५०,८२) २१६५. ॐ जगदीशान्यै नमः । (९,५०,९८) २१६६. ॐ महाभाग्यफलप्रदायै नमः । (१०,१,१०) २१६७. ॐ जगन्मय्यै नमः । (१०,१,१३) २१६८. ॐ सर्वान्तस्थितायै नमः । (१०,१,१५) २१६९. ॐ दैत्यनाशिन्यै नमः । (१०,२,२) २१७०. ॐ अमोघविक्रमायै नमः । (१०,२,२) २१७१. ॐ विन्ध्यवासिन्यै नमः । (१०,२,६) २१७२. ॐ विष्णोरनुजायै नमः । (१०,२,६) २१७३. ॐ वरदेश्वर्यै नमः । (१०,२,६) २१७४. ॐ सर्वेषां लोकानां पूज्यायै नमः । (१०,२,६) २१७५. ॐ सर्वजगतामाद्यायै नमः । (१०,६,४) २१७६. ॐ सर्वजगतां कर्त्र्यै नमः । (१०,६,४) २१७७. ॐ कुलवर्धिन्यै नमः । (१०,६,४) २१७८. ॐ अनूपमायै नमः । (१०,८,१९) २१७९. ॐ सर्वदेवमयीश्वर्यै नमः । (१०,९,२०) २१८०. ॐ तेजोमय्यै नमः । (१०,९,२०) २१८१. ॐ विष्णुब्रह्महरोद्भवायै नमः । (१०,१०,२१) २१८२. ॐ कामदात्र्यै नमः । (१०,१०,२३) २१८३. ॐ दुरत्यायै नमः । (१०,१०,२३) २१८४. ॐ विश्वसंहारिण्यै नमः । (१०,१०,२४) २१८५. ॐ सर्वप्रसूतिकायै नमः । (१०,११,१०) २१८६. ॐ भक्ताभीष्टवरप्रदायै नमः । (१०,११,१०) २१८७. ॐ जगन्मायायै नमः । (१०,११,११) २१८८. ॐ समुद्रशयनायै नमः । (१०,११,११) २१८९. ॐ महारात्र्यै नमः । (१०,११,१२) २१९०. ॐ मोहरात्र्यै नमः । (१०,११,१२) २१९१. ॐ व्यापिन्यै नमः । (१०,११,१२) २१९२. ॐ वशगायै नमः । (१०,११,१२) २१९३. ॐ महानन्दैकशेवध्यै नमः । (१०,११,१२) २१९४. ॐ महनीयायै नमः । (१०,११,१३) २१९५. ॐ महाराध्यायै नमः । (१०,११,१३) २१९६. ॐ मधुमत्यै नमः । (१०,११,१३) २१९७. ॐ परापराणां सर्वेषां परमायै नमः । (१०,११,१३) २१९८. ॐ जगद्वन्द्यायै नमः । (१०,११,१४) २१९९. ॐ जाग्रदादिस्वरूपिण्यै नमः । (१०,११,१४) २२००. ॐ परानन्दपरायणायै नमः । (१०,११,१५) २२०१. ॐ एकाप्येकस्वरूपायै सद्वितीयायै नमः । (१०,११,१५) २२०२. ॐ द्वयात्मिकायै नमः । (१०,११,१५) २२०३. ॐ त्रय्यै नमः । (१०,११,१६) २२०४. ॐ त्रिवर्गनिलयायै नमः । (१०,११,१६) २२०५. ॐ तुर्यायै नमः । (१०,११,१६) २२०६. ॐ तुर्यपदात्मिकायै नमः । (१०,११,१६) २२०७. ॐ पञ्चम्यै नमः । (१०,११,१६) २२०८. ॐ पञ्चभूतेश्यै नमः । (१०,११,१६) २२०९. ॐ षष्ठेश्वर्यै नमः । (१०,११,१६) २२१०. ॐ सप्तम्यै नमः । (१०,११,१७) २२११. ॐ सप्तवारेश्यै नमः । (१०,११,१७) २२१२. ॐ सप्तसप्तवरप्रदायै नमः । (१०,११,१७) २२१३. ॐ अष्टम्यै नमः । (१०,११,१७) २२१४. ॐ वसुनाथायै नमः । (१०,११,१७) २२१५. ॐ नवग्रहमयीश्वर्यै नमः । (१०,११,१७) २२१६. ॐ नवरागकलायै नमः । (१०,११,१८) २२१७. ॐ नवसङ्ख्यायै नमः । (१०,११,१८) २२१८. ॐ नवेश्वर्यै नमः । (१०,११,१८) २२१९. ॐ दशम्यै नमः । (१०,११,१८) २२२०. ॐ दशदिक्पूजितायै नमः । (१०,११,१८) २२२१. ॐ दशाशाव्यापिन्यै नमः । (१०,११,१८) २२२२. ॐ एकादशात्मिकायै नमः । (१०,११,१९) २२२३. ॐ एकादशरुद्रनिषेवितायै नमः । (१०,११,१९) २२२४. ॐ एकादशीतिथिप्रीतायै नमः । (१०,११,१९) २२२५. ॐ एकादशगणाधिपायै नमः । (१०,११,१९) २२२६. ॐ द्वादश्यै नमः । (१०,११,२०) २२२७. ॐ द्वादशभुजायै नमः । (१०,११,२०) २२२८. ॐ द्वादशादित्यजन्मभुवे नमः । (१०,११,२०) २२२९. ॐ त्रयोदशात्मिकायै नमः । (१०,११,२०) २२३०. ॐ त्रयोदशगणप्रियायै नमः । (१०,११,२०) २२३१. ॐ त्रयोदशाभिधायै नमः । (१०,११,२१) २२३२. ॐ विश्वेदेवाधिदेवतायै नमः । (१०,११,२१) २२३३. ॐ चतुर्दशेन्द्रवरदायै नमः । (१०,११,२१) २२३४. ॐ चतुर्दशमनुप्रसुवे नमः । (१०,११,२१) २२३५. ॐ पञ्चाधिकदशी वेद्यायै नमः । (१०,११,२२) २२३६. ॐ पञ्चाधिकदशी तिथ्यै नमः । (१०,११,२२) २२३७. ॐ षोडश्यै नमः । (१०,११,२२) २२३८. ॐ षोडशभुजायै नमः । (१०,११,२२) २२३९. ॐ षोडेशेन्दुकलामत्यै नमः । (१०,११,२२) २२४०. ॐ षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरायै नमः । (१०,११,२३) २२४१. ॐ तामसोदयायै नमः । (१०,११,२३) २२४२. ॐ तामस्यै नमः । (१०,११,२५) २२४३. ॐ भगवत्प्रियायै नमः । (१०,११,२५) २२४४. ॐ सर्वयोगेश्वरेश्वर्यै नमः । (१०,११,३४) २२४५. ॐ महिषमर्दिन्यै नमः । (१०,१२,१५) २२४६. ॐ जगदुद्भवकारिण्यै नमः । (१०,१२,२४) २२४७. ॐ विबुधपूजितायै नमः । (१०,१२,२४) २२४८. ॐ लोकविमोहिन्यै नमः । (१०,१२,२९) २२४९. ॐ भक्तानां आर्तिनाशनकोविदायै नमः । (१०,१२,३८) २२५०. ॐ दानवान्तकरूपायै नमः । (१०,१२,३८) २२५१. ॐ अजरामरणायै नमः । (१०,१२,३८) २२५२. ॐ भक्तिसुलभायै नमः । (१०,१२,३९) २२५३. ॐ महाबलपराक्रमायै नमः । (१०,१२,३९) २२५४. ॐ विष्णुशङ्करब्रह्मादिस्वरूपायै नमः । (१०,१२,३९) २२५५. ॐ अनन्तविक्रमायै नमः । (१०,१२,३९) २२५६. ॐ सृष्टिस्थितिकरायै नमः । (१०,१२,४०) २२५७. ॐ नाशकारिकायै नमः । (१०,१२,४०) २२५८. ॐ कान्तिदायिन्यै नमः । (१०,१२,४०) २२५९. ॐ महाताण्डवसुप्रीतायै नमः । (१०,१२,४०) २२६०. ॐ मोददायिन्यै नमः । (१०,१२,४०) २२६१. ॐ निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधेरुद्धर्त्र्यै नमः । (१०,१२,४१) २२६२. ॐ प्रपन्नार्तिनाशिकायै नमः । (१०,१२,४२) २२६३. ॐ गिरिजायाः कोशरूपात्समुत्थितायै नमः । (१०,१२,४३) २२६४. ॐ जगत्पूज्यायै नमः । (१०,१२,४४) २२६५. ॐ दयामय्यै नमः । (१०,१२,४८) २२६६. ॐ वागीश्वर्यै नमः । (१०,१२,८१) २२६७. ॐ जगन्मोहनिवारिण्यै नमः । (१०,१२,८३) २२६८. ॐ पूज्यतमायै नमः । (१०,१२,८४) २२६९. ॐ जगद्योन्यै नमः । (१०,१२,८७) २२७०. ॐ कृपावत्यै नमः । (१०,१२,८७) २२७१. ॐ करुणालयायै नमः । (१०,१३,१) २२७२. ॐ वाग्भवाराधनप्रीतायै नमः । (१०,१३,१२) २२७३. ॐ वाग्भवप्रतिपादितायै नमः । (१०,१३,१२) २२७४. ॐ क्लीङ्कारविग्रहायै नमः । (१०,१३,१२) २२७५. ॐ क्लीङ्कारप्रीतिदायिन्यै नमः । (१०,१३,१२) २२७६. ॐ कामराजमनोमोददायिन्यै नमः । (१०,१३,१३) २२७७. ॐ ईश्वरतोषिण्यै नमः । (१०,१३,१३) २२७८. ॐ मोदपरायै नमः । (१०,१३,१३) २२७९. ॐ महासाम्राज्यदायिन्यै नमः । (१०,१३,१३) २२८०. ॐ विष्ण्वर्कहरशक्रादिस्वरूपायै नमः । (१०,१३,१४) २२८१. ॐ भोगवर्धिन्यै नमः । (१०,१३,१४) २२८२. ॐ तोषकारिण्यै नमः । (१०,१३,६७) २२८३. ॐ जगन्मङ्गलकारिण्यै नमः । (१०,१३,८०) २२८४. ॐ कोटिकन्दर्पसुन्दर्यै नमः । (१०,१३,८०) २२८५. ॐ चित्रानुलेपनायै नमः । (१०,१३,८१) २२८६. ॐ चित्रवासोयुगान्वितायै नमः । (१०,१३,८१) २२८७. ॐ चित्रमाल्याभरणायै नमः । (१०,१३,८१) २२८८. ॐ चित्रभ्रमरमुष्टिकायै नमः । (१०,१३,८१) २२८९. ॐ नानाभ्रमरसंयुक्तपुष्पमालाविराजितायै नमः । (१०,१३,८२) २२९०. ॐ भ्रामरीभिर्विचित्राभिरसङ्ख्याभिः समावृतायै नमः । (१०,१३,८३) २२९१. ॐ ह्रीङ्कारमनुगीयमानैः कोटिकोटिभिर्भ्रमरैः समन्ततः परिवृतायै नमः । (१०,१३,८३) २२९२. ॐ सर्वश‍ृङ्गारवेषाढ्यायै नमः । (१०,१३,८४) २२९३. ॐ सर्ववेदप्रशंसितायै नमः । (१०,१३,८४) २२९४. ॐ सर्वात्मिकायै नमः । (१०,१३,८५) २२९५. ॐ सर्वमय्यै नमः । (१०,१३,८५) २२९६. ॐ सर्वमङ्गलरूपिण्यै नमः । (१०,१३,८५) २२९७. ॐ कमलपत्राक्ष्यै नमः । (१०,१३,८७) २२९८. ॐ सविश्वतैजसप्राज्ञविराट्सूत्रात्मिकायै नमः । (१०,१३,८८) २२९९. ॐ व्याकृतरूपायै नमः । (१०,१३,८८) २३००. ॐ सर्गादिरहितायै नमः । (१०,१३,८९) २३०१. ॐ दुष्टसंरोधनार्गलायै नमः । (१०,१३,८९) २३०२. ॐ निरर्गलप्रेमगम्यायै नमः । (१०,१३,८९) २३०३. ॐ भर्गायै नमः । (१०,१३,८९) २३०४. ॐ श्रीकालिकायै नमः । (१०,१३,९०) २३०५. ॐ उग्रतारायै नमः । (१०,१३,९०) २३०६. ॐ महोग्रायै नमः । (१०,१३,९०) २३०७. ॐ पीताम्बरायै नमः । (१०,१३,९१) २३०८. ॐ धूमावत्यै नमः । (१०,१३,९१) २३०९. ॐ क्षीरसागरकन्यकायै नमः । (१०,१३,९२) २३१०. ॐ निशुम्भशुम्भदलन्यै नमः । (१०,१३,९३) २३११. ॐ रक्तबीजविनाशिन्यै नमः । (१०,१३,९३) २३१२. ॐ धूम्रलोचननिर्णाशायै नमः । (१०,१३,९३) २३१३. ॐ वृत्रासुरनिबर्हिण्यै नमः । (१०,१३,९४) २३१४. ॐ चण्डमुण्डप्रमथिन्यै नमः । (१०,१३,९४) २३१५. ॐ दानावान्तकरायै नमः । (१०,१३,९४) २३१६. ॐ विकचाननायै नमः । (१०,१३,९४) २३१७. ॐ पृथ्वीरूपायै नमः । (१०,१३,९५) २३१८. ॐ तेजोरूपायै नमः । (१०,१३,९५) २३१९. ॐ प्राणरूपायै नमः । (१०,१३,९५) २३२०. ॐ महारूपायै नमः । (१०,१३,९५) २३२१. ॐ भूतरूपायै नमः । (१०,१३,९५) २३२२. ॐ विश्वमूर्तये नमः । (१०,१३,९६) २३२३. ॐ दयामूर्तये नमः । (१०,१३,९६) २३२४. ॐ धर्ममूर्तये नमः । (१०,१३,९६) २३२५. ॐ देवमूर्तये नमः । (१०,१३,९६) २३२६. ॐ ज्योतीमूर्तये नमः । (१०,१३,९६) २३२७. ॐ ज्ञानमूर्तये नमः । (१०,१३,९६) २३२८. ॐ सर्वप्रत्यक्स्वरूपायै नमः । (१०,१३,९८) २३२९. ॐ सर्वोत्तमोत्तमायै नमः । (१,०१३,१०२) २३३०. ॐ कल्याणगुणरत्नानामाकरायै नमः । (१,०१३,१०३) २३३१. ॐ मत्तकोकिलभाषिण्यै नमः । (१,०१३,१०४) २३३२. ॐ वरदेशशिखामणये नमः । (१,०१३,१०५) २३३३. ॐ महाभगवत्यै नमः । (१,०१३,१०८) २३३४. ॐ परमात्मस्वरूपिण्यै नमः । (११,८,२०) २३३५. ॐ प्राणशक्त्यै नमः । (११,८,२०) २३३६. ॐ उमादेव्यै नमः । (११,१३,११) २३३७. ॐ श्रीमात्रे नमः । (११,१५,२७) २३३८. ॐ पित्रीश्वर्यै नमः । (११,१५,६९) २३३९. ॐ सर्ववेदसारभूतायै नमः । (११,१६,१५) २३४०. ॐ वेदोपास्यायै नमः । (११,१६,१६) २३४१. ॐ महासन्ध्यायै नमः । (११,१६,५५) २३४२. ॐ ब्रह्मरूपिण्यै नमः । (११,१६,५९) २३४३. ॐ अक्षरायै नमः । (११,१६,६८) २३४४. ॐ ब्रह्मसम्मितायै नमः । (११,१६,६८) २३४५. ॐ छन्दसां मात्रे नमः । (११,१६,६८) २३४६. ॐ सर्ववर्णायै नमः । (११,१६,७०) २३४७. ॐ सन्ध्याविद्यायै नमः । (११,१६,७०) २३४८. ॐ अजरायै नमः । (११,१६,७०) २३४९. ॐ अमरायै नमः । (११,१६,७०) २३५०. ॐ सर्वदेव्यै नमः । (११,१६,७०) २३५१. ॐ भास्वज्जपाप्रसूनाभायै नमः । (११,१६,९३) २३५२. ॐ रक्ताम्बुजासनारूढायै नमः । (११,१६,९३) २३५३. ॐ चतुरास्यायै नमः । (११,१६,९४) २३५४. ॐ द्विनेत्रायै नमः । (११,१६,९४) २३५५. ॐ स्रुक्स्रुवमालाकुण्डिकाधारिण्यै नमः । (११,१६,९४) २३५६. ॐ सर्वाभरणसंयुक्तायै नमः । (११,१६,९५) २३५७. ॐ ऋग्वेदाध्यायिन्यै नमः । (११,१६,९५) २३५८. ॐ हंसपत्रायै नमः । (११,१६,९५) २३५९. ॐ आहवनीयमध्यस्थायै नमः । (११,१६,९५) २३६०. ॐ ब्रह्मदेवतायै नमः । (११,१६,९५) २३६१. ॐ चतुष्पदायै नमः । (११,१६,९६) २३६२. ॐ अष्टकुक्ष्यै नमः । (११,१६,९६) २३६३. ॐ सप्तशीर्षायै नमः । (११,१६,९६) २३६४. ॐ अग्निवक्त्रायै नमः । (११,१६,९६) २३६५. ॐ रुद्रशिखायै नमः । (११,१६,९६) २३६६. ॐ विष्णुचित्तायै नमः । (११,१६,९६) २३६७. ॐ आदित्यमण्डलान्तःस्थायै नमः । (११,१६,९७) २३६८. ॐ कश्यपप्रियवादिन्यै नमः । (११,१७,२०) २३६९. ॐ साङ्कृत्यै नमः । (११,१७,३०) २३७०. ॐ सार्वजित्यै नमः । (११,१७,३०) २३७१. ॐ पुत्रेऽतिकरुणावत्यै नमः । (११,१८,४८) २३७२. ॐ श्वेतवर्णायै नमः । (११,१९,२) २३७३. ॐ युवत्यै नमः । (११,१९,२) २३७४. ॐ अक्षमालाढ्यायै नमः । (११,१९,२) २३७५. ॐ त्रिशूलाभयहस्तायै नमः । (११,१९,२) २३७६. ॐ वृषारूढायै नमः । (११,१९,३) २३७७. ॐ यजुर्वेदसंहितायै नमः । (११,१९,३) २३७८. ॐ रुद्रदेवतायै नमः । (११,१९,३) २३७९. ॐ तमोगुणयुतायै नमः । (११,१९,३) २३८०. ॐ भुवर्लोकव्यवस्थितायै नमः । (११,१९,३) २३८१. ॐ आदित्यमार्गसञ्चारकर्त्र्यै नमः । (११,१९,४) २३८२. ॐ आदिदेव्यै नमः । (११,१९,४) २३८३. ॐ रुद्राण्यै नमः । (११,१९,१४) २३८४. ॐ नीमृजायै नमः । (११,१९,१४) २३८५. ॐ सर्वार्थानां सिद्धिदायै नमः । (११,१९,१५) २३८६. ॐ सर्वमन्त्रार्थसिद्धिदायै नमः । (११,१९,१५) २३८७. ॐ कृष्णाङ्ग्यै नमः । (११,२०,३६) २३८८. ॐ कृष्णवाससे नमः । (११,२०,३६) २३८९. ॐ वृद्धायै नमः । (११,२०,३६) २३९०. ॐ शङ्कचक्रगदापद्महस्तायै नमः । (११,२०,३७) २३९१. ॐ गरुडवाहनायै नमः । (११,२०,३७) २३९२. ॐ नानारत्नलसद्वेषायै नमः । (११,२०,३७) २३९३. ॐ क्वणन्मञ्जीरमेखलायै नमः । (११,२०,३७) २३९४. ॐ अनर्घ्यरत्नमुकुटायै नमः । (११,२०,३८) २३९५. ॐ तारहारावलीयुतायै नमः । (११,२०,३८) २३९६. ॐ ताटङ्कबद्धमाणिक्यकान्तिशोभितकपोलकायै नमः । (११,२०,३८) २३९७. ॐ पीताम्बरधरायै नमः । (११,२०,३९) २३९८. ॐ सामवेदसंहितायै नमः । (११,२०,३९) २३९९. ॐ सत्त्ववर्त्मनासंयुतायै नमः । (११,२०,३९) २४००. ॐ स्वर्लोकव्यवस्थितायै नमः । (११,२०,४०) २४०१. ॐ आदित्यपदगामिन्यै नमः । (११,२०,४०) २४०२. ॐ छन्दसे नमः । (११,२०,४८) २४०३. ॐ सर्वसिद्धीनां कारिण्यै नमः । (११,२०,५२) २४०४. ॐ सर्वमन्त्राधिपतिकायै नमः । (११,२०,५२) २४०५. ॐ भक्ताभीष्टप्रदात्र्यै नमः । (११,२०,५४) २४०६. ॐ वामदेव्यै नमः । (११,२२,१८) २४०७. ॐ सूर्यरूपायै नमः । (११,२४,९३) २४०८. ॐ प्रियायै नमः । (१२,२,१) २४०९. ॐ विश्वायै नमः । (१२,२,१) २४१०. ॐ भद्रविलासिन्यै नमः । (१२,२,१) २४११. ॐ प्रभावत्यै नमः । (१२,२,२) २४१२. ॐ विद्रुमायै नमः । (१२,२,२) २४१३. ॐ विशालेशायै नमः । (१२,२,२) २४१४. ॐ तमोऽपहारिण्यै नमः । (१२,२,३) २४१५. ॐ विश्वयोन्यै नमः । (१२,२,३) २४१६. ॐ वशायै नमः । (१२,२,३) २४१७. ॐ पद्मालयायै नमः । (१२,२,३) २४१८. ॐ शोभायै नमः । (१२,२,३) २४१९. ॐ त्रिपदायै नमः । (१२,२,३) २४२०. ॐ साधकाभीष्टदायिकायै नमः । (१२,३,९) २४२१. ॐ मुक्ताविद्रुमहेमनीलधवलच्छायैः र्मुखैः त्रीक्षणैः च युक्तायै नमः । (१२,३,१०) २४२२. ॐ इन्दुनिबद्धरत्नमुकुटायै नमः । (१२,३,१०) २४२३. ॐ तत्त्वार्थवर्णात्मिकायै नमः । (१२,३,१०) २४२४. ॐ वरदाभयाङ्कुशकशाःशुभ्रकपालगुणश्शङ्खचक्रारविन्दयुगलहस्तायै नमः । (१२,३,१०) २४२५. ॐ ब्रह्मसन्ध्यायै नमः । (१२,३,११) २४२६. ॐ जलशायिन्यै नमः । (१२,३,१२) २४२७. ॐ यातुधानभयङ्कर्यै नमः । (१२,३,१२) २४२८. ॐ पवमानविलासिन्यै नमः । (१२,३,१३) २४२९. ॐ रुद्ररूपिण्यै नमः । (१२,३,१३) २४३०. ॐ प्रवरायै नमः । (१२,४,१०) २४३१. ॐ दिव्यायै नमः । (१२,४,१०) २४३२. ॐ सहस्रनेत्रायै नमः । (१२,४,१०) २४३३. ॐ प्रातरादित्यप्रतिष्ठायै नमः । (१२,४,१०) २४३४. ॐ सर्वत्र व्यापिकायै नमः । (१२,५,२) २४३५. ॐ रक्तायै नमः । (१२,५,३) २४३६. ॐ श्वेतायै नमः । (१२,५,३) २४३७. ॐ सितेतरायै नमः । (१२,५,३) २४३८. ॐ प्रातर्बालायै नमः । (१२,५,४) २४३९. ॐ मध्याह्ने यौवनस्थायै नमः । (१२,५,४) २४४०. ॐ सायाह्ने वृद्धायै नमः । (१२,५,४) २४४१. ॐ हंसस्थायै नमः । (१२,५,५) २४४२. ॐ वृषभवाहिन्यै नमः । (१२,५,५) २४४३. ॐ ऋग्वेदाध्यायिन्यै नमः । (१२,५,५) २४४४. ॐ यजुर्वेदं पठन्त्यै नमः । (१२,५,६) २४४५. ॐ सामगायिकायै नमः । (१२,५,६) २४४६. ॐ रुद्रलोकगतायै नमः । (१२,५,७) २४४७. ॐ विष्णुलोकनिवासिन्यै नमः । (१२,५,७) २४४८. ॐ ब्रह्मणः लोके मर्त्यानुग्रहकारिण्यै नमः । (१२,५,७) २४४९. ॐ सप्तर्षिप्रीतिजनन्यै नमः । (१२,५,८) २४५०. ॐ बहुवरप्रदायै नमः । (१२,५,८) २४५१. ॐ शिवयोः करनेत्रोत्थायै नमः । (१२,५,८) २४५२. ॐ अश्रुस्वेदसमुद्भवायै नमः । (१२,५,८) २४५३. ॐ आनन्दजनन्यै नमः । (१२,५,९) २४५४. ॐ वरेण्यै नमः । (१२,५,९) २४५५. ॐ वरिष्ठायै नमः । (१२,५,९) २४५६. ॐ वरवर्णिन्यै नमः । (१२,५,९) २४५७. ॐ गरिष्ठायै नमः । (१२,५,१०) २४५८. ॐ वरार्हायै नमः । (१२,५,१०) २४५९. ॐ वरारोहायै नमः । (१२,५,१०) २४६०. ॐ नीलगङ्गायै नमः । (१२,५,१०) २४६१. ॐ भोगमोक्षदायै नमः । (१२,५,१०) २४६२. ॐ मर्त्यलोके भागीरथ्यै नमः । (१२,५,११) २४६३. ॐ पाताले भोगवत्यै नमः । (१२,५,११) २४६४. ॐ त्रिलोकवाहिन्यै नमः । (१२,५,११) २४६५. ॐ स्थानत्रयनिवासिन्यै नमः । (१२,५,११) २४६६. ॐ भूर्लोकस्थायै नमः । (१२,५,१२) २४६७. ॐ धरित्र्यै नमः । (१२,५,१२) २४६८. ॐ लोकधारिण्यै नमः । (१२,५,१२) २४६९. ॐ भुवः लोके वायुशक्त्यै नमः । (१२,५,१२) २४७०. ॐ स्वर्लोके तेजसां निधये नमः । (१२,५,१२) २४७१. ॐ महर्लोके महासिद्ध्यै नमः । (१२,५,१३) २४७२. ॐ जनलोके जनायै नमः । (१२,५,१३) २४७३. ॐ तपोलोके तपस्विन्यै नमः । (१२,५,१३) २४७४. ॐ सत्यलोके सत्यवाचे नमः । (१२,५,१३) २४७५. ॐ विष्णुलोके कमलायै नमः । (१२,५,१४) २४७६. ॐ ब्रह्मलोके गायत्र्यै नमः । (१२,५,१४) २४७७. ॐ रुद्रलोके गौर्यै नमः । (१२,५,१४) २४७८. ॐ हरार्धाङ्गनिवासिन्यै नमः । (१२,५,१४) २४७९. ॐ अहमः महतः च नमः । (१२,५,१५) २४८०. ॐ साम्यावस्थात्मिकायै नमः । (१२,५,१५) २४८१. ॐ शबलब्रह्मरूपिण्यै नमः । (१२,५,१५) २४८२. ॐ इच्छाशक्त्यै नमः । (१२,५,१६) २४८३. ॐ क्रियाशक्त्यै नमः । (१२,५,१६) २४८४. ॐ ज्ञानशक्त्यै नमः । (१२,५,१६) २४८५. ॐ त्रिशक्तिदायै नमः । (१२,५,१६) २४८६. ॐ यमुनायै नमः । (१२,५,१७) २४८७. ॐ विपाशायै नमः । (१२,५,१७) २४८८. ॐ सरस्वत्यै नमः । (१२,५,१७) २४८९. ॐ सरयुवे नमः । (१२,५,१७) २४९०. ॐ देविकायै नमः । (१२,५,१७) २४९१. ॐ सिन्धवे नमः । (१२,५,१७) २४९२. ॐ नर्मदायै नमः । (१२,५,१७) २४९३. ॐ ऐरावत्यै नमः । (१२,५,१७) २४९४. ॐ गोदावर्यै नमः । (१२,५,१७) २४९५. ॐ शतद्रुवे नमः । (१२,५,१८) २४९६. ॐ कावेर्यै नमः । (१२,५,१८) २४९७. ॐ देवलोकगायै नमः । (१२,५,१८) २४९८. ॐ कौशिक्यै नमः । (१२,५,१८) २४९९. ॐ चन्द्रभागायै नमः । (१२,५,१८) २५००. ॐ वितस्तायै नमः । (१२,५,१८) २५०१. ॐ गण्डक्यै नमः । (१२,५,१९) २५०२. ॐ तापिन्यै नमः । (१२,५,१९) २५०३. ॐ तोयायै नमः । (१२,५,१९) २५०४. ॐ गोमत्यै नमः । (१२,५,१९) २५०५. ॐ वेत्रवत्यै नमः । (१२,५,१९) २५०६. ॐ इडायै नमः । (१२,५,१९) २५०७. ॐ पिङ्गलायै नमः । (१२,५,१९) २५०८. ॐ सुषुम्णायै नमः । (१२,५,१९) २५०९. ॐ तृतीयकायै नमः । (१२,५,१९) २५१०. ॐ गान्धार्यै नमः । (१२,५,२०) २५११. ॐ हस्तिजिह्वायै नमः । (१२,५,२०) २५१२. ॐ पूषापूषायै नमः । (१२,५,२०) २५१३. ॐ अलम्बूषायै नमः । (१२,५,२०) २५१४. ॐ कुहुवे नमः । (१२,५,२०) २५१५. ॐ शङ्खिन्यै नमः । (१२,५,२०) २५१६. ॐ प्राणवाहिन्यै नमः । (१२,५,२०) २५१७. ॐ नाड्यै नमः । (१२,५,२१) २५१८. ॐ शरीरस्थायै नमः । (१२,५,२१) २५१९. ॐ हृत्पद्मस्थायै नमः । (१२,५,२१) २५२०. ॐ कण्ठस्थायै नमः । (१२,५,२१) २५२१. ॐ स्वप्ननायिकायै नमः । (१२,५,२१) २५२२. ॐ तालुस्थायै नमः । (१२,५,२२) २५२३. ॐ सदाधारायै नमः । (१२,५,२२) २५२४. ॐ बिन्दुस्थायै नमः । (१२,५,२२) २५२५. ॐ बिन्दुमालिन्यै नमः । (१२,५,२२) २५२६. ॐ मूले कुण्डलीशक्तिव्यापिन्यै नमः । (१२,५,२२) २५२७. ॐ केशमूलगायै नमः । (१२,५,२२) २५२८. ॐ शिखामध्यासनायै नमः । (१२,५,२२) २५२९. ॐ शिखाग्रे मनोन्मन्यै नमः । (१२,५,२३)

गायत्रीसहस्रनामावलिः

ॐ भूर्भुवः स्वः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ध्यानम् - रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ २५३०. ॐ अचिन्त्यलक्षणायै नमः । (१२,६,१०) २५३१. ॐ अव्यक्तायै नमः । (१२,६,१०) २५३२. ॐ अर्थमातृमहेश्वर्यै नमः । (१२,६,१०) २५३३. ॐ अमृतार्णवमध्यस्थायै नमः । (१२,६,१०) २५३४. ॐ अजितायै नमः । (१२,६,१०) २५३५. ॐ अपराजितायै नमः । (१२,६,१०) २५३६. ॐ अणिमादिगुणाधारायै नमः । (१२,६,११) २५३७. ॐ अर्कमण्डलसंस्थितायै नमः । (१२,६,११) २५३८. ॐ अजरायै नमः । (१२,६,११) २५३९. ॐ अजायै नमः (१०) । (१२,६,११) २५४०. ॐ अपराधर्मायै नमः । (१२,६,११) २५४१. ॐ अक्षसूत्रधरायै नमः । (१२,६,११) २५४२. ॐ अधरायै नमः । (१२,६,११) २५४३. ॐ अकारादिक्षकारान्तायै नमः । (१२,६,१२) २५४४. ॐ अरिषड्वर्गभेदिन्यै नमः । (१२,६,१२) २५४५. ॐ अञ्जनाद्रिप्रतीकाशायै नमः । (१२,६,१२) २५४६. ॐ अञ्जनाद्रिनिवासिन्यै नमः । (१२,६,१२) २५४७. ॐ अदित्यै नमः । (१२,६,१३) २५४८. ॐ अजपायै विद्यायै नमः (२०) । (१२,६,१३) २५४९. ॐ अरविन्दनिभेक्षणायै नमः । (१२,६,१३) २५५०. ॐ अन्तर्बहिःस्थितायै नमः । (१२,६,१३) २५५१. ॐ अविद्याध्वंसिन्यै नमः । (१२,६,१३) २५५२. ॐ अन्तरात्मिकायै नमः । (१२,६,१३) २५५३. ॐ अजायै नमः । (१२,६,१४) २५५४. ॐ अजमुखावासायै नमः । (१२,६,१४) २५५५. ॐ अरविन्दनिभाननायै नमः । (१२,६,१४) २५५६. ॐ अर्धमात्रायै नमः । (१२,६,१४) २५५७. ॐ अर्थदानज्ञायै नमः (३०) । (१२,६,१४) २५५८. ॐ अरिमण्डलमर्दिन्यै नमः । (१२,६,१४) २५५९. ॐ असुरघ्न्यै नमः । (१२,६,१५) २५६०. ॐ अमावास्यायै नमः । (१२,६,१५) २५६१. ॐ अलक्ष्मीघ्न्यै नमः । (१२,६,१५) २५६२. ॐ अन्त्यजार्चितायै नमः । (१२,६,१५) २५६३. ॐ आदिलक्ष्म्यै नमः । (१२,६,१५) २५६४. ॐ आदिशक्त्यै नमः । (१२,६,१५) २५६५. ॐ आकृतये नमः । (१२,६,१५) २५६६. ॐ आयताननायै नमः । (१२,६,१५) २५६७. ॐ आदित्यपदवीचारायै नमः (४०) । (१२,६,१६) २५६८. ॐ आदित्यपरिसेवितायै नमः । (१२,६,१६) २५६९. ॐ आचार्यायै नमः । (१२,६,१६) २५७०. ॐ आवर्तनायै नमः । (१२,६,१६) २५७१. ॐ आचारायै नमः । (१२,६,१६) २५७२. ॐ आदिमूर्तिनिवासिन्यै नमः । (१२,६,१६) २५७३. ॐ आग्नेयै नमः । (१२,६,१७) २५७४. ॐ आमर्यै नमः । (१२,६,१७) २५७५. ॐ आद्यायै नमः । (१२,६,१७) २५७६. ॐ आराध्यायै नमः । (१२,६,१७) २५७७. ॐ आसनस्थितायै नमः (५०) । (१२,६,१७) २५७८. ॐ आधारनिलयायै नमः । (१२,६,१७) २५७९. ॐ आधारायै नमः । (१२,६,१७) २५८०. ॐ आकाशान्तनिवासिन्यै नमः । (१२,६,१७) २५८१. ॐ आद्याक्षरसमायुक्तायै नमः । (१२,६,१८) २५८२. ॐ अन्तराकाशरूपिण्यै नमः । (१२,६,१८) २५८३. ॐ आदित्यमण्डलगतायै नमः । (१२,६,१८) २५८४. ॐ अन्तरध्वान्तनाशिन्यै नमः । (१२,६,१८) २५८५. ॐ इन्दिरायै नमः । (१२,६,१९) २५८६. ॐ इष्टदायै नमः । (१२,६,१९) २५८७. ॐ इष्टायै नमः (६०) । (१२,६,१९) २५८८. ॐ इन्दीवरनिभेक्षणायै नमः । (१२,६,१९) २५८९. ॐ इरावत्यै नमः । (१२,६,१९) २५९०. ॐ इन्द्रपदायै नमः । (१२,६,१९) २५९१. ॐ इन्द्राण्यै नमः । (१२,६,१९) २५९२. ॐ इन्दुरूपिण्यै नमः । (१२,६,१९) २५९३. ॐ इक्षुकोदण्डसंयुक्तायै नमः । (१२,६,२०) २५९४. ॐ इषुसन्धानकारिण्यै नमः । (१२,६,२०) २५९५. ॐ इन्द्रनीलसमाकारायै नमः । (१२,६,२०) २५९६. ॐ इडापिङ्गलरूपिण्यै नमः । (१२,६,२०) २५९७. ॐ इन्द्राक्ष्यै नमः (७०) । (१२,६,२१) २५९८. ॐ ईश्वरीदेव्यै नमः । (१२,६,२१) २५९९. ॐ ईहात्रयविवर्जितायै नमः । (१२,६,२१) २६००. ॐ उमायै नमः । (१२,६,२१) २६०१. ॐ उषायै नमः । (१२,६,२१) २६०२. ॐ उडुनिभायै नमः । (१२,६,२१) २६०३. ॐ उर्वारुकफलाननायै नमः । (१२,६,२१) २६०४. ॐ उडुप्रभायै नमः । (१२,६,२२) २६०५. ॐ उडुमत्यै नमः । (१२,६,२२) २६०६. ॐ उडुपायै नमः । (१२,६,२२) २६०७. ॐ उडुमध्यगायै नमः (८०) । (१२,६,२२) २६०८. ॐ ऊर्ध्वायै नमः । (१२,६,२२) २६०९. ॐ ऊर्ध्वकेश्यै नमः । (१२,६,२२) २६१०. ॐ ऊर्ध्वाधोगतिभेदिन्यै नमः । (१२,६,२२) २६११. ॐ ऊर्ध्वबाहुप्रियायै नमः । (१२,६,२३) २६१२. ॐ ऊर्मिमालावाग्ग्रन्थदायिन्यै नमः । (१२,६,२३) २६१३. ॐ ऋताय नमः । (१२,६,२३) २६१४. ॐ ऋषये नमः । (१२,६,२३) २६१५. ॐ ऋतुमत्यै नमः । (१२,६,२३) २६१६. ॐ ऋषिदेवनमस्कृतायै नमः । (१२,६,२३) २६१७. ॐ ऋग्वेदायै नमः (९०) । (१२,६,२४) २६१८. ॐ ऋणहर्त्र्यै नमः । (१२,६,२४) २६१९. ॐ ऋषिमण्डलचारिण्यै नमः । (१२,६,२४) २६२०. ॐ ऋद्धिदायै नमः । (१२,६,२४) २६२१. ॐ ऋजुमार्गस्थायै नमः । (१२,६,२४) २६२२. ॐ ऋजुधर्मायै नमः । (१२,६,२४) २६२३. ॐ ऋतुप्रदायै नमः । (१२,६,२४) २६२४. ॐ ऋग्वेदनिलयायै नमः । (१२,६,२५) २६२५. ॐ ऋज्व्यै नमः । (१२,६,२५) २६२६. ॐ लुप्तधर्मप्रवर्तिन्यै नमः । (१२,६,२५) २६२७. ॐ लूतारिवरसम्भूतायै नमः (१००) । (१२,६,२५) २६२८. ॐ लूतादिविषहारिण्यै नमः । (१२,६,२५) २६२९. ॐ एकाक्षरायै नमः । (१२,६,२६) २६३०. ॐ एकमात्रायै नमः । (१२,६,२६) २६३१. ॐ एकायै नमः । (१२,६,२६) २६३२. ॐ एकैकनिष्ठितायै नमः । (१२,६,२६) २६३३. ॐ ऐन्द्र्यै नमः । (१२,६,२६) २६३४. ॐ ऐरावतारूढायै नमः । (१२,६,२६) २६३५. ॐ ऐहिकामुष्मिकप्रदायै नमः । (१२,६,२६) २६३६. ॐ ॐकारायै नमः । (१२,६,२७) २६३७. ॐ औषध्यै नमः (११०) । (१२,६,२७) २६३८. ॐ ओतायै नमः । (१२,६,२७) २६३९. ॐ ओतप्रोतनिवासिन्यै नमः । (१२,६,२७) २६४०. ॐ और्वायै नमः । (१२,६,२७) २६४१. ॐ औषधसम्पन्नायै नमः । (१२,६,२७) २६४२. ॐ औपासनफलप्रदायै नमः । (१२,६,२७) २६४३. ॐ अण्डमध्यस्थितादेव्यै नमः । (१२,६,२८) २६४४. ॐ आकारमनुरूपिण्यै नमः । (१२,६,२८) २६४५. ॐ कात्यायन्यै नमः । (१२,६,२८) २६४६. ॐ कालरात्र्यै नमः । (१२,६,२८) २६४७. ॐ कामाक्ष्यै नमः (१२०) । (१२,६,२८) २६४८. ॐ कामसुन्दर्यै नमः । (१२,६,२८) २६४९. ॐ कमलायै नमः । (१२,६,२९) २६५०. ॐ कामिन्यै नमः । (१२,६,२९) २६५१. ॐ कान्तायै नमः । (१२,६,२९) २६५२. ॐ कामदायै नमः । (१२,६,२९) २६५३. ॐ कालकण्ठिन्यै नमः । (१२,६,२९) २६५४. ॐ करिकुम्भस्तनभरायै नमः । (१२,६,२९) २६५५. ॐ करवीरसुवासिन्यै नमः । (१२,६,२९) २६५६. ॐ कल्याण्यै नमः । (१२,६,३०) २६५७. ॐ कुण्डलवत्यै नमः (१३०) । (१२,६,३०) २६५८. ॐ कुरुक्षेत्रनिवासिन्यै नमः । (१२,६,३०) २६५९. ॐ कुरुविन्ददलाकारायै नमः । (१२,६,३०) २६६०. ॐ कुण्डल्यै नमः । (१२,६,३०) २६६१. ॐ कुमुदालयायै नमः । (१२,६,३०) २६६२. ॐ कालजिह्वायै नमः । (१२,६,३१) २६६३. ॐ करालास्यायै नमः । (१२,६,३१) २६६४. ॐ कालिकायै नमः । (१२,६,३१) २६६५. ॐ कालरूपिण्यै नमः । (१२,६,३१) २६६६. ॐ कमनीयगुणायै नमः । (१२,६,३१) २६६७. ॐ कान्त्यै नमः (१४०) । (१२,६,३१) २६६८. ॐ कलाधारायै नमः । (१२,६,३१) २६६९. ॐ कुमुद्वत्यै नमः । (१२,६,३१) २६७०. ॐ कौशिक्यै नमः । (१२,६,३२) २६७१. ॐ कमलाकारायै नमः । (१२,६,३२) २६७२. ॐ कामाचारप्रभञ्जिन्यै नमः । (१२,६,३२) २६७३. ॐ कौमार्यै नमः । (१२,६,३२) २६७४. ॐ करुणापाङ्ग्यै नमः । (१२,६,३२) २६७५. ॐ ककुबन्तायै नमः । (१२,६,३२) २६७६. ॐ करिप्रियायै नमः । (१२,६,३२) २६७७. ॐ केसर्यै नमः (१५०) । (१२,६,३३) २६७८. ॐ केशवनुतायै नमः । (१२,६,३३) २६७९. ॐ कदम्बकुसुमप्रियायै नमः । (१२,६,३३) २६८०. ॐ कालिन्द्यै नमः । (१२,६,३३) २६८१. ॐ कालिकायै नमः । (१२,६,३३) २६८२. ॐ काञ्च्यै नमः । (१२,६,३३) २६८३. ॐ कलशोद्भवसंस्तुतायै नमः । (१२,६,३३) २६८४. ॐ काममात्रे नमः । (१२,६,३४) २६८५. ॐ क्रतुमत्यै नमः । (१२,६,३४) २६८६. ॐ कामरूपायै नमः । (१२,६,३४) २६८७. ॐ कृपावत्यै नमः (१६०) । (१२,६,३४) २६८८. ॐ कुमार्यै नमः । (१२,६,३४) २६८९. ॐ कुण्डनिलयायै नमः । (१२,६,३४) २६९०. ॐ किरात्यै नमः । (१२,६,३४) २६९१. ॐ कीरवाहनायै नमः । (१२,६,३४) २६९२. ॐ कैकेय्यै नमः । (१२,६,३५) २६९३. ॐ कोकिलालापायै नमः । (१२,६,३५) २६९४. ॐ केतकीकुसुमप्रियायै नमः । (१२,६,३५) २६९५. ॐ कमण्डलुधरायै नमः । (१२,६,३५) २६९६. ॐ काल्यै नमः । (१२,६,३५) २६९७. ॐ कर्मनिर्मूलकारिण्यै नमः (१७०) । (१२,६,३५) २६९८. ॐ कलहंसगत्यै नमः । (१२,६,३६) २६९९. ॐ कक्षायै नमः । (१२,६,३६) २७००. ॐ कृतकौतुकमङ्गलायै नमः । (१२,६,३६) २७०१. ॐ कस्तूरीतिलकायै नमः । (१२,६,३६) २७०२. ॐ कम्रायै नमः । (१२,६,३६) २७०३. ॐ करीन्द्रगमनायै नमः । (१२,६,३६) २७०४. ॐ कुह्व्यै नमः । (१२,६,३६) २७०५. ॐ कर्पूरलेपनायै नमः । (१२,६,३७) २७०६. ॐ कृष्णायै नमः । (१२,६,३७) २७०७. ॐ कपिलायै नमः (१८०) । (१२,६,३७) २७०८. ॐ कुहराश्रयायै नमः । (१२,६,३७) २७०९. ॐ कूटस्थायै नमः । (१२,६,३७) २७१०. ॐ कुधरायै नमः । (१२,६,३७) २७११. ॐ कम्रायै नमः । (१२,६,३७) २७१२. ॐ कुक्षिस्थाखिलविष्टपायै नमः । (१२,६,३७) २७१३. ॐ खड्गखेटकरायै नमः । (१२,६,३८) २७१४. ॐ खर्वायै नमः । (१२,६,३८) २७१५. ॐ खेचर्यै नमः । (१२,६,३८) २७१६. ॐ खगवाहनायै नमः । (१२,६,३८) २७१७. ॐ खट्वाङ्गधारिण्यै नमः (१९०) । (१२,६,३८) २७१८. ॐ ख्यात्यै नमः । (१२,६,३८) २७१९. ॐ खगराजोपरिस्थितायै नमः । (१२,६,३८) २७२०. ॐ खलघ्न्यै नमः । (१२,६,३९) २७२१. ॐ खण्डितजरायै नमः । (१२,६,३९) २७२२. ॐ खण्डाख्यानप्रदायिन्यै नमः । (१२,६,३९) २७२३. ॐ खण्डेन्दुतिलकायै नमः । (१२,६,३९) २७२४. ॐ गङ्गायै नमः । (१२,६,३९) २७२५. ॐ गणेशगुहपूजितायै नमः । (१२,६,३९) २७२६. ॐ गायत्र्यै नमः । (१२,६,४०) २७२७. ॐ गोमत्यै नमः (२००) । (१२,६,४०) २७२८. ॐ गीतायै नमः । (१२,६,४०) २७२९. ॐ गान्धार्यै नमः । (१२,६,४०) २७३०. ॐ गानलोलुपायै नमः । (१२,६,४०) २७३१. ॐ गौतम्यै नमः । (१२,६,४०) २७३२. ॐ गामिन्यै नमः । (१२,६,४०) २७३३. ॐ गाधायै नमः । (१२,६,४०) २७३४. ॐ गन्धर्वाप्सरसेवितायै नमः । (१२,६,४०) २७३५. ॐ गोविन्दचरणाक्रान्तायै नमः । (१२,६,४१) २७३६. ॐ गुणत्रयविभावितायै नमः (२१०) । (१२,६,४१) २७३७. ॐ गन्धर्व्यै नमः । (१२,६,४१) २७३८. ॐ गह्वर्यै नमः । (१२,६,४१) २७३९. ॐ गोत्रायै नमः । (१२,६,४१) २७४०. ॐ गिरीशायै नमः । (१२,६,४१) २७४१. ॐ गहनायै नमः । (१२,६,४१) २७४२. ॐ गम्यै नमः । (१२,६,४१) २७४३. ॐ गुहावासायै नमः । (१२,६,४२) २७४४. ॐ गुणवत्यै नमः । (१२,६,४२) २७४५. ॐ गुरुपापप्रणाशिन्यै नमः । (१२,६,४२) २७४६. ॐ गुर्व्यै नमः । (१२,६,४२) २७४७. ॐ गुणवत्यै नमः (२२०) । (१२,६,४२) २७४८. ॐ गुह्यायै नमः । (१२,६,४२) २७४९. ॐ गोप्तव्यायै नमः । (१२,६,४२) २७५०. ॐ गुणदायिन्यै नमः । (१२,६,४२) २७५१. ॐ गिरिजायै नमः । (१२,६,४३) २७५२. ॐ गुह्यमातङ्ग्यै नमः । (१२,६,४३) २७५३. ॐ गरुडध्वजवल्लभायै नमः । (१२,६,४३) २७५४. ॐ गर्वापहारिण्यै नमः । (१२,६,४३) २७५५. ॐ गोदायै नमः । (१२,६,४३) २७५६. ॐ गोकुलस्थायै नमः । (१२,६,४३) २७५७. ॐ गदाधरायै नमः (२३०) । (१२,६,४३) २७५८. ॐ गोकर्णनिलयासक्तायै नमः । (१२,६,४४) २७५९. ॐ गुह्यमण्डलवर्तिन्यै नमः । (१२,६,४४) २७६०. ॐ घर्मदायै नमः । (१२,६,४४) २७६१. ॐ घनदायै नमः । (१२,६,४४) २७६२. ॐ घण्टायै नमः । (१२,६,४४) २७६३. ॐ घोरदानवमर्दिन्यै नमः । (१२,६,४४) २७६४. ॐ घृणिमन्त्रमयीघोषायै नमः । (१२,६,४५) २७६५. ॐ घनसम्पातदायिन्यै नमः । (१२,६,४५) २७६६. ॐ घण्टारवप्रियायै नमः । (१२,६,४५) २७६७. ॐ घ्राणायै नमः (२४०) । (१२,६,४५) २७६८. ॐ घृणिसन्तुष्टकारिण्यै नमः । (१२,६,४५) २७६९. ॐ घनारिमण्डलाघूर्णायै नमः । (१२,६,४६) २७७०. ॐ घृताच्यै नमः । (१२,६,४६) २७७१. ॐ घनवेगिन्यै नमः । (१२,६,४६) २७७२. ॐ ज्ञानधातुमय्यै नमः । (१२,६,४६) २७७३. ॐ चर्चायै नमः । (१२,६,४६) २७७४. ॐ चर्चितायै नमः । (१२,६,४६) २७७५. ॐ चारुहासिन्यै नमः । (१२,६,४६) २७७६. ॐ चटुलायै नमः । (१२,६,४७) २७७७. ॐ चण्डिकायै नमः (२५०) । (१२,६,४७) २७७८. ॐ चित्रायै नमः । (१२,६,४७) २७७९. ॐ चित्रमाल्यविभूषितायै नमः । (१२,६,४७) २७८०. ॐ चतुर्भुजायै नमः । (१२,६,४७) २७८१. ॐ चारुदन्तायै नमः । (१२,६,४७) २७८२. ॐ चातुरीचरितप्रदायै नमः । (१२,६,४७) २७८३. ॐ चूलिकायै नमः । (१२,६,४८) २७८४. ॐ चित्रवस्त्रान्तायै नमः । (१२,६,४८) २७८५. ॐ चन्द्रमःकर्णकुण्डलायै नमः । (१२,६,४८) २७८६. ॐ चन्द्रहासायै नमः । (१२,६,४८) २७८७. ॐ चारुदात्र्यै नमः (२६०) । (१२,६,४८) २७८८. ॐ चकोर्यै नमः । (१२,६,४८) २७८९. ॐ चन्द्रहासिन्यै नमः । (१२,६,४८) २७९०. ॐ चन्द्रिकायै नमः । (१२,६,४९) २७९१. ॐ चन्द्रधात्र्यै नमः । (१२,६,४९) २७९२. ॐ चौर्यै नमः । (१२,६,४९) २७९३. ॐ चौरायै नमः । (१२,६,४९) २७९४. ॐ चण्डिकायै नमः । (१२,६,४९) २७९५. ॐ चञ्चद्वाग्वादिन्यै नमः । (१२,६,४९) २७९६. ॐ चन्द्रचूडायै नमः । (१२,६,४९) २७९७. ॐ चोरविनाशिन्यै नमः (२७०) । (१२,६,४९) २७९८. ॐ चारुचन्दनलिप्ताङ्ग्यै नमः । (१२,६,५०) २७९९. ॐ चञ्चच्चामरवीजितायै नमः । (१२,६,५०) २८००. ॐ चारुमध्यायै नमः । (१२,६,५०) २८०१. ॐ चारुगतये नमः । (१२,६,५०) २८०२. ॐ चन्दिलायै नमः । (१२,६,५०) २८०३. ॐ चन्द्ररूपिण्यै नमः । (१२,६,५०) २८०४. ॐ चारुहोमप्रियायै नमः । (१२,६,५१) २८०५. ॐ चार्वाचरितायै नमः । (१२,६,५१) २८०६. ॐ चक्रबाहुकायै नमः । (१२,६,५१) २८०७. ॐ चन्द्रमण्डलमध्यस्थायै नमः (२८०) । (१२,६,५१) २८०८. ॐ चन्द्रमण्डलदर्पणायै नमः । (१२,६,५१) २८०९. ॐ चक्रवाकस्तन्यै नमः । (१२,६,५२) २८१०. ॐ चेष्टायै नमः । (१२,६,५२) २८११. ॐ चित्रायै नमः । (१२,६,५२) २८१२. ॐ चारुविलासिन्यै नमः । (१२,६,५२) २८१३. ॐ चित्स्वरूपायै नमः । (१२,६,५२) २८१४. ॐ चन्द्रवत्यै नमः । (१२,६,५२) २८१५. ॐ चन्द्रमसे नमः । (१२,६,५२) २८१६. ॐ चन्दनप्रियायै नमः । (१२,६,५२) २८१७. ॐ चोदयित्र्यै नमः (२९०) । (१२,६,५३) २८१८. ॐ चिरप्रज्ञायै नमः । (१२,६,५३) २८१९. ॐ चातकायै नमः । (१२,६,५३) २८२०. ॐ चारुहेतुक्यै नमः । (१२,६,५३) २८२१. ॐ छत्रयातायै नमः । (१२,६,५३) २८२२. ॐ छत्रधरायै नमः । (१२,६,५३) २८२३. ॐ छायायै नमः । (१२,६,५३) २८२४. ॐ छन्दःपरिच्छदायै नमः । (१२,६,५३) २८२५. ॐ छायादेव्यै नमः । (१२,६,५४) २८२६. ॐ छिद्रनखायै नमः । (१२,६,५४) २८२७. ॐ छन्नेन्द्रियविसर्पिण्यै नमः (३००) । (१२,६,५४) २८२८. ॐ छन्दोऽनुष्टुप् प्रतिष्ठान्तायै नमः । (१२,६,५४) २८२९. ॐ छिद्रोपद्रवभेदिन्यै नमः । (१२,६,५४) २८३०. ॐ छेदायै नमः । (१२,६,५५) २८३१. ॐ छत्रेश्वर्यै नमः । (१२,६,५५) २८३२. ॐ छिन्नायै नमः । (१२,६,५५) २८३३. ॐ छुरिकायै नमः । (१२,६,५५) २८३४. ॐ छेदनप्रियायै नमः । (१२,६,५५) २८३५. ॐ जनन्यै नमः । (१२,६,५५) २८३६. ॐ जन्मरहितायै नमः । (१२,६,५५) २८३७. ॐ जातवेदायै नमः (३१०) । (१२,६,५५) २८३८. ॐ जगन्मय्यै नमः । (१२,६,५५) २८३९. ॐ जाह्नव्यै नमः । (१२,६,५६) २८४०. ॐ जटिलायै नमः । (१२,६,५६) २८४१. ॐ जेत्र्यै नमः । (१२,६,५६) २८४२. ॐ जरामरणवर्जितायै नमः । (१२,६,५६) २८४३. ॐ जम्बूद्वीपवत्यै नमः । (१२,६,५६) २८४४. ॐ ज्वालायै नमः । (१२,६,५६) २८४५. ॐ जयन्त्यै नमः । (१२,६,५६) २८४६. ॐ जयशालिन्यै नमः । (१२,६,५६) २८४७. ॐ जितेन्द्रियायै नमः (३२०) । (१२,६,५७) २८४८. ॐ जितक्रोधायै नमः । (१२,६,५७) २८४९. ॐ जितामित्रायै नमः । (१२,६,५७) २८५०. ॐ जगत्प्रियायै नमः । (१२,६,५७) २८५१. ॐ जातरूपमय्यै नमः । (१२,६,५७) २८५२. ॐ जिह्वायै नमः । (१२,६,५७) २८५३. ॐ जानक्यै नमः । (१२,६,५७) २८५४. ॐ जगत्यै नमः । (१२,६,५७) २८५५. ॐ जरायै नमः । (१२,६,५७) २८५६. ॐ जनित्र्यै नमः । (१२,६,५८) २८५७. ॐ जह्नुतनयायै नमः (३३०) । (१२,६,५८) २८५८. ॐ जगत्रयहितैषिण्यै नमः । (१२,६,५८) २८५९. ॐ ज्वालामुख्यै नमः । (१२,६,५८) २८६०. ॐ जपवत्यै नमः । (१२,६,५८) २८६१. ॐ ज्वरघ्न्यै नमः । (१२,६,५८) २८६२. ॐ जितविष्टपायै नमः । (१२,६,५८) २८६३. ॐ जिताक्रान्तमय्यै नमः । (१२,६,५९) २८६४. ॐ ज्वालायै नमः । (१२,६,५९) २८६५. ॐ जाग्रत्यै नमः । (१२,६,५९) २८६६. ॐ ज्वरदेवतायै नमः । (१२,६,५९) २८६७. ॐ ज्वलन्त्यै नमः (३४०) । (१२,६,५९) २८६८. ॐ जलदायै नमः । (१२,६,५९) २८६९. ॐ ज्येष्ठायै नमः । (१२,६,५९) २८७०. ॐ ज्याघोषास्फोटदिङ्मुख्यै नमः । (१२,६,५९) २८७१. ॐ जम्भिन्यै नमः । (१२,६,६०) २८७२. ॐ जृम्भणायै नमः । (१२,६,६०) २८७३. ॐ जृम्भायै नमः । (१२,६,६०) २८७४. ॐ ज्वलन्माणिक्यकुण्डलायै नमः । (१२,६,६०) २८७५. ॐ झिञ्झिकायै नमः । (१२,६,६०) २८७६. ॐ झणनिर्घोषायै नमः । (१२,६,६०) २८७७. ॐ झञ्झामारुतवेगिन्यै नमः (३५०) । (१२,६,६०) २८७८. ॐ झल्लरीवाद्यकुशलायै नमः । (१२,६,६१) २८७९. ॐ ञरूपायै नमः । (१२,६,६१) २८८०. ॐ ञभुजायै नमः । (१२,६,६१) २८८१. ॐ टङ्कबाणसमायुक्तायै नमः । (१२,६,६१) २८८२. ॐ टङ्किन्यै नमः । (१२,६,६१) २८८३. ॐ टङ्कभेदिन्यै नमः । (१२,६,६१) २८८४. ॐ टङ्कीगणकृताघोषायै नमः । (१२,६,६२) २८८५. ॐ टङ्कनीयमहोरसायै नमः । (१२,६,६२) २८८६. ॐ टङ्कारकारिण्यै देव्यै नमः । (१२,६,६२) २८८७. ॐ ठठशब्दनिनादिन्यै नमः (३६०) । (१२,६,६२) २८८८. ॐ डामर्यै नमः । (१२,६,६३) २८८९. ॐ डाकिन्यै नमः । (१२,६,६३) २८९०. ॐ डिम्भायै नमः । (१२,६,६३) २८९१. ॐ डुण्डमारैकनिर्जितायै नमः । (१२,६,६३) २८९२. ॐ डामरीतन्त्रमार्गस्थायै नमः । (१२,६,६३) २८९३. ॐ डमड्डमरुनादिन्यै नमः । (१२,६,६३) २८९४. ॐ डिण्डीरवसहायै नमः । (१२,६,६४) २८९५. ॐ डिम्भलसत्क्रीडापरायणायै नमः । (१२,६,६४) २८९६. ॐ ढुण्डिविग्नेशजनन्यै नमः । (१२,६,६४) २८९७. ॐ ढक्काहस्तायै नमः (३७०) । (१२,६,६४) २८९८. ॐ ढिलिव्रजायै नमः । (१२,६,६४) २८९९. ॐ नित्यज्ञानायै नमः । (१२,६,६५) २९००. ॐ निरुपमायै नमः । (१२,६,६५) २९०१. ॐ निर्गुणायै नमः । (१२,६,६५) २९०२. ॐ नर्मदायै नमः । (१२,६,६५) २९०३. ॐ नद्यै नमः । (१२,६,६५) २९०४. ॐ त्रिगुणायै नमः । (१२,६,६५) २९०५. ॐ त्रिपदायै नमः । (१२,६,६५) २९०६. ॐ तन्त्र्यै नमः । (१२,६,६५) २९०७. ॐ तुलस्यै नमः (३८०) । (१२,६,६५) २९०८. ॐ तरुणातरवे नमः । (१२,६,६५) २९०९. ॐ त्रिविक्रमपदाक्रान्तायै नमः । (१२,६,६६) २९१०. ॐ तुरीयपदगामिन्यै नमः । (१२,६,६६) २९११. ॐ तरुणादित्यसङ्काशायै नमः । (१२,६,६६) २९१२. ॐ तामस्यै नमः । (१२,६,६६) २९१३. ॐ तुहिनातुरायै नमः । (१२,६,६६) २९१४. ॐ त्रिकालज्ञानसम्पन्नायै नमः । (१२,६,६७) २९१५. ॐ त्रिवेण्यै नमः । (१२,६,६७) २९१६. ॐ त्रिलोचनायै नमः । (१२,६,६७) २९१७. ॐ त्रिशक्त्यै नमः (३९०) । (१२,६,६७) २९१८. ॐ त्रिपुरायै नमः । (१२,६,६७) २९१९. ॐ तुङ्गायै नमः । (१२,६,६७) २९२०. ॐ तुरङ्गवदनायै नमः । (१२,६,६७) २९२१. ॐ तिमिङ्गिलगिलायै नमः । (१२,६,६८) २९२२. ॐ तीव्रायै नमः । (१२,६,६८) २९२३. ॐ त्रिस्रोतायै नमः । (१२,६,६८) २९२४. ॐ तामसादिन्यै नमः । (१२,६,६८) २९२५. ॐ तन्त्रमन्त्रविशेषज्ञायै नमः । (१२,६,६८) २९२६. ॐ तनुमध्यायै नमः । (१२,६,६८) २९२७. ॐ त्रिविष्टपायै नमः (४००) । (१२,६,६८) २९२८. ॐ त्रिसन्ध्यायै नमः । (१२,६,६९) २९२९. ॐ त्रिस्तन्यै नमः । (१२,६,६९) २९३०. ॐ तोषासंस्थायै नमः । (१२,६,६९) २९३१. ॐ तालप्रतापिन्यै नमः । (१२,६,६९) २९३२. ॐ ताटङ्किन्यै नमः । (१२,६,६९) २९३३. ॐ तुषाराभायै नमः । (१२,६,६९) २९३४. ॐ तुहिनाचलवासिन्यै नमः । (१२,६,६९) २९३५. ॐ तन्तुजालसमायुक्तायै नमः । (१२,६,७०) २९३६. ॐ ताराहारावलिप्रियायै नमः । (१२,६,७०) २९३७. ॐ तिलहोमप्रियायै नमः (४१०) । (१२,६,७०) २९३८. ॐ तीर्थायै नमः । (१२,६,७०) २९३९. ॐ तमालकुसुमाकृतये नमः । (१२,६,७०) २९४०. ॐ तारकायै नमः । (१२,६,७१) २९४१. ॐ त्रियुतायै नमः । (१२,६,७१) २९४२. ॐ तन्व्यै नमः । (१२,६,७१) २९४३. ॐ त्रिशङ्कुपरिवारितायै नमः । (१२,६,७१) २९४४. ॐ तलोदर्यै नमः । (१२,६,७१) २९४५. ॐ तिलाभूषायै नमः । (१२,६,७१) २९४६. ॐ ताटङ्कप्रियवाहिन्यै नमः । (१२,६,७१) २९४७. ॐ त्रिजटायै नमः (४२०) । (१२,६,७२) २९४८. ॐ तित्तिर्यै नमः । (१२,६,७२) २९४९. ॐ तृष्णायै नमः । (१२,६,७२) २९५०. ॐ त्रिविधायै नमः । (१२,६,७२) २९५१. ॐ तरुणाकृतये नमः । (१२,६,७२) २९५२. ॐ तप्तकाञ्चनसङ्काशायै नमः । (१२,६,७२) २९५३. ॐ तप्तकाञ्चनभूषणायै नमः । (१२,६,७२) २९५४. ॐ त्रैयम्बकायै नमः । (१२,६,७३) २९५५. ॐ त्रिवर्गायै नमः । (१२,६,७३) २९५६. ॐ त्रिकालज्ञानदायिन्यै नमः । (१२,६,७३) २९५७. ॐ तर्पणायै नमः (४३०) । (१२,६,७३) २९५८. ॐ तृप्तिदायै नमः । (१२,६,७३) २९५९. ॐ तृप्तायै नमः । (१२,६,७३) २९६०. ॐ तामस्यै नमः । (१२,६,७३) २९६१. ॐ तुम्बुरुस्तुतायै नमः । (१२,६,७३) २९६२. ॐ तार्क्ष्यस्थायै नमः । (१२,६,७४) २९६३. ॐ त्रिगुणाकारायै नमः । (१२,६,७४) २९६४. ॐ त्रिभङ्ग्यै नमः । (१२,६,७४) २९६५. ॐ तनुवल्लर्यै नमः । (१२,६,७४) २९६६. ॐ थात्कार्यै नमः । (१२,६,७४) २९६७. ॐ थारवायै नमः । (१२,६,७४) २९६८. ॐ थान्तायै नमः (४४०) । (१२,६,७४) २९६९. ॐ दोहिन्यै नमः । (१२,६,७४) २९७०. ॐ दीनवत्सलायै नमः । (१२,६,७४) २९७१. ॐ दानवान्तकर्यै नमः । (१२,६,७५) २९७२. ॐ दुर्गायै नमः । (१२,६,७५) २९७३. ॐ दुर्गासुरनिबर्हिण्यै नमः । (१२,६,७५) २९७४. ॐ देवरीत्यै नमः । (१२,६,७५) २९७५. ॐ दिवारात्र्यै नमः । (१२,६,७५) २९७६. ॐ द्रौपद्यै नमः । (१२,६,७५) २९७७. ॐ दुन्दुभिस्वनायै नमः । (१२,६,७५) २९७८. ॐ देवयान्यै नमः (४५०) । (१२,६,७६) २९७९. ॐ दुरावासायै नमः । (१२,६,७६) २९८०. ॐ दारिद्र्योद्भेदिन्यै नमः । (१२,६,७६) २९८१. ॐ दिवायै नमः । (१२,६,७६) २९८२. ॐ दामोदरप्रियायै नमः । (१२,६,७६) २९८३. ॐ दीप्तायै नमः । (१२,६,७६) २९८४. ॐ दिग्वासायै नमः । (१२,६,७६) २९८५. ॐ दिग्विमोहिन्यै नमः । (१२,६,७६) २९८६. ॐ दण्डकारण्यनिलयायै नमः । (१२,६,७७) २९८७. ॐ दण्डिन्यै नमः । (१२,६,७७) २९८८. ॐ देवपूजितायै नमः (४६०) । (१२,६,७७) २९८९. ॐ देववन्द्यायै नमः । (१२,६,७७) २९९०. ॐ दिविषदायै नमः । (१२,६,७७) २९९१. ॐ द्वेषिण्यै नमः । (१२,६,७७) २९९२. ॐ दानवाकृतये नमः । (१२,६,७७) २९९३. ॐ दीनानाथस्तुतायै नमः । (१२,६,७८) २९९४. ॐ दीक्षायै नमः । (१२,६,७८) २९९५. ॐ दैवतादिस्वरूपिण्यै नमः । (१२,६,७८) २९९६. ॐ धात्र्यै नमः । (१२,६,७८) २९९७. ॐ धनुर्धरायै नमः । (१२,६,७८) २९९८. ॐ धेन्व्यै नमः (४७०) । (१२,६,७८) २९९९. ॐ धारिण्यै नमः । (१२,६,७८) ३०००. ॐ धर्मचारिण्यै नमः । (१२,६,७८) ३००१. ॐ धरन्धरायै नमः । (१२,६,७९) ३००२. ॐ धराधारायै नमः । (१२,६,७९) ३००३. ॐ धनदायै नमः । (१२,६,७९) ३००४. ॐ धान्यदोहिन्यै नमः । (१२,६,७९) ३००५. ॐ धर्मशीलायै नमः । (१२,६,७९) ३००६. ॐ धनाध्यक्षायै नमः । (१२,६,७९) ३००७. ॐ धनुर्वेदविशारदायै नमः । (१२,६,७९) ३००८. ॐ धृतये नमः (४८०) । (१२,६,८०) ३००९. ॐ धन्यायै नमः । (१२,६,८०) ३०१०. ॐ धृतपदायै नमः । (१२,६,८०) ३०११. ॐ धर्मराजप्रियायै नमः । (१२,६,८०) ३०१२. ॐ ध्रुवायै नमः । (१२,६,८०) ३०१३. ॐ धूमावत्यै नमः । (१२,६,८०) ३०१४. ॐ धूमकेश्यै नमः । (१२,६,८०) ३०१५. ॐ धर्मशास्त्रप्रकाशिन्यै नमः । (१२,६,८०) ३०१६. ॐ नन्दायै नमः । (१२,६,८१) ३०१७. ॐ नन्दप्रियायै नमः । (१२,६,८१) ३०१८. ॐ निद्रायै नमः (४९०) । (१२,६,८१) ३०१९. ॐ नृनुतायै नमः । (१२,६,८१) ३०२०. ॐ नन्दनात्मिकायै नमः । (१२,६,८१) ३०२१. ॐ नर्मदायै नमः । (१२,६,८१) ३०२२. ॐ नलिन्यै नमः । (१२,६,८१) ३०२३. ॐ नीलायै नमः । (१२,६,८१) ३०२४. ॐ नीलकण्ठसमाश्रयायै नमः । (१२,६,८१) ३०२५. ॐ नारायणप्रियायै नमः । (१२,६,८२) ३०२६. ॐ नित्यायै नमः । (१२,६,८२) ३०२७. ॐ निर्मलायै नमः । (१२,६,८२) ३०२८. ॐ निर्गुणायै नमः (५००) । (१२,६,८२) ३०२९. ॐ निधये नमः । (१२,६,८२) ३०३०. ॐ निराधारायै नमः । (१२,६,८२) ३०३१. ॐ निरुपमायै नमः । (१२,६,८२) ३०३२. ॐ नित्यशुद्धायै नमः । (१२,६,८२) ३०३३. ॐ निरञ्जनायै नमः । (१२,६,८२) ३०३४. ॐ नादबिन्दुकलातीतायै नमः । (१२,६,८३) ३०३५. ॐ नादबिन्दुकलात्मिकायै नमः । (१२,६,८३) ३०३६. ॐ नृसिंहिन्यै नमः । (१२,६,८३) ३०३७. ॐ नगधरायै नमः । (१२,६,८३) ३०३८. ॐ नृपनागविभूषितायै नमः (५१०) । (१२,६,८३) ३०३९. ॐ नरकक्लेशशमन्यै नमः । (१२,६,८४) ३०४०. ॐ नारायणपदोद्भवायै नमः । (१२,६,८४) ३०४१. ॐ निरवद्यायै नमः । (१२,६,८४) ३०४२. ॐ निराकारायै नमः । (१२,६,८४) ३०४३. ॐ नारदप्रियकारिण्यै नमः । (१२,६,८४) ३०४४. ॐ नानाज्योतिःसमाख्यातायै नमः । (१२,६,८५) ३०४५. ॐ निधिदायै नमः । (१२,६,८५) ३०४६. ॐ निर्मलात्मिकायै नमः । (१२,६,८५) ३०४७. ॐ नवसूत्रधरायै नमः । (१२,६,८५) ३०४८. ॐ नीतये नमः (५२०) । (१२,६,८५) ३०४९. ॐ निरुपद्रवकारिण्यै नमः । (१२,६,८५) ३०५०. ॐ नन्दजायै नमः । (१२,६,८६) ३०५१. ॐ नवरत्नाढ्यायै नमः । (१२,६,८६) ३०५२. ॐ नैमिषारण्यवासिन्यै नमः । (१२,६,८६) ३०५३. ॐ नवनीतप्रियायै नमः । (१२,६,८६) ३०५४. ॐ नार्यै नमः । (१२,६,८६) ३०५५. ॐ नीलजीमूतनिस्वनायै नमः । (१२,६,८६) ३०५६. ॐ निमेषिण्यै नमः । (१२,६,८७) ३०५७. ॐ नदीरूपायै नमः । (१२,६,८७) ३०५८. ॐ नीलग्रीवायै नमः (५३०) । (१२,६,८७) ३०५९. ॐ निशीश्वर्यै नमः । (१२,६,८७) ३०६०. ॐ नामावल्यै नमः । (१२,६,८७) ३०६१. ॐ निशुम्भघ्न्यै नमः । (१२,६,८७) ३०६२. ॐ नागलोकनिवासिन्यै नमः । (१२,६,८७) ३०६३. ॐ नवजाम्बूनदप्रख्यायै नमः । (१२,६,८८) ३०६४. ॐ नागलोकाधिदेवतायै नमः । (१२,६,८८) ३०६५. ॐ नूपुराक्रान्तचरणायै नमः । (१२,६,८८) ३०६६. ॐ नरचित्तप्रमोदिन्यै नमः । (१२,६,८८) ३०६७. ॐ निमग्नारक्तनयनायै नमः । (१२,६,८९) ३०६८. ॐ निर्घातसमनिस्वनायै नमः (५४०) । (१२,६,८९) ३०६९. ॐ नन्दनोद्याननिलयायै नमः । (१२,६,८९) ३०७०. ॐ निर्व्यूहोपरिचारिण्यै नमः । (१२,६,८९) ३०७१. ॐ पार्वत्यै नमः । (१२,६,९०) ३०७२. ॐ परमोदारायै नमः । (१२,६,९०) ३०७३. ॐ परब्रह्मात्मिकायै नमः । (१२,६,९०) ३०७४. ॐ परायै नमः । (१२,६,९०) ३०७५. ॐ पञ्चकोशविनिर्मुक्तायै नमः । (१२,६,९०) ३०७६. ॐ पञ्चपातकनाशिन्यै नमः । (१२,६,९०) ३०७७. ॐ परचित्तविधानज्ञायै नमः । (१२,६,९१) ३०७८. ॐ पञ्चिकायै नमः (५५०) । (१२,६,९१) ३०७९. ॐ पञ्चरूपिण्यै नमः । (१२,६,९१) ३०८०. ॐ पूर्णिमायै नमः । (१२,६,९१) ३०८१. ॐ परमायै नमः । (१२,६,९१) ३०८२. ॐ प्रीतये नमः । (१२,६,९१) ३०८३. ॐ परतेजःप्रकाशिन्यै नमः । (१२,६,९१) ३०८४. ॐ पुराण्यै नमः । (१२,६,९२) ३०८५. ॐ पौरुष्यै नमः । (१२,६,९२) ३०८६. ॐ पुण्यायै नमः । (१२,६,९२) ३०८७. ॐ पुण्डरीकनिभेक्षणायै नमः । (१२,६,९२) ३०८८. ॐ पातालतलनिर्मग्नायै नमः । (१२,६,९२) ३०८९. ॐ प्रीतायै नमः (५६०) । (१२,६,९२) ३०९०. ॐ प्रीतिवर्धिन्यै नमः । (१२,६,९२) ३०९१. ॐ पावन्यै नमः । (१२,६,९३) ३०९२. ॐ पादसहितायै नमः । (१२,६,९३) ३०९३. ॐ पेशलायै नमः । (१२,६,९३) ३०९४. ॐ पवनाशिन्यै नमः । (१२,६,९३) ३०९५. ॐ प्रजापत्यै नमः । (१२,६,९३) ३०९६. ॐ परिश्रान्तायै नमः । (१२,६,९३) ३०९७. ॐ पर्वतस्तनमण्डलायै नमः । (१२,६,९३) ३०९८. ॐ पद्मप्रियायै नमः । (१२,६,९४) ३०९९. ॐ पद्मसंस्थायै नमः (५७०) । (१२,६,९४) ३१००. ॐ पद्माक्ष्यै नमः । (१२,६,९४) ३१०१. ॐ पद्मसम्भवायै नमः । (१२,६,९४) ३१०२. ॐ पद्मपत्रायै नमः । (१२,६,९४) ३१०३. ॐ पद्मपदायै नमः । (१२,६,९४) ३१०४. ॐ पद्मिन्यै नमः । (१२,६,९४) ३१०५. ॐ प्रियभाषिण्यै नमः । (१२,६,९४) ३१०६. ॐ पशुपाशविनिर्मुक्तायै नमः । (१२,६,९५) ३१०७. ॐ पुरन्ध्र्यै नमः । (१२,६,९५) ३१०८. ॐ पुरवासिन्यै नमः । (१२,६,९५) ३१०९. ॐ पुष्कलायै नमः (५८०) । (१२,६,९५) ३११०. ॐ पुरुषायै नमः । (१२,६,९५) ३१११. ॐ पर्वायै नमः । (१२,६,९५) ३११२. ॐ पारिजातसुमप्रियायै नमः । (१२,६,९५) ३११३. ॐ पतिव्रतायै नमः । (१२,६,९६) ३११४. ॐ पवित्राङ्ग्यै नमः । (१२,६,९६) ३११५. ॐ पुष्पहासपरायणायै नमः । (१२,६,९६) ३११६. ॐ प्रज्ञावतीसुतायै नमः । (१२,६,९६) ३११७. ॐ पौत्र्यै नमः । (१२,६,९६) ३११८. ॐ पुत्रपूज्यायै नमः । (१२,६,९६) ३११९. ॐ पयस्विन्यै नमः (५९०) । (१२,६,९६) ३१२०. ॐ पट्टिपाशधरायै नमः । (१२,६,९७) ३१२१. ॐ पङ्क्त्यै नमः । (१२,६,९७) ३१२२. ॐ पितृलोकप्रदायिन्यै नमः । (१२,६,९७) ३१२३. ॐ पुराण्यै नमः । (१२,६,९७) ३१२४. ॐ पुण्यशीलायै नमः । (१२,६,९७) ३१२५. ॐ प्रणतार्तिविनाशिन्यै नमः । (१२,६,९७) ३१२६. ॐ प्रद्युम्नजनन्यै नमः । (१२,६,९८) ३१२७. ॐ पुष्टायै नमः । (१२,६,९८) ३१२८. ॐ पितामहपरिग्रहायै नमः । (१२,६,९८) ३१२९. ॐ पुण्डरीकपुरावासायै नमः (६००) । (१२,६,९८) ३१३०. ॐ पुण्डरीकसमाननायै नमः । (१२,६,९८) ३१३१. ॐ पृथुजङ्घायै नमः । (१२,६,९९) ३१३२. ॐ पृथुभुजायै नमः । (१२,६,९९) ३१३३. ॐ पृथुपादायै नमः । (१२,६,९९) ३१३४. ॐ पृथूदर्यै नमः । (१२,६,९९) ३१३५. ॐ प्रवालशोभायै नमः । (१२,६,९९) ३१३६. ॐ पिङ्गाक्ष्यै नमः । (१२,६,९९) ३१३७. ॐ पीतवाससे नमः । (१२,६,९९) ३१३८. ॐ प्रचापलायै नमः । (१२,६,९९) ३१३९. ॐ प्रसवायै नमः (६१०) । (१२,६,१००) ३१४०. ॐ पुष्टिदायै पुण्यायै नमः । (१२,६,१००) ३१४१. ॐ प्रतिष्ठायै नमः । (१२,६,१००) ३१४२. ॐ प्रणवागतये नमः । (१२,६,१००) ३१४३. ॐ पञ्चवर्णायै नमः । (१२,६,१००) ३१४४. ॐ पञ्चवाण्यै नमः । (१२,६,१००) ३१४५. ॐ पञ्चिकायै नमः । (१२,६,१००) ३१४६. ॐ पञ्जरस्थितायै नमः । (१२,६,१००) ३१४७. ॐ परमायायै नमः । (१२,६,१०१) ३१४८. ॐ परज्योतिषे नमः । (१२,६,१०१) ३१४९. ॐ परप्रीतये नमः (६२०) । (१२,६,१०१) ३१५०. ॐ परागतये नमः । (१२,६,१०१) ३१५१. ॐ पराकाष्ठायै नमः । (१२,६,१०१) ३१५२. ॐ परेशान्यै नमः । (१२,६,१०१) ३१५३. ॐ पावन्यै नमः । (१२,६,१०१) ३१५४. ॐ पावकद्युतये नमः । (१२,६,१०१) ३१५५. ॐ पुण्यभद्रायै नमः । (१२,६,१०२) ३१५६. ॐ परिछेद्यायै नमः । (१२,६,१०२) ३१५७. ॐ पुष्पहासायै नमः । (१२,६,१०२) ३१५८. ॐ पृथूदर्यै नमः । (१२,६,१०२) ३१५९. ॐ पीताङ्ग्यै नमः (६३०) । (१२,६,१०२) ३१६०. ॐ पीतवसनायै नमः । (१२,६,१०२) ३१६१. ॐ पीतशय्यायै नमः । (१२,६,१०२) ३१६२. ॐ पिशाचिन्यै नमः । (१२,६,१०२) ३१६३. ॐ पीतक्रियायै नमः । (१२,६,१०३) ३१६४. ॐ पिशाचघ्न्यै नमः । (१२,६,१०३) ३१६५. ॐ पाटलाक्ष्यै नमः । (१२,६,१०३) ३१६६. ॐ पटुक्रियायै नमः । (१२,६,१०३) ३१६७. ॐ पञ्चभक्षप्रियाचारायै नमः । (१२,६,१०३) ३१६८. ॐ पूतनाप्राणघातिन्यै नमः । (१२,६,१०३) ३१६९. ॐ पुन्नागवनमध्यस्थायै नमः (६४०) । (१२,६,१०४) ३१७०. ॐ पुण्यतीर्थनिषेवितायै नमः । (१२,६,१०४) ३१७१. ॐ पञ्चाङ्ग्यै नमः । (१२,६,१०४) ३१७२. ॐ पराशक्त्यै नमः । (१२,६,१०४) ३१७३. ॐ परमाह्लादकारिण्यै नमः । (१२,६,१०४) ३१७४. ॐ पुष्पकाण्डस्थितायै नमः । (१२,६,१०५) ३१७५. ॐ पूष्णे नमः । (१२,६,१०५) ३१७६. ॐ पोषिताखिलविष्टपायै नमः । (१२,६,१०५) ३१७७. ॐ पानप्रियायै नमः । (१२,६,१०५) ३१७८. ॐ पञ्चशिखायै नमः । (१२,६,१०५) ३१७९. ॐ पन्नगोपरिशायिन्यै नमः (६५०) । (१२,६,१०५) ३१८०. ॐ पञ्चमात्रात्मिकायै नमः । (१२,६,१०६) ३१८१. ॐ पृथ्व्यै नमः । (१२,६,१०६) ३१८२. ॐ पथिकायै नमः । (१२,६,१०६) ३१८३. ॐ पृथुदोहिन्यै नमः । (१२,६,१०६) ३१८४. ॐ पुराणन्यायमीमांसायै नमः । (१२,६,१०६) ३१८५. ॐ पाटलीपुष्पगन्धिन्यै नमः । (१२,६,१०६) ३१८६. ॐ पुण्यप्रजायै नमः । (१२,६,१०७) ३१८७. ॐ परदात्र्यै नमः । (१२,६,१०७) ३१८८. ॐ परमार्गैकगोचरायै नमः । (१२,६,१०७) ३१८९. ॐ प्रवालशोभायै नमः (६६०) । (१२,६,१०७) ३१९०. ॐ पूर्णाशायै नमः । (१२,६,१०७) ३१९१. ॐ प्रणवायै नमः । (१२,६,१०७) ३१९२. ॐ पल्लवोदर्यै नमः । (१२,६,१०७) ३१९३. ॐ फलिन्यै नमः । (१२,६,१०८) ३१९४. ॐ फलदायै नमः । (१२,६,१०८) ३१९५. ॐ फल्गवे नमः । (१२,६,१०८) ३१९६. ॐ फूल्कार्यै नमः । (१२,६,१०८) ३१९७. ॐ फलकाकृतये नमः । (१२,६,१०८) ३१९८. ॐ फणीन्द्रभोगशयनायै नमः । (१२,६,१०८) ३१९९. ॐ फणिमण्डलमण्डितायै नमः (६७०) । (१२,६,१०८) ३२००. ॐ बालबालायै नमः । (१२,६,१०९) ३२०१. ॐ बहुमतायै नमः । (१२,६,१०९) ३२०२. ॐ बालातपनिभांशुकायै नमः । (१२,६,१०९) ३२०३. ॐ बलभद्रप्रियायै नमः । (१२,६,१०९) ३२०४. ॐ वन्द्यायै नमः । (१२,६,१०९) ३२०५. ॐ बडवायै नमः । (१२,६,१०९) ३२०६. ॐ बुद्धिसंस्तुतायै नमः । (१२,६,१०९) ३२०७. ॐ बन्दीदेव्यै नमः । (१२,६,११०) ३२०८. ॐ बिलवत्यै नमः । (१२,६,११०) ३२०९. ॐ बडिशघ्न्यै नमः (६८०) । (१२,६,११०) ३२१०. ॐ बलिप्रियायै नमः । (१२,६,११०) ३२११. ॐ बान्धव्यै नमः । (१२,६,११०) ३२१२. ॐ बोधितायै नमः । (१२,६,११०) ३२१३. ॐ बुद्ध्यै नमः । (१२,६,११०) ३२१४. ॐ बन्धूककुसुमप्रियायै नमः । (१२,६,११०) ३२१५. ॐ बालभानुप्रभाकारायै नमः । (१२,६,१११) ३२१६. ॐ ब्राह्म्यै नमः । (१२,६,१११) ३२१७. ॐ ब्राह्मणदेवतायै नमः । (१२,६,१११) ३२१८. ॐ बृहस्पतिस्तुतायै नमः । (१२,६,१११) ३२१९. ॐ वृन्दायै नमः (६९०) । (१२,६,१११) ३२२०. ॐ वृन्दावनविहारिण्यै नमः । (१२,६,१११) ३२२१. ॐ बालाकिन्यै नमः । (१२,६,११२) ३२२२. ॐ बिलाहारायै नमः । (१२,६,११२) ३२२३. ॐ बिलवासायै नमः । (१२,६,११२) ३२२४. ॐ बहूदकायै नमः । (१२,६,११२) ३२२५. ॐ बहुनेत्रायै नमः । (१२,६,११२) ३२२६. ॐ बहुपदायै नमः । (१२,६,११२) ३२२७. ॐ बहुकर्णावतंसिकायै नमः । (१२,६,११२) ३२२८. ॐ बहुबाहुयुतायै नमः । (१२,६,११३) ३२२९. ॐ बीजरूपिण्यै नमः (७००) । (१२,६,११३) ३२३०. ॐ बहुरूपिण्यै नमः । (१२,६,११३) ३२३१. ॐ बिन्दुनादकलातीतायै नमः । (१२,६,११३) ३२३२. ॐ बिन्दुनादस्वरूपिण्यै नमः । (१२,६,११३) ३२३३. ॐ बद्धगोधाङ्गुलित्राणायै नमः । (१२,६,११४) ३२३४. ॐ बदर्याश्रमवासिन्यै नमः । (१२,६,११४) ३२३५. ॐ वृन्दारकायै नमः । (१२,६,११४) ३२३६. ॐ बृहत् स्कन्धायै नमः । (१२,६,११४) ३२३७. ॐ बृहत्यै नमः । (१२,६,११४) ३२३८. ॐ बाणपातिन्यै नमः । (१२,६,११४) ३२३९. ॐ वृन्दाध्यक्षायै नमः (७१०) । (१२,६,११५) ३२४०. ॐ बहुनुतायै नमः । (१२,६,११५) ३२४१. ॐ वनितायै नमः । (१२,६,११५) ३२४२. ॐ बहुविक्रमायै नमः । (१२,६,११५) ३२४३. ॐ बद्धपद्मासनासीनायै नमः । (१२,६,११५) ३२४४. ॐ बिल्वपत्रतलस्थितायै नमः । (१२,६,११५) ३२४५. ॐ बोधिद्रुमनिजावासायै नमः । (१२,६,११६) ३२४६. ॐ बडिस्थायै नमः । (१२,६,११६) ३२४७. ॐ बिन्दुदर्पणायै नमः । (१२,६,११६) ३२४८. ॐ बालायै नमः । (१२,६,११६) ३२४९. ॐ बाणासनवत्यै नमः (७२०) । (१२,६,११६) ३२५०. ॐ बडवानलवेगिन्यै नमः । (१२,६,११६) ३२५१. ॐ ब्रह्माण्डबहिरन्तःस्थायै नमः । (१२,६,११७) ३२५२. ॐ ब्रह्मकङ्कणसूत्रिण्यै नमः । (१२,६,११७) ३२५३. ॐ भवान्यै नमः । (१२,६,११७) ३२५४. ॐ भीषणवत्यै नमः । (१२,६,११७) ३२५५. ॐ भाविन्यै नमः । (१२,६,११७) ३२५६. ॐ भयहारिण्यै नमः । (१२,६,११७) ३२५७. ॐ भद्रकाल्यै नमः । (१२,६,११८) ३२५८. ॐ भुजङ्गाक्ष्यै नमः । (१२,६,११८) ३२५९. ॐ भारत्यै नमः (७३०) । (१२,६,११८) ३२६०. ॐ भारताशयायै नमः । (१२,६,११८) ३२६१. ॐ भैरव्यै नमः । (१२,६,११८) ३२६२. ॐ भीषणाकारायै नमः । (१२,६,११८) ३२६३. ॐ भूतिदायै नमः । (१२,६,११८) ३२६४. ॐ भूतिमालिन्यै नमः । (१२,६,११८) ३२६५. ॐ भामिन्यै नमः । (१२,६,११९) ३२६६. ॐ भोगनिरतायै नमः । (१२,६,११९) ३२६७. ॐ भद्रदायै नमः । (१२,६,११९) ३२६८. ॐ भूरिविक्रमायै नमः । (१२,६,११९) ३२६९. ॐ भूतावासायै नमः (७४०) । (१२,६,११९) ३२७०. ॐ भृगुलतायै नमः । (१२,६,११९) ३२७१. ॐ भार्गव्यै नमः । (१२,६,११९) ३२७२. ॐ भूसुरार्चितायै नमः । (१२,६,११९) ३२७३. ॐ भागीरथ्यै नमः । (१२,६,१२०) ३२७४. ॐ भोगवत्यै नमः । (१२,६,१२०) ३२७५. ॐ भवनस्थायै नमः । (१२,६,१२०) ३२७६. ॐ भिषग्वरायै नमः । (१२,६,१२०) ३२७७. ॐ भामिन्यै नमः । (१२,६,१२०) ३२७८. ॐ भोगिन्यै नमः । (१२,६,१२०) ३२७९. ॐ भाषायै नमः (७५०) । (१२,६,१२०) ३२८०. ॐ भवान्यै नमः । (१२,६,१२०) ३२८१. ॐ भूरिदक्षिणायै नमः । (१२,६,१२०) ३२८२. ॐ भर्गात्मिकायै नमः । (१२,६,१२१) ३२८३. ॐ भीमवत्यै नमः । (१२,६,१२१) ३२८४. ॐ भवबन्धविमोचिन्यै नमः । (१२,६,१२१) ३२८५. ॐ भजनीयायै नमः । (१२,६,१२१) ३२८६. ॐ भूतधात्रीरञ्जितायै नमः । (१२,६,१२१) ३२८७. ॐ भुवनेश्वर्यै नमः । (१२,६,१२१) ३२८८. ॐ भुजङ्गवलयायै नमः । (१२,६,१२२) ३२८९. ॐ भीमायै नमः (७६०) । (१२,६,१२२) ३२९०. ॐ भेरुण्डायै नमः । (१२,६,१२२) ३२९१. ॐ भागधेयिन्यै नमः । (१२,६,१२२) ३२९२. ॐ मात्रे नमः । (१२,६,१२२) ३२९३. ॐ मायायै नमः । (१२,६,१२२) ३२९४. ॐ मधुमत्यै नमः । (१२,६,१२२) ३२९५. ॐ मधुजिह्वायै नमः । (१२,६,१२२) ३२९६. ॐ मधुप्रियायै नमः । (१२,६,१२२) ३२९७. ॐ महादेव्यै नमः । (१२,६,१२३) ३२९८. ॐ महाभागायै नमः । (१२,६,१२३) ३२९९. ॐ मालिन्यै नमः (७७०) । (१२,६,१२३) ३३००. ॐ मीनलोचनायै नमः । (१२,६,१२३) ३३०१. ॐ मायातीतायै नमः । (१२,६,१२३) ३३०२. ॐ मधुमत्यै नमः । (१२,६,१२३) ३३०३. ॐ मधुमासायै नमः । (१२,६,१२३) ३३०४. ॐ मधुद्रवायै नमः । (१२,६,१२३) ३३०५. ॐ मानव्यै नमः । (१२,६,१२४) ३३०६. ॐ मधुसम्भूतायै नमः । (१२,६,१२४) ३३०७. ॐ मिथिलापुरवासिन्यै नमः । (१२,६,१२४) ३३०८. ॐ मधुकैटभसंहर्त्र्यै नमः । (१२,६,१२४) ३३०९. ॐ मेदिन्यै नमः (७८०) । (१२,६,१२४) ३३१०. ॐ मेघमालिन्यै नमः । (१२,६,१२४) ३३११. ॐ मन्दोदर्यै नमः । (१२,६,१२५) ३३१२. ॐ महामायायै नमः । (१२,६,१२५) ३३१३. ॐ मैथिल्यै नमः । (१२,६,१२५) ३३१४. ॐ मसृणप्रियायै नमः । (१२,६,१२५) ३३१५. ॐ महालक्ष्म्यै नमः । (१२,६,१२५) ३३१६. ॐ महाकाल्यै नमः । (१२,६,१२५) ३३१७. ॐ महाकन्यायै नमः । (१२,६,१२५) ३३१८. ॐ महेश्वर्यै नमः । (१२,६,१२५) ३३१९. ॐ माहेन्द्र्यै नमः (७९०) । (१२,६,१२६) ३३२०. ॐ मेरुतनयायै नमः । (१२,६,१२६) ३३२१. ॐ मन्दारकुसुमार्चितायै नमः । (१२,६,१२६) ३३२२. ॐ मञ्जुमञ्जीरचरणायै नमः । (१२,६,१२६) ३३२३. ॐ मोक्षदायै नमः । (१२,६,१२६) ३३२४. ॐ मञ्जुभाषिण्यै नमः । (१२,६,१२६) ३३२५. ॐ मधुरद्राविण्यै नमः । (१२,६,१२७) ३३२६. ॐ मुद्रायै नमः । (१२,६,१२७) ३३२७. ॐ मलयायै नमः । (१२,६,१२७) ३३२८. ॐ मलयान्वितायै नमः । (१२,६,१२७) ३३२९. ॐ मेधायै नमः (८००) । (१२,६,१२७) ३३३०. ॐ मरतकश्यामायै नमः । (१२,६,१२७) ३३३१. ॐ मागध्यै नमः । (१२,६,१२७) ३३३२. ॐ मेनकात्मजायै नमः । (१२,६,१२७) ३३३३. ॐ महामार्यै नमः । (१२,६,१२८) ३३३४. ॐ महावीरायै नमः । (१२,६,१२८) ३३३५. ॐ महाश्यामायै नमः । (१२,६,१२८) ३३३६. ॐ मनुस्तुतायै नमः । (१२,६,१२८) ३३३७. ॐ मातृकायै नमः । (१२,६,१२८) ३३३८. ॐ मिहिराभासायै नमः । (१२,६,१२८) ३३३९. ॐ मुकुन्दपदविक्रमायै नमः (८१०) । (१२,६,१२८) ३३४०. ॐ मूलाधारस्थितायै नमः । (१२,६,१२९) ३३४१. ॐ मुग्धायै नमः । (१२,६,१२९) ३३४२. ॐ मणिपूरकवासिन्यै नमः । (१२,६,१२९) ३३४३. ॐ मृगाक्ष्यै नमः । (१२,६,१२९) ३३४४. ॐ महिषारूढायै नमः । (१२,६,१२९) ३३४५. ॐ महिषासुरमर्दिन्यै नमः । (१२,६,१२९) ३३४६. ॐ योगासनायै नमः । (१२,६,१३०) ३३४७. ॐ योगगम्यायै नमः । (१२,६,१३०) ३३४८. ॐ योगायै नमः । (१२,६,१३०) ३३४९. ॐ यौवनकाश्रयायै नमः (८२०) । (१२,६,१३०) ३३५०. ॐ यौवन्यै नमः । (१२,६,१३०) ३३५१. ॐ युद्धमध्यस्थायै नमः । (१२,६,१३०) ३३५२. ॐ यमुनायै नमः । (१२,६,१३०) ३३५३. ॐ युगधारिण्यै नमः । (१२,६,१३०) ३३५४. ॐ यक्षिण्यै नमः । (१२,६,१३१) ३३५५. ॐ योगयुक्तायै नमः । (१२,६,१३१) ३३५६. ॐ यक्षराजप्रसूतिन्यै नमः । (१२,६,१३१) ३३५७. ॐ यात्रायै नमः । (१२,६,१३१) ३३५८. ॐ यानविधानज्ञायै नमः । (१२,६,१३१) ३३५९. ॐ यदुवंशसमुद्भवायै नमः (८३०) । (१२,६,१३१) ३३६०. ॐ यकारादिहकारान्तायै नमः । (१२,६,१३२) ३३६१. ॐ याजुष्यै नमः । (१२,६,१३२) ३३६२. ॐ यज्ञरूपिण्यै नमः । (१२,६,१३२) ३३६३. ॐ यामिन्यै नमः । (१२,६,१३२) ३३६४. ॐ योगनिरतायै नमः । (१२,६,१३२) ३३६५. ॐ यातुधानभयङ्कर्यै नमः । (१२,६,१३२) ३३६६. ॐ रुक्मिण्यै नमः । (१२,६,१३३) ३३६७. ॐ रमण्यै नमः । (१२,६,१३३) ३३६८. ॐ रामायै नमः । (१२,६,१३३) ३३६९. ॐ रेवत्यै नमः (८४०) । (१२,६,१३३) ३३७०. ॐ रेणुकायै नमः । (१२,६,१३३) ३३७१. ॐ रत्यै नमः । (१२,६,१३३) ३३७२. ॐ रौद्र्यै नमः । (१२,६,१३३) ३३७३. ॐ रौद्रप्रियाकारायै नमः । (१२,६,१३३) ३३७४. ॐ राममात्रे नमः । (१२,६,१३३) ३३७५. ॐ रतिप्रियायै नमः । (१२,६,१३३) ३३७६. ॐ रोहिण्यै नमः । (१२,६,१३४) ३३७७. ॐ राज्यदायै नमः । (१२,६,१३४) ३३७८. ॐ रेवायै नमः । (१२,६,१३४) ३३७९. ॐ रमायै नमः (८५०) । (१२,६,१३४) ३३८०. ॐ राजीवलोचनायै नमः । (१२,६,१३४) ३३८१. ॐ राकेश्यै नमः । (१२,६,१३४) ३३८२. ॐ रूपसम्पन्नायै नमः । (१२,६,१३४) ३३८३. ॐ रत्नसिंहासनस्थितायै नमः । (१२,६,१३४) ३३८४. ॐ रक्तमाल्याम्बरधरायै नमः । (१२,६,१३५) ३३८५. ॐ रक्तगन्धानुलेपनायै नमः । (१२,६,१३५) ३३८६. ॐ राजहंससमारूढायै नमः । (१२,६,१३५) ३३८७. ॐ रम्भायै नमः । (१२,६,१३५) ३३८८. ॐ रक्तबलिप्रियायै नमः । (१२,६,१३५) ३३८९. ॐ रमणीययुगाधारायै नमः (८६०) । (१२,६,१३६) ३३९०. ॐ राजिताखिलभूतलायै नमः । (१२,६,१३६) ३३९१. ॐ रुरुचर्मपरीधानायै नमः । (१२,६,१३६) ३३९२. ॐ रथिन्यै नमः । (१२,६,१३६) ३३९३. ॐ रत्नमालिकायै नमः । (१२,६,१३६) ३३९४. ॐ रोगेश्यै नमः । (१२,६,१३७) ३३९५. ॐ रोगशमन्यै नमः । (१२,६,१३७) ३३९६. ॐ राविण्यै नमः । (१२,६,१३७) ३३९७. ॐ रोमहर्षिण्यै नमः । (१२,६,१३७) ३३९८. ॐ रामचन्द्रपदाक्रान्तायै नमः । (१२,६,१३७) ३३९९. ॐ रावणछेदकारिण्यै नमः (८७०) । (१२,६,१३७) ३४००. ॐ रत्नवस्त्रपरिच्छन्नायै नमः । (१२,६,१३८) ३४०१. ॐ रथस्थायै नमः । (१२,६,१३८) ३४०२. ॐ रुक्मभूषणायै नमः । (१२,६,१३८) ३४०३. ॐ लज्जाधिदेवतायै नमः । (१२,६,१३८) ३४०४. ॐ लोलायै नमः । (१२,६,१३८) ३४०५. ॐ ललितायै नमः । (१२,६,१३८) ३४०६. ॐ लिङ्गधारिण्यै नमः । (१२,६,१३८) ३४०७. ॐ लक्ष्म्यै नमः । (१२,६,१३९) ३४०८. ॐ लोलायै नमः । (१२,६,१३९) ३४०९. ॐ लुप्तविषायै नमः (८८०) । (१२,६,१३९) ३४१०. ॐ लोकिन्यै नमः । (१२,६,१३९) ३४११. ॐ लोकविश्रुतायै नमः । (१२,६,१३९) ३४१२. ॐ लज्जायै नमः । (१२,६,१३९) ३४१३. ॐ लम्बोदरीदेव्यै नमः । (१२,६,१३९) ३४१४. ॐ ललनायै नमः । (१२,६,१३९) ३४१५. ॐ लोकधारिण्यै नमः । (१२,६,१३९) ३४१६. ॐ वरदायै नमः । (१२,६,१४०) ३४१७. ॐ वन्दितायै नमः । (१२,६,१४०) ३४१८. ॐ विद्यायै नमः । (१२,६,१४०) ३४१९. ॐ वैष्णव्यै नमः (८९०) । (१२,६,१४०) ३४२०. ॐ विमलाकृतये नमः । (१२,६,१४०) ३४२१. ॐ वाराह्यै नमः । (१२,६,१४०) ३४२२. ॐ विरजायै नमः । (१२,६,१४०) ३४२३. ॐ वर्षायै नमः । (१२,६,१४०) ३४२४. ॐ वरलक्ष्म्यै नमः । (१२,६,१४०) ३४२५. ॐ विलासिन्यै नमः । (१२,६,१४०) ३४२६. ॐ विनतायै नमः । (१२,६,१४१) ३४२७. ॐ व्योममध्यस्थायै नमः । (१२,६,१४१) ३४२८. ॐ वारिजासनसंस्थितायै नमः । (१२,६,१४१) ३४२९. ॐ वारुण्यै नमः (९००) । (१२,६,१४१) ३४३०. ॐ वेणुसम्भूतायै नमः । (१२,६,१४१) ३४३१. ॐ वीतिहोत्रायै नमः । (१२,६,१४१) ३४३२. ॐ विरूपिण्यै नमः । (१२,६,१४१) ३४३३. ॐ वायुमण्डलमध्यस्थायै नमः । (१२,६,१४२) ३४३४. ॐ विष्णुरूपायै नमः । (१२,६,१४२) ३४३५. ॐ विधिप्रियायै नमः । (१२,६,१४२) ३४३६. ॐ विष्णुपत्न्यै नमः । (१२,६,१४२) ३४३७. ॐ विष्णुमत्यै नमः । (१२,६,१४२) ३४३८. ॐ विशालाक्ष्यै नमः । (१२,६,१४२) ३४३९. ॐ वसुन्धरायै नमः (९१०) । (१२,६,१४२) ३४४०. ॐ वामदेवप्रियायै नमः । (१२,६,१४३) ३४४१. ॐ वेलायै नमः । (१२,६,१४३) ३४४२. ॐ वज्रिण्यै नमः । (१२,६,१४३) ३४४३. ॐ वसुदोहिन्यै नमः । (१२,६,१४३) ३४४४. ॐ वेदाक्षरपरीताङ्ग्यै नमः । (१२,६,१४३) ३४४५. ॐ वाजपेयफलप्रदायै नमः । (१२,६,१४३) ३४४६. ॐ वासव्यै नमः । (१२,६,१४४) ३४४७. ॐ वामजनन्यै नमः । (१२,६,१४४) ३४४८. ॐ वैकुण्ठनिलयायै नमः । (१२,६,१४४) ३४४९. ॐ वरायै नमः (९२०) । (१२,६,१४४) ३४५०. ॐ व्यासप्रियायै नमः । (१२,६,१४४) ३४५१. ॐ वर्मधरायै नमः । (१२,६,१४४) ३४५२. ॐ वाल्मीकिपरिसेवितायै नमः । (१२,६,१४४) ३४५३. ॐ शाकम्भर्यै नमः । (१२,६,१४५) ३४५४. ॐ शिवायै नमः । (१२,६,१४५) ३४५५. ॐ शान्तायै नमः । (१२,६,१४५) ३४५६. ॐ शारदायै नमः । (१२,६,१४५) ३४५७. ॐ शरणागत्यै नमः । (१२,६,१४५) ३४५८. ॐ शातोदर्यै नमः । (१२,६,१४५) ३४५९. ॐ शुभाचारायै नमः (९३०) । (१२,६,१४५) ३४६०. ॐ शुम्भासुरविमर्दिन्यै नमः । (१२,६,१४५) ३४६१. ॐ शोभावत्यै नमः । (१२,६,१४६) ३४६२. ॐ शिवाकारायै नमः । (१२,६,१४६) ३४६३. ॐ शङ्करार्धशरीरिण्यै नमः । (१२,६,१४६) ३४६४. ॐ शोणायै नमः । (१२,६,१४६) ३४६५. ॐ शुभाशयायै नमः । (१२,६,१४६) ३४६६. ॐ शुभ्रायै नमः । (१२,६,१४६) ३४६७. ॐ शिरःसन्धानकारिण्यै नमः । (१२,६,१४६) ३४६८. ॐ शरावत्यै नमः । (१२,६,१४७) ३४६९. ॐ शरानन्दायै नमः (९४०) । (१२,६,१४७) ३४७०. ॐ शरज्ज्योत्स्नायै नमः । (१२,६,१४७) ३४७१. ॐ शुभाननायै नमः । (१२,६,१४७) ३४७२. ॐ शरभायै नमः । (१२,६,१४७) ३४७३. ॐ शूलिन्यै नमः । (१२,६,१४७) ३४७४. ॐ शुद्धायै नमः । (१२,६,१४७) ३४७५. ॐ शबर्यै नमः । (१२,६,१४७) ३४७६. ॐ शुकवाहनायै नमः । (१२,६,१४७) ३४७७. ॐ श्रीमत्यै नमः । (१२,६,१४८) ३४७८. ॐ श्रीधरानन्दायै नमः । (१२,६,१४८) ३४७९. ॐ श्रवणानन्ददायिन्यै नमः (९५०) । (१२,६,१४८) ३४८०. ॐ शर्वाण्यै नमः । (१२,६,१४८) ३४८१. ॐ शर्वरीवन्द्यायै नमः । (१२,६,१४८) ३४८२. ॐ षड्भाषायै नमः । (१२,६,१४८) ३४८३. ॐ षडृतुप्रियायै नमः । (१२,६,१४८) ३४८४. ॐ षडाधारस्थितायै देव्यै नमः । (१२,६,१४९) ३४८५. ॐ षण्मुखप्रियकारिण्यै नमः । (१२,६,१४९) ३४८६. ॐ षडङ्गरूपसुमत्यै नमः । (१२,६,१४९) ३४८७. ॐ सुरासुरनमस्कृतायै नमः । (१२,६,१४९) ३४८८. ॐ सरस्वत्यै नमः । (१२,६,१५०) ३४८९. ॐ सदाधारायै नमः (९६०) । (१२,६,१५०) ३४९०. ॐ सर्वमङ्गलकारिण्यै नमः । (१२,६,१५०) ३४९१. ॐ सामगानप्रियायै नमः । (१२,६,१५०) ३४९२. ॐ सूक्ष्मायै नमः । (१२,६,१५०) ३४९३. ॐ सावित्र्यै नमः । (१२,६,१५०) ३४९४. ॐ सामसम्भवायै नमः । (१२,६,१५०) ३४९५. ॐ सर्वावासायै नमः । (१२,६,१५१) ३४९६. ॐ सदानन्दायै नमः । (१२,६,१५१) ३४९७. ॐ सुस्तन्यै नमः । (१२,६,१५१) ३४९८. ॐ सागराम्बरायै नमः । (१२,६,१५१) ३४९९. ॐ सर्वैश्वर्यप्रियायै नमः (९७०) । (१२,६,१५१) ३५००. ॐ सिद्ध्यै नमः । (१२,६,१५१) ३५०१. ॐ साधुबन्धुपराक्रमायै नमः । (१२,६,१५१) ३५०२. ॐ सप्तर्षिमण्डलगतायै नमः । (१२,६,१५२) ३५०३. ॐ सोममण्डलवासिन्यै नमः । (१२,६,१५२) ३५०४. ॐ सर्वज्ञायै नमः । (१२,६,१५२) ३५०५. ॐ सान्द्रकरुणायै नमः । (१२,६,१५२) ३५०६. ॐ समानाधिकवर्जितायै नमः । (१२,६,१५२) ३५०७. ॐ सर्वोत्तुङ्गायै नमः । (१२,६,१५३) ३५०८. ॐ सङ्गहीनायै नमः । (१२,६,१५३) ३५०९. ॐ सद्गुणायै नमः (९८०) । (१२,६,१५३) ३५१०. ॐ सकलेष्टदायै नमः । (१२,६,१५३) ३५११. ॐ सरघायै नमः । (१२,६,१५३) ३५१२. ॐ सूर्यतनयायै नमः । (१२,६,१५३) ३५१३. ॐ सुकेश्यै नमः । (१२,६,१५३) ३५१४. ॐ सोमसंहतये नमः । (१२,६,१५३) ३५१५. ॐ हिरण्यवर्णायै नमः । (१२,६,१५४) ३५१६. ॐ हरिण्यै नमः । (१२,६,१५४) ३५१७. ॐ ह्रीङ्कार्यै नमः । (१२,६,१५४) ३५१८. ॐ हंसवाहिन्यै नमः । (१२,६,१५४) ३५१९. ॐ क्षौमवस्त्रपरीताङ्ग्यै नमः (९९०) । (१२,६,१५४) ३५२०. ॐ क्षीराब्धितनयायै नमः । (१२,६,१५४) ३५२१. ॐ क्षमायै नमः । (१२,६,१५४) ३५२२. ॐ गायत्र्यै नमः । (१२,६,१५५) ३५२३. ॐ सावित्र्यै नमः । (१२,६,१५५) ३५२४. ॐ पार्वत्यै नमः । (१२,६,१५५) ३५२५. ॐ सरस्वत्यै नमः । (१२,६,१५५) ३५२६. ॐ वेदगर्भायै नमः । (१२,६,१५५) ३५२७. ॐ वरारोहायै नमः । (१२,६,१५५) ३५२८. ॐ श्रीगायत्र्यै नमः । (१२,६,१५५) ३५२९. ॐ पराम्बिकायै नमः (१०००) । (१२,६,१५५)

गायत्रीसहस्रनामावलिः सम्पूर्णा

३५३०. ॐ सूर्यजायै नमः । (१२,७,१२) ३५३१. ॐ ॐ स्वाहा वषड् हुं वौषट् फट् पदेभ्यो नमः । (१२,७,२९) ३५३२. ॐ परेशान्यै नमः । (१२,७,६५) ३५३३. ॐ यक्षरूपायै नमः । (१२,८,१९) ३५३४. ॐ कृपापूर्णायै नमः । (१२,८,१९) ३५३५. ॐ कोटिसूर्यप्रतीकाशायै नमः । (१२,८,१९) ३५३६. ॐ हस्तपादादिवर्जितायै नमः । (१२,८,२०) ३५३७. ॐ परमसुन्दरतेजोरूपिण्यै नमः । (१२,८,२०) ३५३८. ॐ तेजोमण्डलमध्यस्थायै नमः । (१२,८,५२) ३५३९. ॐ बालकोटिरविप्रभायै नमः । (१२,८,५२) ३५४०. ॐ बालशीतांशुमुकुटायै नमः । (१२,८,५३) ३५४१. ॐ वस्त्रान्तव्यञ्जितस्तनायै नमः । (१२,८,५३) ३५४२. ॐ वरपाशाङ्कुशाभयधरायै नमः । (१२,८,५३) ३५४३. ॐ चतुर्हस्तायै नमः । (१२,८,५३) ३५४४. ॐ रमणीयाङ्ग्यै नमः । (१२,८,५४) ३५४५. ॐ कोमलाङ्गलतायै नमः । (१२,८,५४) ३५४६. ॐ नानाभूषणभूषितायै नमः । (१२,८,५४) ३५४७. ॐ त्रिनेत्रायै नमः । (१२,८,५४) ३५४८. ॐ मल्लिकामालाकबरीजूटशोभितायै नमः । (१२,८,५५) ३५४९. ॐ चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतायै नमः । (१२,८,५५) ३५५०. ॐ दन्तच्छटाभिरभितः पद्मरागीकृतक्षमायै नमः । (१२,८,५६) ३५५१. ॐ कोटिकन्दर्पसुन्दरायै नमः । (१२,८,५६) ३५५२. ॐ उमाभिधानायै नमः । (१२,८,५८) ३५५३. ॐ हैमवत्यै नमः । (१२,८,५८) ३५५४. ॐ निर्व्याजकरुणामूर्तये नमः । (१२,८,५८) ३५५५. ॐ जगदीश्यै नमः । (१२,८,६०) ३५५६. ॐ सुशोभनायै नमः । (१२,८,६१) ३५५७. ॐ मायाधिष्ठानरूपायै नमः । (१२,८,६२) ३५५८. ॐ सर्वसाक्षिण्यै निरामयायै नमः । (१२,८,६२) ३५५९. ॐ ॐ ह्रीं इति भागद्वयवत्यै नमः । (१२,८,६४-६५) ३५६०. ॐ मायाप्रकृतिसंज्ञायै नमः । (१२,८,६६) ३५६१. ॐ शक्तिमत्यै नमः । (१२,८,६६) ३५६२. ॐ सृष्टिस्थितितिरोधानप्रेरकायै नमः । (१२,८,७७) ३५६३. ॐ व्याहृत्यादि मन्त्ररूपायै नमः । (१२,९,१७) ३५६४. ॐ प्रणवरूपिण्यै नमः । (१२,९,१७) ३५६५. ॐ साम्यावस्थात्मिकायै नमः । (१२,९,१७) ३५६६. ॐ ह्रीङ्काररूपिण्यै नमः । (१२,९,१७) ३५६७. ॐ स्वाहास्वधास्वरूपायै नमः । (१२,९,१८) ३५६८. ॐ भक्तकल्पलतायै नमः । (१२,९,१८) ३५६९. ॐ तुर्यातीतस्वरूपायै नमः । (१२,९,१९) ३५७०. ॐ सर्ववेदान्तसंवेद्यायै नमः । (१२,९,१९) ३५७१. ॐ प्रातर्रक्तवर्णायै बालायै नमः । (१२,९,२०) ३५७२. ॐ मध्याह्ने परायै युवत्यै नमः । (१२,९,२०) ३५७३. ॐ सायाह्ने कृष्णवर्णायै वृद्धायै नमः । (१२,९,२०) ३५७४. ॐ सर्वभूतारणये नमः । (१२,९,२१) ३५७५. ॐ देव्याः सर्वाभ्यः कलाभ्योः नमः । (१२,११,६-१४) ३५७६. ॐ देव्याः सर्वाभ्यः शक्तिभ्योः नमः । (१२,११,३१-३५) ३५७७. ॐ देव्यः सर्वाभ्यः परिचारिकाभ्योः नमः । (१२,११,४८,४९) ३५७८. ॐ महेश्वरस्य वामाङ्के सन्निषण्णायै भुवनेश्वर्यै नमः । (१२,१२,१७) ३५७९. ॐ नवरत्नगणाकीर्णकाञ्चीदामविराजितायै नमः । (१२,१२,१८) ३५८०. ॐ तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणायै नमः । (१२,१२,१९) ३५८१. ॐ कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजायै नमः । (१२,१२,१९) ३५८२. ॐ ललाटकान्तिविभवविजितार्धसुधाकरायै नमः । (१२,१२,१९) ३५८३. ॐ बिम्बकान्तितिरस्कारिरदनच्छदविराजितायै नमः । (१२,१२,२०) ३५८४. ॐ लसत्कुङ्कुमकस्तूरीतिलकोत्भासिताननायै नमः । (१२,१२,२०) ३५८५. ॐ दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यकायै नमः । (१२,१२,२१) ३५८६. ॐ उद्यत्कविसमस्वच्छनासाभरणभासुरायै नमः । (१२,१२,२१) ३५८७. ॐ चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजितायै नमः । (१२,१२,२२) ३५८८. ॐ पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तन्यै नमः । (१२,१२,२२) ३५८९. ॐ विचित्रविविधाकल्पायै नमः । (१२,१२,२३) ३५९०. ॐ कम्बुसङ्काशकन्धरायै नमः । (१२,१२,२३) ३५९१. ॐ दाडिमीफलबीजाभदन्तपङ्क्तिविराजितायै नमः । (१२,१२,२३) ३५९२. ॐ अनर्घ्यरत्नघटितमुकुटाञ्जितमस्तकायै नमः । (१२,१२,२४) ३५९३. ॐ मत्तालिमालाविलसदलकाढ्यमुखाम्बुजायै नमः । (१२,१२,२४) ३५९४. ॐ कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभाननायै नमः । (१२,१२,२५) ३५९५. ॐ जाह्नवीसलिलावर्तशोभिनाभिविभूषितायै नमः । (१२,१२,२५) ३५९६. ॐ माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषितायै नमः । (१२,१२,२६) ३५९७. ॐ पुण्डरीकदलाकारनयनत्रयसुन्दर्यै नमः । (१२,१२,२६) ३५९८. ॐ कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभायै नमः । (१२,१२,२७) ३५९९. ॐ रक्तकिङ्किणिकायुक्तरत्नकङ्कणशोभितायै नमः । (१२,१२,२७) ३६००. ॐ मणिमुक्तासरापारलसत्पदकसन्तत्यै नमः । (१२,१२,२८) ३६०१. ॐ रत्नाङ्गुलिप्रविततप्रभाजाललसत्करायै नमः । (१२,१२,२८) ३६०२. ॐ कञ्चुकीगुम्फितापारनानारत्नततिद्युतये नमः । (१२,१२,२९) ३६०३. ॐ मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृतायै नमः । (१२,१२,२९) ३६०४. ॐ सुवृत्तनिबिडोत्तुङ्गकुचभारालसायै नमः । (१२,१२,३०) ३६०५. ॐ वरपाशाङ्कुशाभीतिलसत्बाहुचतुष्टायै नमः । (१२,१२,३०) ३६०६. ॐ सर्वश‍ृङ्गारवेषाढ्यायै नमः । (१२,१२,३१) ३६०७. ॐ सुकुमराङ्गवल्लर्यै नमः । (१२,१२,३१) ३६०८. ॐ सौन्दर्यधारासर्वस्वायै निर्व्याजकरुणामय्यै नमः । (१२,१२,३१) ३६०९. ॐ निर्व्याजकरुणामय्यै नमः । (१२,१२,३१) ३६१०. ॐ निजसंलापमाधुर्यविनिर्भत्सितकच्छप्यै नमः । (१२,१२,३२) ३६११. ॐ कोटिकोटिरवीन्दूनां कान्तिं बिभ्रत्यै नमः । (१२,१२,३२) ३६१२. ॐ नानासखीभिः देवाङ्गनादिभिः सर्वाभिदेवताभिः समन्तात् परिवेष्टितायै नमः । (१२,१२,३३) ३६१३. ॐ इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्वितायै नमः । (१२,१२,३४) ३६१४. ॐ लज्जातुष्टिःपुष्टिःकीर्तिःकान्तिःक्षमादयाबुद्धिःमेधास्मृतिःलक्ष्मीःमूर्तिमत्यङ्गनाभिः स्मृतायै नमः । (१२,१२,३५) ३६१५. ॐ जया विजया अजिता अपराजिता नित्या विलासिनी दोग्ध्री अघोरा मङ्गला इति नवपीठशक्तिभिः सेवितायै नमः । (१२,१२,३५) ३६१६. ॐ महोमय्यै नमः । (१२,१२,४३) ३६१७. ॐ देवनागमनुष्यमनुष्येतरलोकेषु सर्वेषु लोकेष्वर्चितायै नमः । (१२,१२,४४) ३६१८. ॐ कारणब्रह्मरूपायै नमः । (१२,१२,५४) ३६१९. ॐ मायाशबलविग्रहायै नमः । (१२,१२,५४) ३६२०. ॐ ह्रीम्मयीदेव्यै नमः । (१२,१४,२७) ३६२१. ॐ अम्बाचरणकमलाभ्यां नमः । (१२,१४,३१) ॐ तत् सत् । शुभमस्तु । ॐ श्री महादेव्यै नमः । सर्वं खल्विदमेवाहं नान्यदस्ति सनातनं इति देवीवचनम् । अज्ञानात् विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ श्री हेमाम्बिकायै नमः ।

अनुबन्धः

१. दैवीकला योषिद् नामानि (९,१,१२४-१३५) देवमाता अदितीः, गवां प्रसू सुरभिः, दैत्यजननी दितिः, कद्रुः, विनता, दनुः, चन्द्रपत्नी रोहिणी, सुर्यकामिनी संज्ञा, मनोर्भार्या शतरूपा, इन्द्रगेहिनी शची, बृहस्पतेर्भार्या तारा, वसिष्ठपत्नी अरुन्धती, गौतमस्त्री अहल्या, अत्रिकामिनी अनसूया, कर्दमकामिनी देवहुतिः, दक्षकामिनी प्रसूतिः, पितॄणां कन्या मानसी, अम्बिकाप्रसू मेनका, लोपामुद्रा, कुन्ती, कुबेरकामिनी, वरुणानी, बलेः कान्ता विन्ध्यावलिः, दमयन्ती,यशोदा, देवकी, गान्धारी, द्रौपदी, शैब्या, सत्यवती, वृषभानुप्रिया राधामाता, मन्दोदरी, कौसल्या, सुभद्रा, कौरवी, रेवती, सत्यभामा, काळिन्दी, लक्ष्मणा, जाम्बवती, नाग्नजितिः, मित्रविन्दा, रुक्मिणी, सीता स्वयं लक्ष्मी, काळी व्यासमाता, ऊषा, चित्रलेखा, प्रभावती, भानुमती, मायावती, रेणुका, रोहिणी, एकनन्दा, दुर्गा श्रीकृष्णभगिनी) २. देवीकलानां नामानि (१२,११,६-१४) पिङ्गलाक्षी, विशालाक्षी, समृद्धिः, वृद्धिः, श्रद्धा, स्वाहा, स्वधा, माया, संज्ञा, वसुन्धरा, त्रिलोकधात्री, सावित्री, गायत्री, त्रिदशेश्वरी, सुरूपा, बहुरूपा, स्कन्दमाता, अच्युतप्रिया, विमला, अमला, वारुणी, आरुणी, प्रकृतिः, विकृतिः, सृष्टिः, स्थितिः, संहृतिः, सन्ध्या, माता, सती, हंसी, मर्दिका, वज्रिका, परा, देवमाता, भगवती, देवकी, कमलासना, त्रिमुखी, सप्तमुखी, सुरासुरविमर्दिनिः, लम्बोष्ठी, ऊर्ध्वकेशी, बहुशीर्षा, वृकोदरी, रथरेखा, शशिरेखा, अपरा, गगनवेगा, पवनवेगा, भुवनमाला, मदनातुरा, अनङ्गा, अनङ्गमथना, अनङ्गमेखला, अनङ्गकुसुमा, विश्वरूपा, सुरादिका, क्षयङ्करी, शक्तिः, अक्षोभ्या, सत्यवादिनी, उदारा, वागीशी, ३. देविशक्तीनां नामानि (१२,११,३१-३५) विद्या, ह्री, पुष्टिः, प्रज्ञा, सिनीवाली, कुहुः, रुद्रा, वीर्या, प्रभा, नन्दा, पोषिणी, ऋद्धिदा, शुभा, कालरात्रिः, महारात्रिः, भद्रकाई, कपर्दिनी, विकृतिः, दण्डिः, मुण्डिः, इन्दुखण्डा, शिखण्डिनी, निशुम्भशुम्भमथिनी, महिषासुरमर्दिनी, इन्द्राणी, रुद्राणी शङ्करार्धशरीरिणी, नारी, नारायणी, त्रिशूलिनी, पालिनी, अम्बिका, ह्ळादिनी ४. देवीपरिचारिकानां नामानि (१२,११,४८-४९) अनङ्गरूपा, अनङ्गमदना, सुन्दरी मदनातुरा, भुवनवेगा, भुवनपालिनी, देवीकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन् कृतज्ञता - श्री मोहन चेट्टूर्, सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्), सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्द आश्रमं, पालक्काट्) Compiler's Contact Details: Madathil Narendran, Nama Sivaya, Kallekulangara, Palakkad-678009, Kerala, India. E-mail: madathilnarendran at gmail.com Ph. (+91) 94950-35516 Note: Shloka numbers differ from text to text. Those shown here are indicative only. Any shortcomings or errors noted may please be communicated to Compiler for review and correction.
% Text title            : Namavali constructed from Devi Bhagavatam
% File name             : devIbhAgavatAShThitAnAmAvaliH.itx
% itxtitle              : devIbhAgavatAShThitA nAmAvaliH
% engtitle              : devIbhAgavatAShThitA nAmAvaliH Namavali constructed from Devi Bhagavatam
% Category              : devii, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Constructed by Narendran Madathil madathilnarendran at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narendran Madathil madathilnarendran at gmail.com
% Proofread by          : Narendran Madathil
% Indexextra            : (Excel)
% Latest update         : June 1, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org