देवीनवरत्नमालिका

देवीनवरत्नमालिका

वेलातिशायिललितालापनर्मरतलीलाशुकातिसुभगा तालाभिरामकुचकूलातिलोलमणिमालाचिरांशुललिता । फालातिमुग्धहरिनीला(लका) वृजिनतूलानलात्ममहिमा कालारिवामदृगवेलां तरङ्गयतु हेलां मदुक्तिसरणेः ॥ १॥ भाषामुखत्रिदशयोषाविशेषकविशेषारुणाङ्घ्रिसुषमा दोषा(करालि)कविभूषा कवीन्द्रकृततोषा कयापि कलया । पूषानलेन्दुदृगशेषाम्बिका शमितदोषा स्मृता झटिति या सैषा तनोतु सुमनीषां निजस्तुतिविशेषा(वधारण)विधौ ॥ २॥ द्राक्षासुधेक्षुरसशिक्षाकृदुक्तिरलिकाक्षाङ्कखेलनपरा वीक्षालवार्पणविलक्षाब्जभूसरसिजाक्षादिदेवनिवहा । दक्षा जगत्त्रितयरक्षाविधौ त्रिदशवृक्षायि(ता वितर)णे मत्क्षामतां हरतु दाक्षायणी झटिति साक्षादुपेत्य कृपया ॥ ३॥ वेदाद्यगम्यमृदुपादाब्जरेणुमिलदापद्मभूमुखसुरं नादात्मकं (---मो)ढावहं हृदयरोधादियोगविदुषाम् । वेदान्तबोधितचिदाकारमात्रमपि (यच्छ्री) घीदायि सर्वजगतां श्रीदाद्युपास्यमतिसौदामिनीद्युति मदा(द् याति) मामकमनः ॥ ४॥ वृन्दारकप्रवरवृन्दातिवृष्टनवमन्दारपुष्पविसरा वन्दारुमौलितटसन्दानितोरुकुरुविन्दातिदीप्तचरणा । मन्दाश्च यत्पद(रविन्दार्च]नेन मकरन्दाभवाग्झरयुताः स्कन्दाम्बिका श्रियममन्दां तनोतु मम कुन्दाभमन्दहसिता ॥ ५॥ सोमार्धकल्पितललामा कृपाम्बु(धिरसीमा] हिमाद्रितपसां भूमा प्रतप्तनवहेमातिशायितनुधामावलिप्तभुवना । वैमानिकप्रवरदामामरद्रुसुमदामार्चिताङ्घ्रिनलिना (श्यामाल)का कलितकामाय मे भवतु कामारिवामनयना ॥ ६॥ मुक्तासरप्रकरयुक्ता कुचे किमपि रिक्ता वलग्नविषये व्यक्तानुरागरससिक्ताशया (श्रुतिनिरु)क्ताङ्घ्रियुग्ममहिमा । भक्तार्तिनिर्हरणशक्ता जपाकुसुमरक्ता विविक्तभजना- सक्तान् करोतु लघु मुक्तान् श्रिया जगति युक्तान् विधाय --- ॥ ७॥ जम्भारिदृप्त करिकुम्भाकृतिप्रचुरडम्भापहस्तनभरां डिम्भार्कसोदरकुसुम्भांशुकां कनकरम्भासमोरुविभवाम् । कुम्भात्मजादिमु(निसम्भा)वितां य इह तां भावयत्यतितरां सम्भाव्यमानपदगुम्भा वृणोति बत तं भारती सरभसम् ॥ ८॥ क्षीराम्बुराशिमणितीरामरद्रुक्कृत(-रा स]लीलमनिशं तारा भवाम्बुनिधिपूरादुदञ्चयति वीरान् स्वभक्तिविषये । श्रीरामचन्द्रकविगीराविरास यदुदाराङ्घ्रिसंस्तुतिविधौ स्मेरानना (---)धीरा जगुर्निङ्गमसारार्थमेव खलु याम् ॥ ९॥ इति श्रीरामचन्द्रकविकृता श्रीदेवीनवरत्नमालिका समाप्ता । Stotra is similar to ambAnavamaNimAlA (ambA navamaNimAlA). Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Devi Navaratna Malika
% File name             : devInavaratnamAlikA.itx (rAmachandrakavikRitA)
% itxtitle              : devInavaratnamAlikA
% engtitle              : devInavaratnamAlikA
% Category              : devii, devI, nava
% Location              : doc_devii
% Sublocation           : devii
% Author                : Ramachandra Kavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 10 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : January 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org