श्रीदेवीपूजाविधानम्

श्रीदेवीपूजाविधानम्

तत्रादौ राधिकामन्त्रं श‍ृणु नारद भक्तितः ॥ ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः । श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १॥ षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः । मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ २॥ वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि । एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ ३॥ जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः । उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ ४॥ विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा । तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ ५॥ अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः । ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ ६॥ कृष्णार्चायां नाधिकारो यतो राधार्चनं विना । वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ ७॥ कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः । रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ ८॥ राध्नोति सकलात्कामांस्तस्माद्राधेति कीर्तिता । अत्रोक्तानां मनूनां च ऋषिरस्याहमेव च ॥ ९॥ छन्दश्च देवी गायत्री देवतात्र च राधिका । तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ १०॥ मूलावृत्या षडङ्गानि कर्तव्यानीतरत्र च । अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ ११॥ पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया । श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ १२॥ कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् । बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ १३॥ कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् । क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ १४॥ ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् । सदा द्वादशवर्षीयां रत्नभुषणभूषिताम् ॥ १५॥ श‍ृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् । मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ १६॥ सुकुमाराङ्गलतिकां रासमण्डलमध्यागाम् । वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ १७॥ रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् । कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ १८॥ एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा । यन्त्रे वाऽष्टदले देवीं पूजयेत्तु विधानतः ॥ १९॥ आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् । मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ २०॥ पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् । मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ २१॥ मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् । ततो नयेत्स्नानशालां तां च तत्रैव भावयेत् ॥ २२॥ अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी । ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम् ॥ २३॥ पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः । पारिजातप्रसूनानि शतपत्रादिकानि च ॥ २४॥ ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः । अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ २५॥ कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः । मालावतीमग्रदले वह्निकोणे च माधवीम् ॥ २६॥ रत्नमालां दक्षिणे च नैरृत्ये तु सुशीलकाम् । पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥ २७॥ मारुते पारिजातां चाप्युत्तरे च परावतीम् । ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी ॥ २८॥ ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे । वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत् ॥ २९॥ ततो देवीं सावरणां गन्धाद्यैरूपचारकैः । राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥ ३०॥ ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः । सहस्रसङ्ख्यं च जपं नित्यं कुर्यात्प्रयत्नतः ॥ ३१॥ य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् । स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम् ॥ ३२॥ यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सवं बुधः । कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा ॥ ३३॥ केनचित्कारणेनैव राधा वृन्दावने वने । वृषभानुसुता जाता गोलोकस्थायिनी सदा ॥ ३४॥ अत्रोक्तानां तु मन्त्राणां वर्णसङ्ख्याविधानतः । पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥ ३५॥ तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः । नारद उवाच स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति ॥ ३६॥ श्रीनारायण उवाच नमस्ते परमेशानि रासमण्डलवासिनि । रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥ ३७॥ नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे । ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे ॥ ३८॥ नमः सरस्वतीरूपे नमः सावित्रि शङ्करि । गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके ॥ ३९॥ नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि । नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ॥ ४०॥ मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् । संसारसागरादस्मानुद्धराम्ब दयां कुरु ॥ ४१॥ इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः । न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति ॥ ४२॥ देहान्ते च वसेन्नित्यं गोलोके रासमण्डले । इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥ ४३॥ इति श्रीदेवीभागवते नवमस्कन्धे पञ्चाशत्तमेऽध्याये देवी पूजाविधानं समाप्तम् ॥ From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam sangrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam Proofread by PSA Easwaran
% Text title            : devIpUjAvidhAnam
% File name             : devIpUjAvidhAnam.itx
% itxtitle              : devIpUjAvidhAnam
% engtitle              : devIpUjAvidhAnam
% Category              : devii, rAdhA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : PSA Easwaran
% Description/comments  : Datta Gopala Krishna, Pammal, Chennai 9442252443
% Source                : kalyANamanjarI dvitIya bhAgaH rAdhAkalyaNam
% Acknowledge-Permission: Svarna Prakashanam
% Latest update         : May 14, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org