देवीविघ्नहरस्तोत्रम् अथवा शान्तिस्तोत्रम्

देवीविघ्नहरस्तोत्रम् अथवा शान्तिस्तोत्रम्

श्रीशिव उवाच - मातर्देवि! नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ॥ १॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । माहेशि! वरदे! देवि! परमानन्दकारिणी ! ॥ २॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । कौमारी सर्वविद्येशि! कौमार-क्रीडनेऽनघे ॥ ३॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । विष्णुरूपधरे! देवि! विनता-सुत-वाहिनी ॥ ४॥ कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे । वाराहि ! वरदे ! देवि! दंष्ट्रोद्धृत-वसुन्धरे ! ॥ ५॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । शक्ररूपधरे! देवि! शक्त्यादि सुर-पूजिते ! ॥ ६॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । चामुण्डे ! मुण्डमालासृक्-चार्वङ्गि ! विघ्ननाशिनि ! ॥ ७॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । महालक्ष्मि ! महामोहे ! क्षोभसन्तापहारिणि ! ॥ ८॥ कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे । मिति-मातृमये ! देवि ! मितिमातृ-बहिष्कृते ! ॥ ९॥ एके बहुविधे ! देवि ! दिव्यरूपे नमोऽस्तु ते । एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ॥ १०॥ विघ्नञ्चैव समालोक्य तस्य विघ्नं न जायते । कुलीनस्य द्वारपालाः कथिताः पुरतस्तव ॥ ११॥ दीक्षाकाले नित्यपूजा समयेनार्चयेद् यदि । तस्य पूजाफलं सर्वं नीयते यक्ष-राक्षसैः ॥ १२॥ The rest differs depending on the tantra (यदि व्रीडायुतास्तास्तु भोजयेत् तु गृहाबहिः । स्थितः स्तोत्रं पठेत्तावद् यावदृष्टिः प्रजायते ॥ १३॥ इति मुण्डमालातन्त्रे हरपार्वतीसंवादे अष्टादशपटलान्तर्गतं विघ्नहरस्तोत्रं सम्पुर्णम् । श्लोकानि ३०-४२) (तस्य पूजाफलं देवि नीयते यक्षराक्षसैः । शतवर्षजपाद् देवि न सिद्धिर्जायते प्रिये ॥ ७-७५॥ १३॥ महापदि समुत्पाते पठेत् स्तोत्रं गणेश्वरि । आपदश्च पलायन्ते संशयो नास्ति कश्चन ॥ ७-७६॥ १४॥ विद्याकामेन देवेशि शतकृत्वः पठेत् स्तवम् । इति ते कथितं मातुः स्तोत्रं कण्ठविभूषणम् ॥ ७-७७॥ १५॥ मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय । अप्रकाश्यमिदं स्तोत्रं न देयं यस्य कस्यचित् ॥ ७-७८॥ १६॥ दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितोऽपि यः । सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिने ॥ ७-७९॥ १७॥ दद्यात् स्तोत्रं महेशानि नान्यथा फलभाग् भवेत् । अष्टादशपुराणेषु वेदव्यासेन कीर्तितम् ॥ ७-८०॥ १८॥ इति बृहन्नीलतन्त्रे सप्तमः पटले ६४-८० शान्तिस्तोत्रं सम्पूर्णम् । श्लोकाणि ६४-८०) Proofread by Aruna Narayanan
% Text title            : devIvighnaharastotram shAntistotram
% File name             : devIvighnaharastotram.itx
% itxtitle              : devIvighnaharastotram athavA shAntistotram (muNDamAlAtantrAntargatam evaM bRihannIlatantrAntargatam kRipayA hara me vighnam)
% engtitle              : devIvighnaharastotram shAntistotram
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Latest update         : December 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org