मुनिभिः कृता देविस्तुतिः

मुनिभिः कृता देविस्तुतिः

नमो गौर्यै महागौर्यै भवान्यै प्रणतां वयम् । प्रणता सा हि गिरिजे विज्वरान् कुरु सादरम् ॥ १॥ यत्कोपाम्बुधिलेशोऽयं ज्वरः सर्वापहारकः । तां नताः स्म वयं सर्वे दुर्गे दुर्गातिहारिणीम् ॥ २॥ अरुणप्राणसंहारकारणे कमलानने । भीमे देवि नमस्तुभ्यं भयानि हर सर्वथा ॥ ३॥ वैप्रचित्तमहाघोरशरीरौधनिवर्हणे । श्रीरक्तदन्तिके गौरि नमस्तुभ्यं नमो नमः ॥ ४॥ महामाये महादुर्गे मधुनाशनकारिणि । नमस्तुभ्यं नमस्तुभ्यं भयं संहर संहर ॥ ५॥ कैटभप्राणहरणप्रवीणे शिववल्लभे । नमस्तुभ्यं नमस्तुभ्यं पीडां संहर संहर ॥ ६॥ शाकम्भरि जगद्वन्द्ये शशाङ्कललिताल के । नमस्तुभ्यं नमस्तुभ्यं शङ्कातङ्कानि संहर ॥ ७॥ उन्मत्तमहिषारातिगर्वसंहारकारणे । (लक्षणे) नमस्तुभ्यं नमस्तुभ्यमापन्नर्तिहरोद्यमे ॥ ८॥ (नमस्तुभ्यं महादेवि सर्वरोगविनाशिनि । भ्रमराम्बे नमस्तुभ्यं शम्बरारिबविनाशिनि ॥) सेतुभूपालसंहारप्रवीणे चण्डलाम्बिके । नमस्तुभ्यं शिवेशानि त्वयि भक्तिं प्रयच्छ नः ॥ ९॥ नमस्ते जगदाधारे भवभारविनाशिनि । नमस्तुभ्यं नमस्तुभ्यं परमानन्दरूपिणि ॥ १०॥ ॥ इति शिवरहस्यान्तर्गते मुनिभिः कृता देविस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३७। ८०-८९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 37. 80-89 .. Proofread by Ruma Dewan
% Text title            : Munayah Krita Devi Stuti
% File name             : devistutiHmunibhiHkRRitA.itx
% itxtitle              : devistutiH munibhiH kRitA (shivarahasyAntargatA)
% engtitle              : devistutiH munibhiH kRitA
% Category              : devii, stuti, shivarahasya, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 37| 80-89 ||
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org