श्रीदेव्यष्टोत्तरशतनामावली

श्रीदेव्यष्टोत्तरशतनामावली

ॐ अस्यश्री महिषमर्दिनि वनदुर्गा महामन्त्रस्य आरण्यक ऋषिः अनुष्टुप् छन्दः श्री महिषासुरमर्दिनी वनदुर्गा देवता ॥ [ ॐ उत्तिष्ठ पुरुषि - किं स्वपिषि - भयं मे समुपस्थितं - यदि शक्यं अशक्यं वा - तन्मे भगवति - शमय स्वाहा ] एवं न्यासमाचरेत् ॥ ध्यानम् हेमप्रख्यामिन्दुखण्डात्ममौलीं शङ्खारीष्टाभीतिहस्तां त्रिनेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ ॥अथ श्री देव्याः नामावलिः॥ ॐ महिषमर्दिन्यै नमः । ॐ श्रीदेव्यै नमः । ॐ जगदात्मशक्त्यै नमः । ॐ देवगणशक्त्यै नमः । ॐ समूहमूर्त्यै नमः । ॐ अम्बिकायै नमः । ॐ अखिलजनपरिपालकायै नमः । ॐ महिषपूजितायै नमः । ॐ भक्तिगम्यायै नमः । ॐ विश्वायै नमः । १० ॐ प्रभासिन्यै नमः । ॐ भगवत्यै नमः । ॐ अनन्तमूर्त्यै नमः । ॐ चण्डिकायै नमः । ॐ जगत्परिपालिकायै नमः । ॐ अशुभनाशिन्यै नमः । ॐ शुभमतायै नमः । ॐ श्रियै नमः । ॐ सुकृत्यै नमः । ॐ लक्ष्म्यै नमः । २० ॐ पापनाशिन्यै नमः । ॐ बुद्धिरूपिण्यै नमः । ॐ श्रद्धारूपिण्यै नमः । ॐ कालरूपिण्यै नमः । ॐ लज्जारूपिण्यै नमः । ॐ अचिन्त्यरूपिण्यै नमः । ॐ अतिवीरायै नमः । ॐ असुरक्षयकारिण्यै नमः । ॐ भूमिरक्षिण्यै नमः । ॐ अपरिचितायै नमः । ३० ॐ अद्भुतरूपिण्यै नमः । ॐ सर्वदेवतास्वरूपिण्यै नमः । ॐ जगदंशोद्भूतायै नमः । ॐ असत्कृतायै नमः । ॐ परमप्रकृत्यै नमः । ॐ समस्तसुमतस्वरूपायै नमः । ॐ तृप्त्यै नमः । ॐ सकलमुखस्वरूपिण्यै नमः । ॐ शब्दक्रियायै नमः । ॐ आनन्दसन्दोहायै नमः । ४० ॐ विपुलायै नमः । ॐ ऋज्यजुस्सामाथर्वरूपिण्यै नमः । ॐ उद्गीतायै नमः । ॐ रम्यायै नमः । ॐ पदस्वरूपिण्यै नमः । ॐ पाठस्वरूपिण्यै नमः । ॐ मेधादेव्यै नमः । ॐ विदितायै नमः । ॐ अखिलशास्त्रसारायै नमः । ॐ दुर्गायै नमः । ५० ॐ दुर्गाश्रयायै नमः । ॐ भवसागरनाशिन्यै नमः । ॐ कैटभहारिण्यै नमः । ॐ हृदयवासिन्यै नमः । ॐ गौर्यै नमः । ॐ शशिमौलिकृतप्रतिष्ठायै नमः । ॐ ईशत्सुहासायै नमः । ॐ अमलायै नमः । ॐ पूर्णचन्द्रमुख्यै नमः । ॐ कनकोत्तमकान्त्यै नमः । ६० ॐ कान्तायै नमः । ॐ अत्यद्भुतायै नमः । ॐ प्रणतायै नमः । ॐ अतिरौद्रायै नमः । ॐ महिषासुरनाशिन्यै नमः । ॐ दृष्टायै नमः । ॐ भ्रुकुटीकरालायै नमः । ॐ शशाङ्कधरायै नमः । ॐ महिषप्राणविमोचनायै नमः । ॐ कुपितायै नमः । ७० ॐ अन्तकस्वरूपिण्यै नमः । ॐ सद्योविनाशिकायै नमः । ॐ कोपवत्यै नमः । ॐ दारिद्र्यनाशिन्यै नमः । ॐ पापनाशिन्यै नमः । ॐ सहस्रभुजायै नमः । ॐ सहस्राक्ष्यै नमः । ॐ सहस्रपदायै नमः । ॐ श्रुत्यै नमः । ॐ रत्यै नमः । ८० ॐ रमण्यै नमः । ॐ भक्त्यै नमः । ॐ भवसागरतारिकायै नमः । ॐ पुरुषोत्तमवल्लभायै नमः । ॐ भृगुनन्दिन्यै नमः । ॐ स्थूलजङ्घायै नमः । ॐ रक्तपादायै नमः । ॐ नागकुण्डलधारिण्यै नमः । ॐ सर्वभूषणायै नमः । ॐ कामेश्वर्यै नमः । ९० ॐ कल्पवृक्षायै नमः । ॐ कस्तूरिधारिण्यै नमः । ॐ मन्दस्मितायै नमः । ॐ मदोदयायै नमः । ॐ सदानन्दस्वरूपिण्यै नमः । ॐ विरिञ्चिपूजितायै नमः । ॐ गोविन्दपूजितायै नमः । ॐ पुरन्दरपूजितायै नमः । ॐ महेश्वरपूजितायै नमः । ॐ किरीटधारिण्यै नमः । १०० ॐ मणिनूपुरशोभितायै नमः । ॐ पाशाङ्कुशधरायै नमः । ॐ कमलधारिण्यै नमः । ॐ हरिचन्दनायै नमः । ॐ कस्तूरीकुङ्कुमायै नमः । ॐ अशोकभूषणायै नमः । ॐ श‍ृङ्गारलास्यायै नमः । ॐ वनदुर्गायै नमः । १०८ ॥ॐ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : devyaShTottarashatanAmAvalI
% File name             : devyaShTottarashatanAmAvalI.itx
% itxtitle              : devyaShTottarashatanAmAvalI
% engtitle              : devyaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : February 17, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org