२ श्रीधान्यलक्ष्म्यष्टोत्तरशतनामावलिः

२ श्रीधान्यलक्ष्म्यष्टोत्तरशतनामावलिः

ॐ श्रीं क्लीं धान्यलक्ष्म्यै नमः । आनन्दाकृत्यै नमः । अनिन्दितायै नमः । आद्यायै नमः । आचार्यायै नमः । अभयायै नमः । अशक्यायै नमः । अजयायै नमः । अजेयायै नमः । अमलायै नमः । अमृतायै नमः । अमरायै नमः । इन्द्राणीवरदायै नमः । इन्दीवरेश्वर्यै नमः । उरगेन्द्रशयनायै नमः । उत्केल्यै नमः । काश्मीरवासिन्यै नमः । कादम्बर्यै नमः । कलरवायै नमः । कुचमण्डलमण्डितायै नमः । २० कौशिक्यै नमः । कृतमालायै नमः । कौशाम्ब्यै नमः । कोशवर्धिन्यै नमः । खड्गधरायै नमः । खनये नमः । खस्थायै नमः । गीतायै नमः । गीतप्रियायै नमः । गीत्यै नमः । गायत्र्यै नमः । गौतम्यै नमः । चित्राभरणभूषितायै नमः । चाणूर्मदिन्यै नमः । चण्डायै नमः । चण्डहन्त्र्यै नमः । चण्डिकायै नमः । गण्डक्यै नमः । गोमत्यै नमः । गाथायै नमः । ४० तमोहन्त्र्यै नमः । त्रिशक्तिधृतेनमः । तपस्विन्यै नमः । जातवत्सलायै नमः । जगत्यै नमः । जङ्गमायै नमः । ज्येष्ठायै नमः । जन्मदायै नमः । ज्वलितद्युत्यै नमः । जगज्जीवायै नमः । जगद्वन्द्यायै नमः । धर्मिष्ठायै नमः । धर्मफलदायै नमः । ध्यानगम्यायै नमः । धारणायै नमः । धरण्यै नमः । धवलायै नमः । धर्माधारायै नमः । धनायै नमः । धारायै नमः । ६० धनुर्धर्यै नमः । नाभसायै नमः । नासायै नमः । नूतनाङ्गायै नमः । नरकघ्न्यै नमः । नुत्यै नमः । नागपाशधरायै नमः । नित्यायै नमः । पर्वतनन्दिन्यै नमः । पतिव्रतायै नमः । पतिमय्यै नमः । प्रियायै नमः । प्रीतिमञ्जर्यै नमः । पातालवासिन्यै नमः । पूर्त्यै नमः । पाञ्चाल्यै नमः । प्राणिनां प्रसवे नमः । पराशक्त्यै नमः । बलिमात्रे नमः । बृहद्धाम्न्यै नमः । ८० बादरायणसंस्तुतायै नमः । भयघ्न्यै नमः । भीमरूपायै नमः । बिल्वायै नमः । भूतस्थायै नमः । मखायै नमः । मातामह्यै नमः । महामात्रे नमः । मध्यमायै नमः । मानस्यै नमः । मनवे नमः । मेनकायै नमः । मुदायै नमः । यत्तत्पदनिबन्धिन्यै नमः । यशोदायै नमः । यादवायै नमः । यूत्यै नमः । रक्तदन्तिकायै नमः । रतिप्रियायै नमः । रतिकर्यै नमः । १०० रक्तकेश्यै नमः । रणप्रियायै नमः । लङ्कायै नमः । लवणोदधये नमः । लङ्केशहन्त्र्यै नमः । लेखायै नमः । वरप्रदायै नमः । वामनायै नमः । वैदिक्यै नमः । विद्युते नमः । वारह्यै नमः । सुप्रभायै नमः । समिधे नमः । ११३ ॥ ॐ ॥ इति धान्यलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता । Encoded by Harshanand R.
% Text title            : Shri VijayalakShmi Ashtottarashata Namavali 108 Names
% File name             : dhAnyalakShmyaShTottarashatanAmAvaliH.itx
% itxtitle              : dhAnyalakShmyaShTottarashatanAmAvaliH
% engtitle              : dhAnyalakShmyaShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harshanand R.
% Latest update         : September 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org