३ श्रीधैर्यलक्ष्म्यष्टोत्तरशतनामावलिः

३ श्रीधैर्यलक्ष्म्यष्टोत्तरशतनामावलिः

ॐ श्रीं ह्रीं क्लीं धैर्यलक्ष्म्यै नमः । अपूर्वायै नमः । अनाद्यायै नमः । अदिरीश्वर्यै नमः । अभीष्टायै नमः । आत्मरूपिण्यै नमः । अप्रमेयायै नमः । अरुणायै नमः । अलक्ष्यायै नमः । अद्वैतायै नमः । आदिलक्ष्म्यै नमः । ईशानवरदायै नमः । इन्दिरायै नमः । उन्नताकारायै नमः । उद्धटमदापहायै नमः । क्रुद्धायै नमः । कृशाङ्ग्यै नमः । कायवर्जितायै नमः । कामिन्यै नमः । कुन्तहस्तायै नमः । २० कुलविद्यायै नमः । कौलिक्यै नमः । काव्यशक्त्यै नमः । कलात्मिकायै नमः । खेचर्यै नमः । खेटकामदायै नमः । गोप्त्र्यै नमः । गुणाढ्यायै नमः । गवे नमः । चन्द्रायै नमः । चारवे नमः । चन्द्रप्रभायै नमः । चञ्चवे नमः । चतुराश्रमपूजितायै नमः । चित्यै नमः । गोस्वरूपायै नमः । गौतमाख्यमुनिस्तुतायै नमः । गानप्रियायै नमः । छद्मदैत्यविनाशिन्यै नमः । जयायै नमः । ४० जयन्त्यै नमः । जयदायै नमः । जगत्त्रयहितैषिण्यै नमः । जातरूपायै नमः । ज्योत्स्नायै नमः । जनतायै नमः । तारायै नमः । त्रिपदायै नमः । तोमरायै नमः । तुष्ट्यै नमः । धनुर्धरायै नमः । धेनुकायै नमः । ध्वजिन्यै नमः । धीरायै नमः । धूलिध्वान्तहरायै नमः । ध्वनये नमः । ध्येयायै नमः । धन्यायै नमः । नौकायै नमः । नीलमेघसमप्रभायै नमः । ६० नव्यायै नमः । नीलाम्बरायै नमः । नखज्वालायै नमः । नलिन्यै नमः । परात्मिकायै नमः । परापवादसंहर्त्र्यै नमः । पन्नगेन्द्रशयनायै नमः । पतगेन्द्रकृतासनायै नमः । पाकशासनायै नमः । परशुप्रियायै नमः । बलिप्रियायै नमः । बलदायै नमः । बालिकायै नमः । बालायै नमः । बदर्यै नमः । बलशालिन्यै नमः । बलभद्रप्रियायै नमः । बुद्ध्यै नमः । बाहुदायै नमः । मुख्यायै नमः । ८० मोक्षदायै नमः । मीनरूपिण्यै नमः । यज्ञायै नमः । यज्ञाङ्गायै नमः । यज्ञकामदायै नमः । यज्ञरूपायै नमः । यज्ञकर्त्र्यै नमः । रमण्यै नमः । राममूर्त्यै नमः । रागिण्यै नमः । रागज्ञायै नमः । रागवल्लभायै नमः । रत्नगर्भायै नमः । रत्नखन्यै नमः । राक्षस्यै नमः । लक्षणाढ्यायै नमः । लोलार्कपरिपूजितायै नमः । वेत्रवत्यै नमः । विश्वेशायै नमः । वीरमात्रे नमः । १०० वीरश्रियै नमः । वैष्णव्यै नमः । शुच्यै नमः । श्रद्धायै नमः । शोणाक्ष्यै नमः । शेषवन्दितायै नमः । शताक्षयै नमः । हतदानवायै नमः । हयग्रीवतनवे नमः । १०९ ॥ ॐ ॥ इति धैर्यलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता । Encoded by Harshanand R.
% Text title            : Shri VijayalakShmi Ashtottarashata Namavali 108 Names
% File name             : dhairyalakShmyaShTottarashatanAmAvaliH.itx
% itxtitle              : dhairyalakShmyaShTottarashatanAmAvaliH
% engtitle              : dhairyalakShmyaShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harshanand R.
% Latest update         : September 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org