श्रीदुर्गाध्यानम्

श्रीदुर्गाध्यानम्

जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् । लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥ १॥ अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् । नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥ २॥ सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् । त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३॥ मृणालायतसंस्पर्शदशबाहुसमन्विताम् । त्रिशूलं दक्षिणे पाणौ खड्गं चक्रं क्रमादधः ॥ ४॥ तीक्ष्णबाणं तथा शक्तिं दक्षिणे सन्निवेशयेत् । खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ॥ ५॥ घण्टां वा परशुं वापि वामतः सन्निवेशयेत् । अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥ ६॥ शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् । हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् ॥ ७॥ रक्तरक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् । वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥ ८॥ सपाशवामहस्तेन धृतकेशञ्च दुर्गया । वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् ॥ ९॥ देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् । किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ १०॥ शत्रुक्षयकरीं देवीं दैत्यदानवदर्पहाम् । प्रसन्नवदनां देवीं सर्व्वकामफलप्रदाम् । स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् ॥ ११॥ उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १२॥ आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् । चिन्तयेत् सततं दुर्गां धर्मकामार्थमोक्षदाम् ॥ १३॥ इति श्रीदुर्गाध्यानं सम्पूर्णम् । Encoded and proofread by Akash Pandeya
% Text title            : durgAdhyAnam 2
% File name             : durgAdhyAnam2.itx
% itxtitle              : durgAdhyAnam 2 (jaTAjUTasamAyuktAmarddhendukRitashekharAm)
% engtitle              : durgAdhyAnam 2
% Category              : dhyAnam, devii, devI, durgA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Akash Pandeya
% Proofread by          : Akash Pandeya
% Latest update         : January 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org