श्रीदुर्गाकवचम् ४

श्रीदुर्गाकवचम् ४

श्री शिव उवाच - श‍ृणु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले । श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥ १॥ अथ दुर्गाकवचम् । पार्वती मस्तकं पातु कपालं जगदम्बिका । कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥ २॥ विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥ ३॥ कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया । नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥ ४॥ हृदयं चण्डिका पातु बाहू परम-देवता । केशांश्च पञ्चमी विद्या सभायां पातु भैरवी ॥ ५॥ नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी सदा । भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा ॥ ६॥ कामाख्या देह-कमलं पातु नित्यं नभोगतम् । महाकुण्डलिनी नित्यं पातु मे जठरं शिवा ॥ ७॥ वह्निजाया सदा यज्ञं पातु कर्म स्वधा पुनः । अरण्ये विजने पातु दुर्गा देवी रणे वने । जले पातु जगन्माता देवी त्रिभुवनेश्वरी ॥ ८॥ इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहनम् । जपेन्मत्रं क्षितितले वश्यं याति महीपतिः ॥ ९॥ पूजया वरया भक्त्या क्रियया च विना शिवे ! । केवलं जपमात्रेण सिद्ध्यत्येव न संशयः ॥ १०॥ या पृच्छा ते निगदिता कथिता वरवर्णिनि ! । इदानीं देवदेवेशि ! किं भूयः श्रोतुमिच्छसि ॥ ११॥ इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे षष्ठं पटलान्तर्गतं द्वितीयं श्रीदुर्गाकवचं सम्पूर्णम् ॥ ६॥ श्लोकानि २०२-२१२ Proofread by Aruna Narayanan
% Text title            : durgAkavacham 4
% File name             : durgAkavacham4.itx
% itxtitle              : durgAkavacham 4 (muNDamAlAtantrAntargatam pArvatI mastakaM pAtu)
% engtitle              : durgAkavacham 4
% Category              : devii, devI, durgA, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Latest update         : October 17, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org