४ श्रीगजलक्ष्म्यष्टोत्तरशतनामावलिः

४ श्रीगजलक्ष्म्यष्टोत्तरशतनामावलिः

ॐ श्रीं ह्रीं क्लीं गजलक्ष्म्यै नमः । अनन्तशक्त्यै नमः । अज्ञेयायै नमः । अणुरूपायै नमः । अरुणाकृत्यै नमः । अवाच्यायै नमः । अनन्तरूपायै नमः । अम्बुदायै नमः । अम्बरसंस्थाङ्कायै नमः । अशेषस्वरभूषितायै नमः । इच्छायै नमः । इन्दीवरप्रभायै नमः । उमायै नमः । ऊर्वश्यै नमः । उदयप्रदायै नमः । कुशावर्तायै नमः । कामधेनवे नमः । कपिलायै नमः । कुलोद्भवायै नमः । कुङ्कुमाङ्कितदेहायै नमः । २० कुमार्यै नमः । कुङ्कुमारुणायै नमः । काशपुष्पप्रतीकाशायै नमः । खलापहायै नमः । खगमात्रे नमः । खगाकृत्यै नमः । गान्धर्वगीतकीर्त्यै नमः । गेयविद्याविशारदायै नमः । गम्भीरनाभ्यै नमः । गरिमायै नमः । चामर्यै नमः । चतुराननायै नमः । चतुःषष्टिश्रीतन्त्रपूजनीयायै नमः । चित्सुखायै नमः । चिन्त्यायै नमः । गम्भीरायै नमः । गेयायै नमः । गन्धर्वसेवितायै नमः । जरामृत्युविनाशिन्यै नमः । जैत्र्यै नमः । ४० जीमूतसङ्काशायै नमः । जीवनायै नमः । जीवनप्रदायै नमः । जितश्वासायै नमः । जितारातये नमः । जनित्र्यै नमः । तृप्त्यै नमः । त्रपायै नमः । तृषायै नमः । दक्षपूजितायै नमः । दीर्घकेश्यै नमः । दयालवे नमः । दनुजापहायै नमः । दारिद्र्यनाशिन्यै नमः । द्रवायै नमः । नीतिनिष्ठायै नमः । नाकगतिप्रदायै नमः । नागरूपायै नमः । नागवल्ल्यै नमः । प्रतिष्ठायै नमः । ६० पीताम्बरायै नमः । परायै नमः । पुण्यप्रज्ञायै नमः । पयोष्ण्यै नमः । पम्पायै नमः । पद्मपयस्विन्यै नमः । पीवरायै नमः । भीमायै नमः । भवभयापहायै नमः । भीष्मायै नमः । भ्राजन्मणिग्रीवायै नमः । भ्रातृपूज्यायै नमः । भार्गव्यै नमः । भ्राजिष्णवे नमः । भानुकोटिसमप्रभायै नमः । मातङ्ग्यै नमः । मानदायै नमः । मात्रे नमः । मातृमण्डलवासिन्यै नमः । मायायै नमः । ८० मायापुर्यै नमः । यशस्विन्यै नमः । योगगम्यायै नमः । योग्यायै नमः । रत्नकेयूरवलयायै नमः । रतिरागविवर्धिन्यै नमः । रोलम्बपूर्णमालायै नमः । रमणीयायै नमः । रमापत्यै नमः । लेख्यायै नमः । लावण्यभुवे नमः । लिप्यै नमः । लक्ष्मणायै नमः । वेदमात्रे नमः । वह्निस्वरूपधृषे नमः । वागुरायै नमः । वधुरूपायै नमः । वालिहन्त्र्यै नमः । वराप्सरस्यै नमः । शाम्बर्यै नमः । १०० शमन्यै नमः । शान्त्यै नमः । सुन्दर्यै नमः । सीतायै नमः । सुभद्रायै नमः । क्षेमङ्कर्यै नमः । क्षित्यै नमः । १०७ ॥ ॐ ॥ इति गजलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता । Encoded by Harshanand R.
% Text title            : Shri VijayalakShmi Ashtottarashata Namavali 108 Names
% File name             : gajalakShmyaShTottarashatanAmAvaliH.itx
% itxtitle              : gajalakShmyaShTottarashatanAmAvaliH
% engtitle              : gajalakShmyaShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harshanand R.
% Latest update         : September 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org