गङ्गाष्टकम् १०

गङ्गाष्टकम् १०

श्रीगणेशाय नमः । गिरिराजसुतां वितुलां विततां त्रिदशैर्महितां वियतः पतिताम् । कलुषै रहितां नरदेवहितां प्रणमामि सितां वहुसत्त्वयुताम् ॥ १॥ अतिपूतगतामृषिराजनतां भुवनप्रथितामभिजातचिताम् । मुनिमानिनुतां मनुजैरमितां प्रणमामि सितां मुनिवक्रमिताम् ॥ २॥ शिवशीर्षगतां कलनादयुतां भुजगेन नुतामजविष्णुहिताम् । अविगीतमतां कृतसिन्धुरतां प्रणमाम्यमृतां हरिपादमृताम् ॥ ३॥ जननीविनतां सुरहस्तिगतां दनुजैरजितां तपसा विजिताम् । जलदानरतां दयया विदितां प्रणमाम्यमृतां बहुभाग्ययुताम् ॥ ४॥ श्रुतिसारमितां स्मृतिषु प्रथितां कलिदोषकृतां शरणं प्रचिताम् । घृतदेवहुतां गुणिभिः प्रणतां प्रणमाम्यमृतां बहुभाग्ययुताम् ॥ ५॥ जनताकुलितां बहुधा ललितां कृतरम्यरुतां शमनादिनुताम् । नरलोकगतां परमार्थयुतां प्रणमाम्यमृतामपराधिहिताम् ॥ ६॥ बहुवेणियुतां जलजानहतां यतिभिर्मिलितामधिकाशि शिताम् । स्फटिकोपमितां स्तुतिगीतिमतां प्रणमाम्यजितामधिराजनताम् ॥ ७॥ सकलासुहितां सततावहितां कुणपैः पिहितां चिकुरावचिताम् । विहगध्वनितां विधिपात्रमतां प्रणमाम्यजितां श्रुतिसंप्रथिताम् ॥ ८॥ इति रवीन्द्रकुमार सिद्धान्तशास्त्रि कृतं गङ्गाष्टकं सम्पूर्णम् । Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Text title            : Gangashtakam 10
% File name             : gangAShTakam10.itx
% itxtitle              : gaNgAShTakam 10 (ravIndrakumArasiddhAntashAstrikRitam girirAjasutAM vitulAm)
% engtitle              : gangAShTakam 10
% Category              : devii, devI, nadI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Ravindra Kumar Siddhanta Shastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Proofread by          : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Description/comments  : Ganga Jnana Mahodadhi compiled by Acharya Ramapada Chakravarty
% Indexextra            : (Scan)
% Latest update         : December 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org