गङ्गाष्टपदी

गङ्गाष्टपदी

॥ श्रीगङ्गायै नमः ॥ ॥ रामगंरारागे यत्तिताले ॥ मधुमथनमूर्तिवरमिन्दुकरकार्मुकं वहसि वहद्वारि सुप्तरङ्गे तरङ्गे । हरिचरणनखत्रिपुरगजदृतनिर्गता ब्रह्मजलपात्रकृतसङ्गे । नमो देवि गङ्गे नमोमातर्गङ्गे । हर निखिलमघमलकनन्दने ॥ ध्रुवपदं०॥ १॥ त्वमसि जनपावनी चतुरुदधिगामिनी सप्तरुचिकेलिसुकीर्तिसारे कनकगिरिलम्बिता सकलमुनिवन्दिता हर मुकुटशिरा कुसुममाले । नमो देवि गङ्गे नमो मातर्गङ्गे ॥ २॥ तीर्थवरकारिणी स्वर्गजोद्धारिणी हेमशैल पाषाणभेदेन तारयसि नागरं पूरयसि सागरम् । सङ्गतविन्ध्यगिरिग्राहे । नमो देवि गङ्गे नमो मातर्गङ्गे ॥ ३॥ इह निखिल सुरगणैरिह निखिल मुनिगणैरिह निखिलवेदैरुदारे । स्तूयसे गीयसे गायसे जाह्नवि सुकीर्तितेति संसारसारे । नमो देवि गङ्गे नमोमातर्गङ्गे ॥ ४॥ शुभसलिलविधृतपुलिनमुपकुर्वती तव नाम निर्मलालापम् । सेविता चिन्तिता यास्तावगाहिता मज्जिता मम हरसि पापम् । नमो देवि गङ्गे नमो मातर्गङ्गे ॥ ५॥ सगरसुतसङ्गमे लसितवरसुन्दरीदूतिके दुष्कृतिदुरापे । निरयगतिबाधिके निर्वाणपदसाधिके । भक्तजनदलितसन्तापे नमो देवि गङ्गे ॥ ६॥ गण्डूषजलसत्तरङ्गकरनिकरमकरगम्भीरतोये तटिनि सुधारसि परपाङ्खरसि सघनसाधनोपाये । नमो देवि गङ्गे ॥ ७॥ इति रामलक्ष्मणै कौशिकानुज्ञया सुरसरित्कृतनमस्कारे । वहति सुकृतमुदारं धीरजयदेवविरचितं कवतारयसि नव जलधिपारे । नमो देवि गङ्गे नमो मातङ्गगे ॥ ८॥ ॥ इति जयदेवविरचितगीतगोविन्दे कविश्रीजयदेवकृतौ गङ्गाष्टपदी सम्पूर्णा ॥ Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : Gangashtapadi
% File name             : gangAShTapadI.itx
% itxtitle              : gaNgAShTapadI (jayadevakRitau)
% engtitle              : gangAShTapadI
% Category              : devii, nadI, devI, jayadeva, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Jayadeva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Indexextra            : (Scan)
% Latest update         : November 3, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org