गङ्गाकवचम्

गङ्गाकवचम्

नारद उवाच - ब्रह्मन् ! केन विधानेन सर्वपापक्षयो भवेत् । कथं रक्षेत्सुरश्रेष्ठ साधकानां सुरापगा ॥ १॥ ब्रह्मोवाच - साधु साधु त्वया पुत्र ! साधु कर्म प्रकाशितम् । कवचं जह्नुकन्याया त्रिषु लोकेषु दुर्लभम् ॥ २॥ अप्रकाश्यं च यद्गोप्यमतस्तत्त्ववधार्यताम् । अस्य श्री गङ्गाकवचमन्त्रस्य नारायणऋषिरनुष्टुप्छन्दः सर्वतीर्थोत्तमा गङ्गादेवता गं बीजं गाः शक्तिः अव्यक्तं कीलकं श्रीगङ्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानं - शुभ्राम्भोजशशिप्रभां शशिमुखीं स्वक्षाम्बुजाक्षीं परां मुक्ताहारलसत्कुचां मणिमयैराभूषितां भूषणैः । कञ्जस्वर्णघटीवराभयकरां श्वेताम्बराडम्बरां पद्मोत्पीठगतां सुधासमुदितां श्रीदेवभूषां भजे ॥ १॥ वन्दे देवतरङ्गिणीं प्रतिदिनं ब्रह्माण्डमाखण्डिनीं शम्भोर्मस्तकमण्डिनीं मुररिपोरङ्घ्य्म्बुजासेविनीम् । कल्याणोत्सवकारिणीं कलिमलोन्मूलत्वनिर्मूलिनी मोक्षद्वारकपाटपाटनकरीं नित्यं चिदानन्दिनी ॥ २॥ अथ कवचं - शिरो मे पातु सा गङ्गा दिव्याच्युताङ्घ्रिच्युता । भालं भागीरथी पातु नेत्रे च जह्नुनन्दिनी ॥ ३॥ श्रुती मे जाह्नवी पातु घ्राणयुग्मं सुरापगा । रसनां पातु मे नित्यं गङ्गा पापप्रणाशिनी ॥ ४॥ वदनं सकलं पातु सदा मन्दाकिनी मम । स्कन्धौ पातु च मे बाहू गङ्गा सागरगामिनी ॥ ५॥ करौ रक्षतु सा गङ्गा शम्भुमस्तकमण्डिनी । हृदयं नाभिमध्यं च पातु देवनदी मम ॥ ६॥ कटिद्वयं सदा पातु ब्रह्माण्डखण्डिनी मम । जानुनी जह्नुजा पातु पायादूरूं त्रिमार्गगा ॥ ७॥ गुल्फयुग्मं सदा पातु सा मे शर्मप्रदायिनी । प्रपदं पातु मे नित्यं कलिकल्मषनाशिनी ॥ ८॥ काशीतलगता या च कालिन्दीसङ्गमा च या । सा पातु मम सर्वाङ्गं गङ्गा गगनमेखला ॥ ९॥ निर्जरैर्वन्दिता या च चतुर्वर्गफलप्रदा । तस्या इदं च गङ्गायाः कवचं परमाद्भुतम् ॥ १०॥ अथ फलश्रुतिः - अनन्तव्याधिविध्वंसि कीर्तिबुद्धिप्रवर्द्धनम् । शोकदुःखप्रशमनं सर्वरक्षाकरं नृणाम् ॥ ११॥ शत्रोर्विनाशनं शश्वत्सुखसम्पत्प्रवर्धनम् । योऽधीयात् कवचं चैतन्मुक्तपापो भवेच्च सः ॥ १२॥ एककालं द्विकालं च त्रिकालं च पठेत्तु यः । पठेद्यो वै शतावृत्त्या मासमेकं निरन्तरम् ॥ १३॥ धृत्वेदं कवचं कण्ठे गच्छेद्यो यत्र कुत्रचित् । स्वप्ने मूर्तिमयीं गङ्गां वरदां सोऽपि पश्यति ॥ १४॥ धनधान्यसमायुक्तः पुत्रपौत्रसमन्वितः । त्रिषु लोकेषु पूज्यः स्यादस्य पाठान्न संशयः ॥ १५॥ श‍ृणुयात्परया भक्त्या वाच्यमानं नरोत्तमः । सोऽप्यघौघविनिर्मुक्तो जीवन्मुक्तो भवेच्च यः ॥ १६॥ दुर्भिक्षे दुर्गबन्धे विषमजलचये कानने दुष्टचौरैः दीप्ते वह्निप्रदाहे प्रबलरिपुभये राज्यदुःखे प्रवृत्ते । स्मृत्वा देवीं च गङ्गां त्रिभुवनजननीं वा पठेद् यो हि चैतत् तैस्तैर्दुखैर्विमुक्तो सपदि स मनुजो जायते सत्यमेतत् ॥ १७॥ कुलीनाय च दातव्यं गङ्गाभक्तिपराय च । विष्णुभक्ताय शान्ताय श्रद्दधानाय सर्वदा ॥ १८॥ कुशिष्याय न दातव्यं दुष्टाय च विशेषतः । दत्वाऽभक्ताय पुत्राय नेदं फलप्रदं भवेत् ॥ १९॥ साधकाय च शान्ताय गुरोराज्ञानुवर्तिने । दातव्यं च त्वया तात दत्वाऽनन्तफलं भवेत् ॥ २०॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसम्वादे श्रीगङ्गाकवचं सम्पूर्णम् ॥ Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : Gangakavacha 1
% File name             : gangAkavacham.itx
% itxtitle              : gaNgAkavacham 1 (brahmANDapurANe shiro me pAtu sA gaNgA)
% engtitle              : gaNgAkavacham 1
% Category              : devii, nadI, kavacha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Description-comments  : Brahmandapurana
% Indexextra            : (Scan)
% Latest update         : October 26, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org