गङ्गामङ्गलम्

गङ्गामङ्गलम्

श्रीगणेशाय नमः । हरिचरणचारिणी शिशिरगिरिदारिणी कलुषभरवारणतरङ्गा नियतकलनादिनी विमलजलशालिनी तारिणी जयति भुवि गङ्गा । नित्यमिह तापसा धर्मचितमानसाः स्नानविधिलब्धनवदेहाः कृतबहुलदुष्कृता अपि कलुषवर्जिता दधति मुदमाप्तसुरगेहाः ॥ १॥ पूततमसैकते धवलसिकतावृते योगिनो जपनियममग्नाः स्वनयननिमीलना गतविषयदर्शना ध्येयसुरसंस्मरणलग्नाः । बन्धविनिवृत्तये हसितजलसञ्चये प्रतिदिवसमत्र समवेताः क्लेशशतमञ्जसा पुण्यचितचेतसा वृण्वते सम्मदमुपेताः ॥ २॥ वणिगुचितकर्मणा तरणिशतशोभनासुमपकृतिमत्र भुवि धत्त् मकरवरवाहना जनपदहितैषणाव्याकुला सुकृतमपि दत्ते । ऐहिकशुभाशमा परमपदवाञ्छया यामिमां श्रयति जनमाला जयति भयहारिका जहुमुनिदारिका सा चिरं विजितकलिकाला ॥ ३॥ त्रिभुवनमिदं यया धन्यमनुवृत्तया लोकयुगकुशलशतसृष्टया रोगगणनाशिनी पृष्टिपरिवेशिनी दशहरा शास्त्रविधिदृष्टया । तीरतरुमजुला जलधिमभि चञ्चला सेयमहिमङ्गलतरङ्गा गिरिशशिरसार्चिता सुरमनुजपूजिता पावनी जयति भुवि गङ्गा ॥ ४॥ ब्रह्माण्डोदरभेदनाद् भगवतः पादाङ्गुलीनां नखैः जातो यो विवरस्ततोर्चनजलस्रोतोऽवहद् वेगतः । तस्माच्छम्भुशिरस्ततो हिमगिरिं तस्मादिदं भूतलं गङ्गागत्य पुनाति सर्वभुवनं श्रीभक्तिभागीरथी ॥ ५॥ इति गङ्गामङ्गलं सम्पूर्णम् । Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Text title            : Gangamangalam
% File name             : gangAmangalam.itx
% itxtitle              : gaNgAmaNgalam
% engtitle              : gangAmangalam
% Category              : devii, devI, nadI, mangala
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Proofread by          : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Description/comments  : Ganga Jnana Mahodadhi compiled by Acharya Ramapada Chakravarty
% Indexextra            : (Scan)
% Latest update         : December 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org