गङ्गापुष्पाञ्जलिः

गङ्गापुष्पाञ्जलिः

श्रीगणेशाय नमः । स्वयं शुक्ला शुक्लाभरणवसना जह्नुतनये द्युतिं वाचां देवी तव न कलयाप्तुं प्रभुरभूत् । अतो रूपं लब्धुं सुकविवदनाम्भोजजनितै विर्धत्ते वाग्गुम्फैर्जननि ! पदपुष्पाञ्जलिमसौ ॥ १॥ कदाचित्केनापि क्वचिदपि समानीत्तममलं पिबन्तः पानीयं तव जननि ! मीनासनगते ! । वहन्तस्त्वां गङ्गे! शिरसि किल हालाहलभुजो लभन्ते ते लोके शमनदमनान्नात्र शमनम् ॥ २॥ सदावृत्तास्तुङ्गान् भुवि वियति धारागतिधरान् तरङ्गान् गङ्गायाः सुतरलतुरङ्गाकृतिधरान् । विचित्रा वीक्ष्यैते विषयगतयो वृत्तिनिवहा स्त्रपाधीना पीना अपि जहति दीनाश्चपलताम् ॥ ३॥ कृपासिन्धुः सिन्धुं किमुत भवतीमत्र भवती प्रपां पीयूषस्य प्रतिदिनमुमेशो वितनुते । अथो रूपं कृत्वा जगति जनतातारणपटुः स्वयं मायोत्तीर्णा सुरनदि ! सुधाधामशिरसः ॥ ४॥ पुरा धृत्वा पात्रे त्रिभुवन-विधाता विधिरभू दिति ज्ञात्वा पाथः शिरसि पशुनाथस्तव दधौ । ᳚दे जाने ज्ञानात्सुरनदि ! पुराणस्तु पुरुषः शरत्पाथोनष्टा सुमतिरिति तथ्यं जनवचः ॥ ५॥ अरित्रं नो यस्यां नहि गुणधरो नाविकगणः परं पारं नारं नयति न पुनर्याति ननु या । असारे संसारे जलधिवदपारे निपतितान् जनानुद्धर्तुं सा तरिरियमपूर्वा विजयते ॥ ६॥ विशेषाच्छेषस्ते गुणगणमशेषं निगदितुं प्रभुर्वक्तुं दोषान् सदसि बहुरोषान्मुहुरहम् । ब्रुवे मज्जज्जन्तोर्जननि ! जयति व्यालपटली विशाली कण्ठे च स्थितिरपि सदा भूतभुवने ॥ ७॥ समायाता कस्मात्क्क च जगति यातीयमधुना कथङ्कारं पारं तव जननि ! जानन्ति विबुधाः । न तेषां हानिः स्यात्सुरनदि ! तवापारविदुषां जना मूढाः किं ये भुवि शशविषाणं न हि विदुः ॥ ८॥ त्वदन्ये मन्येऽहं दधति विबुधाः सिद्धिनिचयं प्रसन्ना भक्तेभ्यो निजजपरतेभ्योऽपि निखिलाः । पिबन्तं पानीयं तपनकरतप्तं तनुभृतं विधत्से सिद्धीशं सुरनदि ! गिरीशं च कृपया ॥ ९॥ पूर्णेन्दोर्दत्तभङ्गाःसुरपुरललनोद्वर्त्तनैश्चापि पिङ्गाः शम्भुं गन्तुं तुरङ्गा हरिपदगमने वैनतेयो विहङ्गाः । वित्ताशादत्तचित्तानुदरभृतिपरान्तीरगान्भुक्तभोगान् भुक्तेशानप्रसङ्गाज्जगति कलियुगात्पान्तु गङ्गातरङ्गाः ॥ १०॥ इति श्रीमद्गुरुणा विरचितः गङ्गापुष्पाञ्जलिः सम्पूर्णः । Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Text title            : Gangapushpanjalih
% File name             : gangApuShpAnjaliH.itx
% itxtitle              : gaNgApuShpAnjaliH
% engtitle              : gangApuShpAnjaliH
% Category              : devii, devI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Proofread by          : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Description/comments  : Ganga Jnana Mahodadhi compiled by Acharya Ramapada Chakravarty
% Indexextra            : (Scan)
% Latest update         : December 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org