श्रीगङ्गास्तुतिः

श्रीगङ्गास्तुतिः

श्रीराम उवाच - अस्याः प्रभावाद्धरयो योऽसौ मम पिता प्रभुः । सर्वपापविनिर्मुक्तस्ततो यातस्त्रिविष्टपम् ॥ १॥ इयं जनित्री सकलस्य जन्तोर्भुक्तिप्रदा मुक्तिमथापि दद्यात् । पापानि हन्यादपि दारुणानि काऽन्याऽनयाऽस्त्यत्र नदी समाना ॥ २॥ हतानि शश्वद्दुरितानि चैव अस्याः प्रभावादरयः सखायः । विभीषणो मैत्रमुपैति नित्यं सीता च लब्धा हनुमांश्च बन्धुः ॥ ३॥ लङ्का च भग्ना सगणं हि रक्षो हतं हि यस्याः परिसेवनेन । यां गौतमो देववरं प्रपूज्य शिवं शरण्यं सजटामवाप ॥ ४॥ सेयं जनित्री सकलेप्सितानाममङ्गलानामपि सन्निहन्त्री । जगत्पवित्रीकरणैकदक्षा दृष्टाऽद्य साक्षात्सरितां सवित्री ॥ ५॥ कायेन वाचा मनसा सदैनां व्रजामि गङ्गां शरणं शरण्याम् ॥ ६॥ इति श्रीब्राह्मे महापुराणे तीर्थमाहात्म्ये गौतमीमाहात्म्ये श्रीरामकृता श्रीगङ्गास्तुतिः समाप्ता ॥ BrahmapurAna Chapter 157, verses 9-14 Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : gangAstutiH 4 by rAma from brahmapurANa
% File name             : gangAstutiHrAmakRitabrahmapurANa.itx
% itxtitle              : gaNgAstutiH 4 (rAmakRitA brahmapurANAntargatA)
% engtitle              : gangAstutiH 4 by rAma from brahmapurANa
% Category              : devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadU
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : Brahmapurana, tIrtha mAhAtmya, gautamI mAhAtmya, adhyAya 157, shlokAni 9-14
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : July 27, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org