श्रीगङ्गाष्टकम्

श्रीगङ्गाष्टकम्

ॐ भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभङ्गे स्वर्गसोपानगङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ १॥ भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारीचामरमरग्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥ २॥ ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥ ३॥ मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत् कुङ्कुमासङ्गपिङ्गम् । सायम्प्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरंहस्तरङ्गम् ॥ ४॥ आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिः जह्वोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ५॥ शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ ६॥ कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुरनिवासं वितरसि । त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ७॥ गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चित्तं यदि स्यात् तव जलकणिका ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद ॥ ८॥ मातर्जाह्नवी शम्भुसङ्गमिलिते मौलौ निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् । सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयात् भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ९॥ गङ्गाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः । सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥ १०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोविन्दभगवत्पूज्यपादस्यशिष्या श्रीमच्छङ्करभगवतः कृतौ गङ्गाष्टकस्तोत्रं सम्पूर्णम् । It is attributed to agastimuni. See 398 of Ganga GYAna mahodadhi Encoded by Dhrup Chand Proofread by Dhrup Chand, Rajani Rajun Shankar
% Text title            : Ganga Ashtaka
% File name             : gangaashta.itx
% itxtitle              : gaNgAShTakam (shaNkarAchAryavirachitam)
% engtitle              : gangAShTakam
% Category              : aShTaka, devii, nadI, devI, shankarAchArya
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhrup Chand
% Proofread by          : Dhrup Chand, Rajani Arjun Shankar
% Indexextra            : (Meaning 1, 2)
% Latest update         : 1998, February 21, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org