गौर्यष्टोत्तरशतनामावलिः

गौर्यष्टोत्तरशतनामावलिः

ॐ गौर्यै नमः । ॐ गिरीन्द्रतनयायै नमः । ॐ गरलाशन-वल्लभायै नमः । ॐ दाक्षायण्यै नमः । ॐ दैत्यहन्त्र्यै नमः । ॐ दरस्मितमुखोज्वलायै नमः । ॐ कल्याण्यै नमः । ॐ कामजयदायै नमः । ॐ कार्तिकेयाङ्किताङ्कायै नमः । ॐ गणेशजनन्यै नमः । १० ॐ गर्भ-स्थित-ब्रह्माण्डमण्डलायै नमः । ॐ तापत्रयहरायै नमः । ॐ तरुणेन्दुकलाधरायै नमः । ॐ मोहितेशानहृदयायै नमः । ॐ मेना-हृदयनन्दिन्यै नमः । ॐ कुमार्यै नमः । ॐ कोकिलालापायै नमः । ॐ कुङ्कुमद्रवलेपिन्यै नमः । ॐ कुमारजनन्यै नमः । ॐ कोमलायै नमः । २० ॐ कञ्जलोचनायै नमः । ॐ धर्मिष्ठायै नमः । ॐ धर्मवचनायै नमः । ॐ धरण्यै नमः । ॐ धरणीस्तुतायै नमः । ॐ धरात्मजायै नमः । ॐ धीस्वरूपायै नमः । ॐ ध्येयायै नमः । ॐ धीमत्यै नमः । ॐ नित्यायै नमः । ३० ॐ नुत्यायै नमः । ॐ नतार्तिघ्न्यै नमः । ॐ नित्यानन्दायै नमः । ॐ निराकुलायै नमः । ॐ निष्कलायै नमः । ॐ निर्गुणायै नमः । ॐ नीलायै नमः । ॐ निराकारायै नमः । ॐ पार्वत्यै नमः । ॐ पावन्यै नमः । ४० ॐ प्राप्यायै नमः । ॐ परमायै नमः । ॐ परमेश्वर्यै नमः । ॐ परायै नमः । ॐ शुभायै नमः । ॐ रमायै नमः । ॐ रामायै नमः । ॐ केवलायै नमः । ॐ कोपवर्जितायै नमः । ॐ प्रीतायै नमः । ५० ॐ प्रयतहृत्स्थितायै नमः । ॐ प्रयत्नेङ्यायै नमः । ॐ फणिस्तुतायै नमः । ॐ बालायै नमः । ॐ भद्रायै नमः । ॐ बुद्धिमत्यै नमः । ॐ विषयस्थायै नमः । ॐ वियत्समायै नमः । ॐ फुल्लाब्जलोचनायै नमः । ॐ फुल्लायै नमः । ६० ॐ पुष्पचूडायै नमः । ॐ पुरस्कृतायै नमः । ॐ विघ्नौघशमन्यै नमः । ॐ विश्वस्यै नमः । ॐ विश्वरूपायै नमः । ॐ विधिस्तुतायै नमः । ॐ पापहरायै नमः । ॐ तृष्णाविहीनायै नमः । ॐ त्राणतत्परायै नमः । ॐ अम्बुजाक्ष्यै नमः । ७० ॐ अम्बराभायै नमः । ॐ अम्बायै नमः । ॐ अरुणतेजसे नमः । ॐ काल्यै नमः । ॐ करालवदनायै नमः । ॐ कठिनापन्निवारिण्यै नमः । ॐ कम्बुकण्ठ्यै नमः । ॐ कान्तिमत्यै नमः । ॐ कामरूपायै नमः । ॐ कृपाघनायै नमः । ८० ॐ हरप्रियायै नमः । ॐ हर्षयित्र्यै नमः । ॐ हृत-भक्ताघ-सन्ततये नमः । ॐ शिवप्रदायै नमः । ॐ शिवान्तस्थायै नमः । ॐ शिवायै नमः । ॐ श्रीपतिसोदर्यै नमः । ॐ शङ्कर्यै नमः । ॐ शाश्वत्यै नमः । ॐ शान्तायै नमः । ९० ॐ अर्धाङ्गीकृतशङ्करायै नमः । ॐ निशुम्भ-शुम्भ-संहर्त्र्यै नमः । ॐ भण्डासुर-निषूदिन्यै नमः । ॐ अखिलामर-तेजःस्थायै नमः । ॐ अग्निकुण्ड-समुद्भवायै नमः । ॐ इनेन्दुवह्नि-नयनायै नमः । ॐ इष्टायै नमः । ॐ इष्टप्रदायै नमः । ॐ परस्यै कलायै नमः । ॐ परस्यै शक्तये नमः । १०० ॐ परस्मै तेजसे नमः । ॐ पराऽपर्यै नमः । ॐ राजराजेश्वर्यै नमः । ॐ राज्यदायै नमः । ॐ राज्यवर्धिन्यै नमः । ॐ चतुर्मुखनुतायै नमः । ॐ चित्रायै नमः । ॐ चन्द्राधिदेवतायै नमः । १०८ इति श्रीकूर्मपुराणोक्ता गौर्यष्टोत्तर-शत-नामावलिस्समाप्ता । Not sure about the position of the corresponding stotram in kUrmapurANa. Encoded by Usha Jayaraman, Srinath Jayaraman Proofread by Usha, Rajani Arjun Shankar
% Text title            : Gauri Ashtottarashatanamavali 108 Names 4
% File name             : gauryaShTottarashatanAmAvaliH4.itx
% itxtitle              : gauryaShTottarashatanAmAvaliH 4 (gauryai shrIgirIndratanayAyai)
% engtitle              : gauryaShTottarashatanAmAvaliH 4
% Category              : aShTottarashatanAmAvalI, devii, pArvatI, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pAravatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Jayaraman, Srinath Jayaraman
% Proofread by          : Usha Jayaraman, Rajani Arjun Shankar
% Indexextra            : (Tamil Grantha
% Latest update         : June 9, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org