इन्दिराष्टोत्तरशतनामावलिः

इन्दिराष्टोत्तरशतनामावलिः

ॐ इन्दिरायै नमः । विष्णुहृदयमन्दिरायै । पद्मसुन्दरायै । नन्दिताखिलभक्तायै । श्रीयै । नन्दिकेश्वरवन्दितायै । केशवप्रियचारित्रायै । केवलानन्दरूपिण्यै । केयूरहारमञ्जीरायै । केतकीपुष्पधारण्यै । कारुण्यकवितापाङ्ग्यै । कामितार्थप्रदायन्यै । कामधुक्सदृशायै । शक्त्यै । कालकर्मविधायिन्यै । जितदारिद्र्यसन्दोहायै । धृतपङ्केरुहद्वय्यै । कृतविद्ध्यण्डसंरक्षायै । नतापत्परिहारिण्यै । नीलाभ्राङ्गसरोनेत्रायै नमः । २० ॐ नीलोत्पलसुचन्द्रिकायै नमः । नीलकण्ठमुखाराध्यायै । नीलाम्बरमुखस्तुतायै । सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायितायै । समुद्रतनयायै । सर्वसुरकान्तोपसेवितायै । भार्गव्यै । भानुमत्यादिभावितायै । भार्गवात्मजायै । भास्वत्कनकताटङ्कायै । भानुकोट्यधिकप्रभायै । पद्मसद्मपवित्राङ्ग्यै । पद्मास्यायै । परात्परायै । पद्मनाभप्रियसत्यै । पद्मभूस्तन्यदायिन्यै । भक्तदारिद्र्यशमन्यै । मुक्तिसाधकदायिन्यै । भुक्तिभोग्यप्रदायै । भव्यशक्तिमदीश्वर्यै नमः । ४० ॐ जन्ममृत्युज्वरत्रस्तजनजीवातुलोचनायै नमः । जगन्मात्रे । जयकर्यै । जयशीलायै । सुखप्रदायै । चारुसौभाग्यसद्विद्यायै । चामरद्वयशोभितायै । चामीकरप्रभायै । सर्वचातुर्यफलरूपिण्यै । राजीवनयनरम्यायै । रामणीयकजन्मभुवे । राजराजार्चितपदायै । राजमुद्रास्वरूपिण्यै । तारुण्यवनसारङ्ग्यै । तापसार्चितपादुकायै । तात्त्विक्यै । तारकेशार्कताटङ्कद्वयमण्डितायै । भव्यविश्राणनोद्युक्तायै । सव्यक्तसुखविग्रहायै । दिव्यवैभवसम्पूर्णायै नमः । ६० ॐ नव्यभक्तिशुभोदयायै नमः । तरुणादित्यताम्रश्रीयै । करुणारसवाहिन्यै । शरणागतसन्त्राणचरणायै । करुणेक्षणायै । वित्तदारिद्र्यशमन्यै । वित्तक्लेशनिवारिण्यै । मत्तहंसगतये, । सर्वसत्तायै, । सामान्यरूपिण्यै । वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छितायै । वारिजेषणहृत्केकिवारिदायितविग्रहायै । दृष्ट्याऽऽसादितविद्ध्यण्डायै । सृष्ट्यादिमहिमोच्छ्रयायै । आस्तिक्यपुष्पभृङ्ग्यै । नास्तिकोन्मूलनक्षमायै । कृतसद्भक्तिसन्तोषायै । कृत्तदुर्जनपौरुषायै । सञ्जीविताशेषभाषायै । सर्वाकर्षमतिस्नुषायै नमः । ८० ॐ नित्यायै नमः । शुद्धायै । परायै । बुद्धायै । सत्यायै । संविदे । अनामयायै । विजयायै । विष्णुरमण्यै । विमलायै । विजयप्रदायै । श्रीङ्कारकामदोग्ध्यै । ह्रीङ्कारतरुकोकिलायै । ऐङ्कारपद्मलोलम्बायै । क्लीङ्कारामृतनिम्नगायै । तपनीयाभसुतनवे । कमनीयस्मिताननायै । गणनीयगुणग्रामायै । शयनीयोरगेश्वरायै । रमणीयसुवेषाढ्यायै नमः । १०० ॐ करणीयक्रियेश्वर्यै नमः । स्मरणीयचरित्रायै । तरुण्यै । यज्ञारूपिण्यै । श्रीवृक्षवासिन्यै । योगिधीवृत्तिपरिभावितायै । प्रावृड्भार्गववारार्च्यायै । संवृतामरभामिन्यै । तनुमद्ध्यायै । भगवत्यै, । मनुजापिवरप्रदायै । लक्ष्म्यै । विल्वाश्रितायै । अष्टोत्तरशतस्तुतायै नमः । ११४ इति इन्दिराष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by PSA Easwaran
% Text title            : Indira Ashtottarashatanamavali 108 Names
% File name             : indirAShTottarashatanAmAvaliH.itx
% itxtitle              : indirAShTottarashatanAmAvaliH
% engtitle              : indirAShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description/comments  : See corresponding stotra
% Indexextra            : (Scan, stotra)
% Latest update         : June 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org