श्रीजानकीद्वादशनामावलिः

श्रीजानकीद्वादशनामावलिः

ॐ अस्य श्रीजानकीद्वादशनामस्तोत्रमन्त्रस्य नारदऋषिः अनुष्टुप् छन्दः त्रिगुणात्मिक शक्तिः श्रीजानकी देवता श्रीसीताप्रीत्यर्थे स्तोत्रस्य उद्धृता नामजपे विनियोगः ॥ अथ ध्यानम्- ध्यायेच्चम्पकगौङ्गीं हेमाभां नीलवस्त्रकाम् । दिव्यकल्पोज्वलाङ्गी च रामवामस्थितां मुदा । रत्नसिंहासनगतां सर्वाभरणभूषिताम् ॥ सर्वालङ्कारसंयुक्तवीणावादनतत्पराम् । ध्यायेत् सीतां हृदिगतां दिव्यस्त्रीगणसेविताम् ॥ अथ नामावलिः । ॐ जनकनन्दिन्यै नमः । ॐ अजादिदेववन्दिन्यै नमः । ॐ सदासुसन्तरञ्जिन्यै नमः । ॐ पिशाचगर्वगञ्जिन्यै नमः । ॐ मुनीन्द्रवासरागिण्यै नमः । ॐ श्रीरामवामभागिन्यै नमः । ॐ सुबुद्धिदाप्रमोदिन्यै नमः । ॐ श्रीकोशलाविनोदिन्यै नमः । ॐ गुणादिवेदगायिन्यै नमः । ॐ सुभक्तसुखदायिन्यै नमः । ॐ अनन्तदुःखमोचिन्यै नमः । ॐ विश्वलोचन्यै नमः । इति श्रीजानकी द्वादशनामावलिः सम्पूर्णा ॥ Proofread by Prabhav Tengse
% Text title            : Janaki Dvadashanamavali 2
% File name             : jAnakIdvAdashanAmAvaliH2.itx
% itxtitle              : jAnakI dvAdashanAmAvaliH 2
% engtitle              : jAnakI dvAdashanAmAvaliH 2
% Category              : devii, sItA, dvAdasha, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Prabhav Tengse
% Description/comments  : See corresponding stotram
% Indexextra            : (stotram)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org