श्रीजानकीजयतिस्तोत्रं

श्रीजानकीजयतिस्तोत्रं

अर्च्यां शिवार्चितां दिव्यैरलङ्कारैरलङ्कृताम् । स्तुतिं चकार स्तोत्रेण महाविष्णुर्महाशिवः ॥ १॥ श्रीमहाविष्णुरुवाच - जयति जनकपुत्री राम वामाङ्क संस्था जयति युगविधात्रीं विश्वधात्रीं कराब्जा । कनकसदनशोभां लोकचित्रां लिखन्तीं रघुवरवरभागा भाविनी मङ्गलं मे ॥ २॥ कनकभवनखण्डे पादसञ्चारणाद्वै सितमणिगणभूमिः पद्मरागास्ति यस्या । जयतु जनकजाया चिन्मयी ब्रह्मरूपा रघुवरमुददात्री सद्गुणानां धरित्री ॥ ३॥ मुकुरगृहरमन्त्याश्चन्द्रकोटिश्चभित्तौ सततमुदयमस्या आस्य मेवा करोद्वै । कलित कमलश्रेणी तत्र तत्रैव जाता करकमल विभावैर्निर्दिशन्त्याश्च चित्रम् ॥ ४॥ जयति जनकपुत्र्याः पादपद्मप्रभावो यदनुगतनखानां पङ्क्तितश्चन्द्रपङ्क्तिः । विलसति खलु लोके भिन्न ब्रह्माण्डके स्वे तदभिगत कलैका शङ्करस्यापि भाले ॥ ५॥ जयति जनकपुत्र्याः पादसञ्चारण श्री- श्चकितमपि विधत्ते याञ्च वीक्ष्येन्द्र नागाः । निज हृदि तनुभावं राजहंसाः विदध्युः रघुवररस मूर्तिर्वीक्ष्य मोदाब्धि मग्नः ॥ ६॥ जयति जनकजायानेत्रयुग्मं विशालं रघुवर रसवांस सौकुमार्यादि भासम् । प्रणतजन दयार्द्रं कोप भावाऽस्पृशं वै मुकुलितमिवदोषान्वीक्षितुं सेवकानाम् ॥ ७॥ जयति जनकपुत्र्या मुद्रिका कङ्कणाभ्यां विभूषित करयुग्मं कञ्जमेवाप्त नालम् । निजकृतदुरितेभ्य स्त्राशमेवाप्तकेषु स्वभयवरदमुद्रं स्वाशिषांवत्सुमुद्रम् ॥ ८॥ जयति जनकपुत्र्यारागविद्या समग्रं रघुपतिमतिकर्षं मोदवर्षं विचित्रम् । अमितगति सुतालं मूर्छनाग्रामजालं स्वरमुनिमितयुक्तं ग्रामयुक्तं त्रिभिर्वै ॥ ९॥ जयति जनकजाया भारती भव्यरूपा वसुरसपरिपूर्णाशब्दशद्मा मृतासा । ऋजु रचितपदानां संहिता संस्कृता या रघुपति मति दीक्षालङ्कृतेर्युग्मशिक्षा ॥ १०॥ जयति जनकपुत्र्याः पारमैश्वर्यभावो सुरानरमुनिसिद्धैर्याञ्छया स्तूयमानः । अमित विभवलक्ष्मीर्लोकब्रह्माण्डभिन्नाः प्रभवति खलु यस्या अंशतस्तान्निषेवे ॥ ११॥ जगदुदयकरैका कालरूपाद्वितीया पुनरपिगतमध्ये पालने पातु दक्षा । तवपदनखा दीप्त्या शक्तिरेकासमर्था प्रभवति खलु सीतातिसृणां भूतभावा ॥ १३॥ तव पतिपद स्वङ्काद् ब्रह्मविष्णुर्हरोऽयं अनुजभवगतरूपास्तेऽपि ताभिःसमेता । रचयतिपुनरेकापालयेत् भक्षयेद्वै निवसति निजलोके यावदीक्ष्यास्ति ते वै ॥ १३॥ त्वमसिपरतमेशी नैव त्वत्तः परास्यात्तवपति रघुनाथोऽसौ समस्तात्परात्मा । ननु भवति तु भेदोलिङ्गव्याख्यानशास्त्रे भवति न खलुतत्त्वे राम सीतास्वरूपे ॥ १४॥ तवगुणगण मूर्त्तिः स्यामहं रामचन्द्रः प्रथम गुरुवरं मे श्रीमहाशम्भुरास्ते । उररि कुरू ममेदं स्तोत्रकं रामसीते कृतमपि गुरूणा मे साहसं स स्वरोक्तम् ॥ १५॥ श्रीयाज्ञवल्क्य उवाच - एवं कृत्वा स्तवं देवं देवो महाविष्णुर्महाहरः । समुवाच शिवं देवं प्रशंसापूर्वया गिरा ॥ १६॥ ॥ श्रीस्वामी जनकराजकिशोरीशरण श्रीरसिक अली विरचितं अमररामायणान्तर्गत श्रीजानकीजयतिस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Vishal Pandey
% Text title            : Shri Janaki Jayati Stotram
% File name             : jAnakIjayatistotram.itx
% itxtitle              : jAnakIjayatistotram
% engtitle              : jAnakIjayatistotram
% Category              : devii, devI, sItA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Author                : rasika alI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishal Pandey
% Proofread by          : Vishal Pandey
% Latest update         : November 5, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org