जगदम्बा जयवादः

जगदम्बा जयवादः

जय जगदम्ब ! कदम्बविहारिणि ! मङ्गलकारिणि ! कामकले ! जय तनुशोभा-कम्पितशम्पे ! लसदनुकम्पे ! कान्तिनिधे ! । जय जितकामेऽपि जनितकामे ! धूर्जटि-वामे ! वामगते ! जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ १॥ नानालङ्कृति-झङ्कृतिशालिनि ! मौक्तिकमालिनि ! केलिपरे ! मुनिजन-हृदयागार-निवासिनि ! विद्यास्वामिनि ! बोधघने ! । सान्द्रानन्द-सुधारस-भासिनि ! वीणावादिनि ! वेदनुते ! जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ २॥ आपत्तूल-महानिलकीले ! पालनशीले ! भूतिखने ! द्युतिजित-चम्पकदामकलापे ! मधुरालापे ! हंसगते ! विभ्रमरञ्जित-शङ्करहृदये ! कृतजगदुदये ! शैलसुते ! जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ३॥ मूले दीपककलिकाकारे ! विद्यासारे ! भवसि परा तस्मादपसृति-कलनावृद्धे ! मणिपुरमध्ये पश्यन्ती । स्वान्ते मध्यमभावाकूता, कण्ठे वितता वैखरिका जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ४॥ पश्चादाविर्भवदनवद्ये ! श्रेयःपद्ये ! यत्तदिदं शब्दब्रह्मतया खलु गेयं, खमिवामेयं किमपि घनम् । पञ्चाशल्लिपि-भेदविचित्रं वाङ्मयमात्रं त्वमसि परे जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ५॥ भवभवविभव-पराभवहेतो ! गिरिकुलकेतो ! भक्तहिते ! नानाविध-वृजिनोत्कर-वारिणि ! करुणासारिणि ! शान्ततरे ! । सहसोत्सादित-साधकविघ्ने ! श्रद्धानिघ्ने ! सुखकलिके ! जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ६॥ सिन्दूरद्रव-चुम्बितभाले ! सेवितहाले ! प्रेमभरे ! मातश्चिन्तामणि-भवनान्ते ! निर्भरकान्ते ! विततततम् । सोत्कं गायसि किन्नरदारैः साकमुदारैः पतिचरितं जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ७॥ क्लेशं भञ्जय, रञ्जय चित्तं, वित्तं स्फारीकुरु वरदे ! शत्रुं मर्दय, वर्धय शक्तिं , भक्तिं सान्द्रीकुरु वरदे । नास्ति कृपानिधिरम्ब ! त्वत्तो मत्तो मत्ततमो न शिवे जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ८॥ वज्रालङ्करणायाः वज्रातटिनी-विहारशीलायाः । वज्रेश्याः स्तवमेतं पठतां सङ्गच्छतां श्रेयः ॥ ९॥ इति दुर्गाप्रसादद्विवेदीविरचितः जगदम्बा जयवादः सम्पूर्णः । Encoded and proofread by Rajani Arjun Shankar
% Text title            : jagadambAjayavAdaH
% File name             : jagadambAjayavAdaH.itx
% itxtitle              : jagadambAjayavAdaH
% engtitle              : jagadambAjayavAdaH
% Category              : devii, aShTaka, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajani Arjun Shankar
% Proofread by          : Rajani Arjun Shankar
% Indexextra            : (Scan)
% Latest update         : October 5, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org