श्रीज्वालामुखीसहस्रनामावलिः

श्रीज्वालामुखीसहस्रनामावलिः

अस्य श्रीज्वालामुखीसहस्रनामस्तवस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीज्वालामुखी देवता, ह्रीं बीजं, श्रीं शक्तिः, ॐ कीलकं पाठे विनियोगः । ॥ अङ्गन्यासः ॥ भैरवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमो मुखे । श्रीज्वालामुखीदेवतायै नमो हृदि । ह्रीं बीजाय नमो नाभौ । श्रीं शक्तये नमो गुह्ये । ॐ कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु । ॐ ह्यामिति षड् दीर्घयुक्तमायया करषडङ्गानि विधाय ध्यायेत् ॥ ॥ ध्यानम् ॥ उद्यच्चन्द्रमरीचिसन्निभमुखीमेकादशाराब्जगां पाशाम्भोजवराभयान् करतलैः सम्बिभ्रतीं सादरात् । अग्नीन्द्वर्कविलोचनां शशिकलाचूडां त्रिवर्गोज्ज्वलां प्रेतस्थां ज्वलदग्निमण्डलशिखां ज्वालामुखीं नौम्यहम् ॥ ॐ ॐ ह्रीं नमः । ज्वालामुख्यै । जैत्र्यै । श्रीं । ज्योत्स्नायै । जयदायै । जयायै । औदुम्बरायै । महानीलायै । शुक्रलुप्तायै । शच्यै । श्रुतये । स्मयदायै । स्मयहर्त्र्यै । स्मरशत्रुप्रियङ्कर्यै । मानदायै । मोहिन्यै । मत्तायै । मायायै । बालायै नमः । २० ॐ बलन्धरायै नमः । भगरूपायै । भगावासायै । भीरुण्डायै । भयघातिन्यै । भीत्यै । भयानकास्यायै । भ्रुवे । सुभ्रुवे । सुखिन्यै । सत्यै । शूलिन्यै । शूलहस्तायै । शूलिवामाङ्गवासिन्यै । शशाङ्कजनन्यै । शीतायै । शीतलायै । शारिकायै । शिवायै । स्रुचिकायै नमः । ४० ॐ मधुमन्मान्यायै नमः । त्रिवर्गफलदायिन्यै । त्रेतायै । त्रिलोचनायै । दुर्गायै । दुर्गमायै । दुर्गत्यै । गतये । पूतायै । प्लुतये । विमर्शायै । सृष्टिकर्त्र्यै । सुखावहायै । सुखदायै । सर्वमध्यस्थायै । लोकमात्रे । महेश्वर्यै । लोकष्टायै । वरदायै । स्तुत्यायै नमः । ६० ॐ स्तुतये नमः । द्रुतगतये । नुत्यै । नयदायै । नयनेत्रायै । नवग्रहनिषेवितायै । अम्बायै । वरूथिन्यै । वीरजनन्यै । वीरसुन्दर्यै । वीरसुवे । वारुण्यै । वार्तायै । वराभयकरायै । वध्वै । वानीरतलगायै । वाम्यायै । वामाचारफलप्रदायै । वीरायै । शौर्यकर्यै नमः । ८० ॐ शान्तायै नमः । शार्दूलत्वचे । शर्वर्यै । शलभ्यै । शास्त्रमर्यादायै । शिवदायै । शम्बरान्तकायै । शम्बरारिप्रियायै । शम्भुकान्तायै । शशिनिभाननायै । शस्त्रायुधधरायै । शान्तये । ज्योतिषे । दीप्तये । जगत्प्रियायै । जगत्यै । जित्वरायै । जार्यै । मार्जार्यै । पशुपालिन्यै नमः । १०० ॐ मेरुमध्यगतायै नमः । मैत्र्यै । मुसलायुधधारिण्यै । मान्यायै । मन्त्रेष्टदायै । माध्व्यै । माध्वीरसविघूर्णितायै । मोदकाहारमत्तायै । मत्तमातङ्गगामिन्यै । महेश्वरप्रियायै । उन्मत्तायै । दार्व्यै । दैत्यविमर्दिन्यै (महेश्वरप्रियोन्नत्तायै) । देवेष्टायै । साधकेष्टायै । साध्व्यै । सर्वत्रगायै । असमायै । सन्तानकतरुच्छायासन्तुष्टायै । अध्वश्रमापहायै नमः । १२० ॐ शारदायै नमः । शरदब्जाक्ष्यै । वरदायै । अब्जनिभाननायै (वरदाऽब्जनिभाननायै) । नम्राङ्ग्यै । कर्कशाङ्ग्यै । वज्राङ्ग्यै । वज्रधारिण्यै । वज्रेष्टायै । वज्रकङ्कालायै । वानर्यै । वायुवेगिन्यै । वराक्यै । कुलकायै । काम्यायै । कुलेष्टायै । कुलकामिन्यै । कुन्तायै । कामेश्वर्यै । क्रूरायै नमः । १४० ॐ कुल्यायै नमः । कामान्तकारिण्यै । कुन्त्यै । कुन्तधरायै । कुब्जायै । कष्टहायै । बगलामुख्यै । मृडान्यै । मधुरायै । मूकायै । प्रमत्तायै । बैन्दवेश्वर्यै । कुमार्यै । कुलजायै । अकामायै । कूबर्यै । नडकूबर्यै । नगेश्वर्यै । नगावासायै । नगपुत्र्यै नमः । १६० ॐ नगारिहायै नमः । नागकन्यायै । कुह्वै । कुण्ढ्यै । करुणायै । कृपयान्वितायै । ककारवर्णरूपाढ्यायै । ह्रियै । लज्जायै । श्रियै । शुभाशुभायै । खेचर्यै । खगपत्न्यै । खगनेत्रायै । खगेश्वर्यै । खातायै । खनित्र्यै । खस्थायै । जप्यायै । जाप्यायै नमः । १८० ॐ अजरायै नमः । धृतये । जगत्यै । जन्मदायै । जम्भ्यै । जम्बुवृक्षतलस्थितायै । जाम्बूनदप्रियायै । सत्यायै । सात्विक्यै । सत्त्ववर्जितायै । सर्वमात्रे । समालोकायै । लोकायै । ख्यात्यै । लयात्मिकायै (लोकायै) । लूतायै । लतायै । रत्यै । लज्जायै । वाजिगायै नमः । २०० ॐ वारुण्यै नमः । वशायै (लतारतिर्लज्जायै) । कुटिलायै । कुत्सितायै । ब्राह्म्यै । ब्रह्माण्यै । ब्रह्मदायिन्यै । व्रतेष्टायै । वाजिन्यै । वस्तये । वामनेत्रायै । वशङ्कर्यै । शङ्कर्यै । शङ्करेष्टायै । शशाङ्ककृतशेखरायै । कुम्भेश्वर्यै । कुरुघ्न्यै । पाण्डवेष्टायै । परात्परायै । महिषासुरसंहर्त्र्यै नमः । २२० ॐ माननीयायै नमः । मनुप्रियायै । दक्षिणायै । दक्षजायै । दक्षायै । द्राक्षायै । दूत्यै । द्युतये । धरायै । धर्मदायै । धर्मराजेष्टायै । धर्मस्थायै । धर्मपालिन्यै । धनदायै । धनिकायै । धर्म्यायै । पताकायै । पार्वत्यै । प्रजायै । प्रजावत्यै नमः । २४० ॐ पुर्यै नमः । प्रज्ञायै । पुरे । पुत्र्यै । पत्रिवाहिन्यै । पत्रिहस्तायै । मातङ्ग्यै । पत्रिकायै । पतिव्रतायै । पुष्टये । प्लक्षायै । श्मशानस्थायै । देव्यै । धनदसेवितायै । दयावत्यै । दयायै । दूरायै । दूतायै । निकटवासिन्यै । नर्मदायै नमः । २६० ॐ अनर्मदायै नमः । नन्दायै । नाकिन्यै । नाकसेवितायै । नासासङ्क्रान्त्यै । ईड्यायै । भैरव्यै । छिन्नमस्तकायै । श्यामायै । श्यामाम्बरायै । पीतायै । पीतवस्त्रायै । कलावत्यै । कौतुक्यै । कौतुकाचारायै । कुलधर्मप्रकाशिन्यै । शाम्भव्यै । गारुड्यै । विद्यायै । गरुडासनसंस्थितायै (गारुडीविद्यायै नमः) । २८० ॐ विनतायै नमः । वैनतेयेष्टायै । वैष्णव्यै । विष्णुपूजितायै । वार्तादायै । वालुकायै । वेत्र्यै । वेत्रहस्तायै । वराङ्गनायै । विवेकलोचनायै । विज्ञायै । विशालायै । विमलायै । अजायै । विवेकायै । प्रचुरायै । लुप्तायै । नावे । नारायणपूजितायै । नारायण्यै नमः । ३०० ॐ सुमुख्यै नमः । दुर्जयायै । दुःखहारिण्यै । दौर्भाग्यहायै । दुराचारायै । दुष्टहन्त्र्यै । द्वेषिण्यै । वाङ्मय्यै । भारत्यै । भाषायै । मष्यै । लेखकपूजितायै । लेखपत्र्यै । लोलाक्ष्यै । लास्यायै । हास्यायै । प्रियङ्कर्यै । प्रेमदायै । प्रणयज्ञायै । प्रमाणायै नमः । ३२० ॐ प्रत्ययाङ्कितायै नमः । वाराह्यै । कुब्जिकायै । कारायै । काराबन्धनमोक्षदायै । उग्रायै । उग्रतरायै । उग्रेष्टायै । नृमान्यायै । नरसिंहिकायै । नरनारायणस्तुत्यायै । नरवाहनपूजितायै । नृमुण्डायै । नूपुराढ्यायै । नृमात्रे । त्रिपुरेश्वर्यै । दिव्यायुधायै । उग्रतारायै । त्र्यक्षायै । त्रिपुरमालिन्यै नमः । ३४० ॐ त्रिनेत्रायै नमः । कोटराक्ष्यै । षट्चक्रस्थायै । क्रिमीश्वर्यै । क्रिमिहायै । क्रिमियोनये । कलायै । चन्द्रकलायै । चम्वै । चर्माम्बरायै । चार्वङ्ग्यै । चञ्चलाक्ष्यै । भद्रदायै । भद्रकाल्यै । सुभद्रायै । भद्राङ्ग्यै । प्रेतवाहिन्यै । सुषमायै । स्त्रीप्रियायै । कान्तायै नमः । ३६० ॐ कामिन्यै नमः । कुटिलालकायै । कुशब्दायै । कुगतये । मेधायै । मध्यमाङ्कायै । काश्यप्यै । दक्षिणायै कालिकायै । काल्यै । कालभैरवपूजितायै । क्लींकार्यै । कुमतये । वाण्यै । बाणासुरनिषूदिन्यै । निर्ममायै । निर्ममेष्टायै । निरयो(र्यो)नये । निराश्रयायै (निरर्योनिर्निराश्रयायै) । निर्विकारायै । निरीहायै नमः । ३८० ॐ निलयायै नमः । नृपपुत्रिण्यै । नृपसेव्यायै । विरिञ्चीष्टायै । विशिष्टायै । विश्वमातृकायै । मातृकायै । अर्ण(मातृकार्ण)विलिप्ताङ्ग्यै । मधुस्नातायै । मधुद्रवायै । शुक्रेष्टायै । शुक्रसन्तुष्टायै । शुक्रस्नातायै । कृशोदर्यै । वृषायै । वृष्टये । अनावृष्टये । लभ्यायै । लोभविवर्जितायै । अब्धये नमः । ४०० ॐ ललनायै नमः । लक्ष्यायै । लक्ष्म्यै । रामायै । रमायै । रत्यै । रेवायै । रम्भायै । उर्वश्यै । वश्यायै । वासुकिप्रियकारिण्यै । शेषायै । शेषरतायै । श्रेष्ठायै । शेषशायिनमस्कृतायै । शय्यायै । शर्वप्रियायै । शस्तायै । प्रशस्तायै । शम्भुसेवितायै नमः । ४२० ॐ आशुशुक्षणिनेत्रायै नमः । क्षणदायै । क्षणसेवितायै । क्षुरिकायै । कर्णिकायै । सत्यायै । सचराचररूपिण्यै । चरित्र्यै । धरित्र्यै । दित्यै । दैत्येन्द्रपूजितायै । गुणिन्यै । गुणरूपायै । त्रिगुणायै । निर्गुणायै । घृणायै । घोषायै । गजाननेष्टायै । गजाकारायै । गुणिप्रियायै नमः । ४४० ॐ गीतायै नमः । गीतप्रियायै । तथ्यायै । पथ्यायै । त्रिपुरसुन्दर्यै । पीनस्तन्यै । रमण्यै । रमणीष्टायै । मैथुन्यै । पद्मायै । पद्मधरायै । वत्सायै । धेनवे । मेरुधरायै । मघायै । मालत्यै । मधुरालापायै । मातृजायै । मालिन्यै । वैश्वानरप्रियायै नमः । ४६० ॐ वैद्यायै नमः । चिकित्सायै । वैद्यपूजितायै । वेदिकायै । वारपुत्र्यै । वयस्यायै । वाग्भव्यै । प्रसुवे । क्रीतायै । पद्मासनायै । सिद्धायै । सिद्धलक्ष्म्यै । सरस्वत्यै । सत्त्वश्रेष्ठायै । सत्त्वसंस्थायै । सामान्यायै । सामवायिकायै । साधकेष्टायै । सत्पत्न्यै । सत्पुत्र्यै नमः । ४८० ॐ सत्कुलाश्रयायै नमः । समदायै । प्रमदायै । श्रान्तायै । परलोकगतये । शिवायै । घोररूपायै । घोररावायै । मुक्तकेश्यै । मुक्तिदायै । मोक्षदायै । बलदायै । पुष्ट्यै । मुक्त्यै । बलिप्रियायै । अभयायै । तिलप्रसूननासायै । प्रसूनायै । कुलशीर्षिण्यै । परद्रोहकर्यै नमः । ५०० ॐ पान्थायै नमः । पारावारसुतायै । भगायै । भर्गप्रियायै । भर्गशिखायै । हेलायै । हैमवत्यै । ईश्वर्यै । हेरुकेष्टायै । वटुस्थायै । वटुमात्रे । वटेश्वर्यै । नटिन्यै । त्रोटिन्यै । त्रातायै । स्वस्रे । सारवत्यै । सभायै । सौभाग्यायै । भाग्यदायै नमः । ५२० ॐ भाग्यायै नमः । भोगदायै । भुवे । प्रभावत्यै । चन्द्रिकायै । कालहर्त्र्यै । ज्योत्स्नायै । उल्कायै । अशनये । आह्निकायै । ऐहिक्यै । औष्मिक्यै । ऊष्मायै । ग्रीष्मांशुद्युतिरूपिण्यै । ग्रीवायै । ग्रीष्माननायै । गव्यायै । कैलासाचलवासिन्यै । मल्ल्यै । मार्ताण्डरूपायै नमः । ५४० ॐ मानहर्त्र्यै नमः । मनोरमायै । मानिन्यै । मानकर्त्र्यै । मानस्यै । तापस्यै । तुट्यै (त्रुट्यै) । पयःस्थायै । परब्रह्मस्तुतायै । स्तोत्रप्रियायै । तन्वै । तन्व्यै । तनुतरायै । सूक्ष्मायै । स्थूलायै । शूरप्रियायै । अधमायै । उत्तमायै । मणिभूषाढ्यायै । मणिमण्डपसंस्थितायै नमः । ५६० ॐ माषायै नमः । तीक्ष्णायै । त्रपायै । चिन्तायै । मण्डिकायै । चर्चिकायै । चलायै । चण्ड्यै । चुल्ल्यै । चमत्कारकर्त्र्यै । हर्त्र्यै । हरीश्वर्यै । हरिसेव्यायै । कपिश्रेष्ठायै । चर्चितायै । चारुरूपिण्यै । चण्डीश्वर्यै । चण्डरूपायै । मुण्डहस्तायै । मनोगतये नमः । ५८० ॐ पोतायै नमः । पूतायै । पवित्रायै । मज्जायै । मेध्यायै । सुगन्धिन्यै । सुगन्धायै । पुष्पिण्यै । पुष्पायै । प्रेरितायै । पवनेश्वर्यै । प्रीतायै । क्रोधाकुलायै । न्यस्तायै । न्यक्कारायै । सुरवाहिन्यै । स्रोतस्वत्यै । मधुमत्यै । देवमात्रे । सुधाम्बरायै नमः । ६०० ॐ मत्स्यायै नमः । मत्स्येन्द्रपीठस्थायै । वीरपानायै । मदातुरायै (भत्स्यायै) । पृथिव्यै । तैजस्यै । तृप्तये । मूलाधारायै । प्रभायै । पृथवे । नागपाशधरायै । अनन्तायै । पाशहस्तायै । प्रबोधिन्यै (नागपाशधरानन्तायै) । प्रसादनायै । कलिङ्गाख्यायै । मदनाशायै । मधुद्रवायै । मधुवीरायै । मदान्धायै नमः । ६२० ॐ पावन्यै नमः । वेदनायै । स्मृत्यै । बोधिकायै । बोधिन्यै । पूषायै । काश्यै । वाराणस्यै । गयायै । कौश्यै । उज्जयिन्यै । धारायै । काश्मीर्यै । कुङ्कुमाकुलायै । भूम्यै । सिन्धवे । प्रभासायै । गङ्गायै । गौर्यै । शुभाश्रयायै नमः । ६४० ॐ नानाविद्यामय्यै नमः । वेत्रवत्यै । गोदावर्यै । गदायै । गदहर्त्र्यै । गजारूढायै । इन्द्राण्यै । कुलकौलिन्यै । कुलाचारायै । कुरूपायै । सुरूपायै । रूपवर्जितायै । चन्द्रभागायै । यमुनायै । याम्यै । यमक्षयङ्कर्यै । काम्भोज्यै । सरय्वे । चित्रायै । वितस्तायै नमः । ६६० ॐ ऐरावत्यै नमः । झषायै । चषिकायै । पथिकायै । तन्त्र्यै । वीणायै । वेणवे । प्रियंवदायै । कुण्डलिन्यै । निर्विकल्पायै । गायत्र्यै । नरकान्तकायै । कृष्णायै । सरस्वत्यै । ताप्यै । पयोर्णायै । शतरुद्रिकायै । कावेर्यै । शतपत्राभायै । शतबाहवे नमः । ६८० ॐ शतह्रदायै नमः । रेवत्यै । रोहिण्यै । क्षिप्यायै (क्षिप्रायै) । क्षीणायै । क्षोण्यै । क्षमायै । क्षयायै । क्षान्त्यै । भ्रान्त्यै । गुरवे । गुर्व्यै । गरिष्ठायै । गोकुलायै । नद्यै । नादिन्यै । कृषिण्यै । कृष्यायै । सत्कुट्यै । भूमिकायै नमः । ७०० ॐ भ्रमायै नमः । विभ्राजमानायै । तीर्थ्यायै । तीर्थायै । तीर्थफलप्रदायै । तरुण्यै । तामस्यै । पाशायै । विपाशायै । पाशधारिण्यै । पशूपहारसन्तुष्टायै । कुक्कुट्यै । हंसवाहनायै । मधुरायै । विपुलायै । आकाङ्क्षायै । वेदकाण्ड्यै । विचित्रिण्यै । स्वप्नावत्यै । सरिते नमः । ७२० ॐ सीताधारिण्यै नमः । मत्सर्यै । मुदे । शतद्रुवे । भारत्यै । कद्रूवे । अनन्तायै । अनन्तशाखिन्यै । वेदनायै । वासव्यै । वेश्यायै । पूतनायै । पुष्पहासिन्यै । त्रिशक्तये । शक्तिरूपायै । अक्षरमात्रे । क्षुर्यै । क्षुधायै । मन्दायै । मन्दाकिन्यै नमः । ७४० ॐ मुद्रायै नमः । भूतायै । भूतपतिप्रियायै । भूतेष्टायै । पञ्चभूतघ्न्यै । स्वक्षायै । कोमलहासिन्यै । वासिन्यै । कुहिकायै । लम्भायै । लम्बकेश्यै । सुकेशिन्यै । ऊर्ध्वकेश्यै । विशालाक्ष्यै । घोरायै । पुण्यपतिप्रियायै । पांसुलायै । पात्रहस्तायै । खर्पर्यै । खर्परायुधायै नमः । ७६० ॐ केकर्यै नमः । काकिन्यै । कुम्भ्यै । सुफलायै । केकराकृत्यै । विफलायै । विजयायै । श्रीदायै । श्रीदसेव्यायै । शुभङ्कर्यै । शैत्यायै । शीतालयायै । शीधुपात्रहस्तायै । कृपावत्यै । कारुण्यायै । विश्वसारायै । करुणायै । कृपणायै । कृपायै । प्रज्ञायै नमः । ७८० ॐ ज्ञानायै नमः । षड्वर्गायै । षडास्यायै । षण्मुखप्रियायै । क्रौञ्च्यै । क्रौञ्चाद्रिनिलयायै । दान्तायै । दारिद्र्यनाशिन्यै । शालायै । आभासुरायै । साध्यायै । साधनीयायै । सामगायै । सप्तस्वरायै । सप्तधरायै । सप्तसप्तिविलोचनायै । स्थित्यै । क्षेमङ्कर्यै । स्वाहायै । वाचाल्यै नमः । ८०० ॐ विविधाम्बरायै नमः । कलकण्ठ्यै । घोषधरायै । सुग्रीवायै । कन्धरायै । रुचये । शुचिस्मितायै । समुद्रेष्टायै । शशिन्यै । वशिन्यै । सुदृशे । सर्वज्ञायै । सर्वदायै । शार्यै । सुनासायै । सुरकन्यकायै । सेनायै । सेनासुतायै । श‍ृङ्ग्यै । श‍ृङ्गिण्यै नमः । ८२० ॐ हाटकेश्वर्यै नमः । होटिकायै । हारिण्यै । लिङ्गायै । भगलिङ्गस्वरूपिण्यै । भगमात्रे । लिङ्गाख्यायै । लिङ्गप्रीत्यै । कलिङ्गजायै । कुमार्यै । युवत्यै । प्रौढायै । नवोढायै । प्रौढरूपिण्यै । रम्यायै । रजोवत्यै । रज्जवे । रजोल्यै । राजस्यै । घट्यै नमः । ८४० ॐ कैवर्त्यै नमः । राक्षस्यै । रात्र्यै । रात्रिञ्चरक्षयङ्कर्यै । महोग्रायै । मुदितायै । भिल्ल्यै । भल्लहस्तायै । भयङ्कर्यै । तिलाभायै । दारिकायै । द्वाःस्थायै । द्वारिकायै । मध्यदेशगायै । चित्रलेखायै । वसुमत्यै । सुन्दराङ्ग्यै । वसुन्धरायै । देवतायै । पर्वतस्थायै नमः । ८६० ॐ परभुवे नमः । परमाकृतये । परमूर्तये । मुण्डमालायै । नागयज्ञोपवीतिन्यै । श्मशानकालिकायै । श्मश्रवे । प्रलयात्माने । प्रलोपिन्यै । प्रस्थस्थायै । प्रस्थिन्यै । प्रस्थायै । धूम्रार्चिषे । धूम्ररूपिण्यै । धूम्राङ्ग्यै । धूम्रकेशायै । कपिलायै । कालनाशिन्यै । कङ्काल्यै । कालरूपायै नमः । ८८० ॐ कालमात्रे नमः । मलिम्लुच्यै । शर्वाण्यै । रुद्रपत्न्यै । रौद्र्यै । रुद्रस्वरूपिण्यै । सन्ध्यायै । त्रिसन्ध्यायै । सम्पूज्यायै । सर्वैश्वर्यप्रदायिन्यै । कुलजायै । सत्यलोकेशायै । सत्यवाचे । सत्यवादिन्यै । सत्यस्वरायै । सत्यमय्यै । हरिद्वारायै । हरिन्मय्यै । हरिद्रतन्मय्यै । राशये नमः । ९०० ॐ ग्रहतारातिथितनवे नमः । तुम्बुरुवे । त्रुटिकायै । त्रौट्यै । भुवनेश्यै । भयापहायै । राज्ञ्यै । राज्यप्रदायै । योग्यायै । योगिन्यै । भुवनेश्वर्यै । तुर्यै । तारायै । महालक्ष्म्यै । भीडायै । भार्ग्यै । भयानकायै । कालरात्र्यै । महारात्र्यै । महाविद्यायै नमः । ९२० ॐ शिवालयायै नमः । शिवासङ्गायै । शिवस्थायै । समाधये । अग्निवाहनायै । अग्नीश्वर्यै । महाव्याप्तये । बलाकायै । बालरूपिण्यै (महीव्याप्त्यै) । वटुकेश्यै । विलासायै । सते । असते । पुरभैरव्यै । विघ्नहायै । खलहायै । गाथायै । कथायै । कन्थायै । शुभाम्बरायै नमः । ९४० ॐ क्रतुहायै नमः । क्रतुजायै । क्रान्तायै । माधव्यै । अमरावत्यै । अरुणाक्ष्यै । विशालाक्ष्यै । पुण्यशीलायै । विलासिन्यै । सुमात्रे । स्कन्दमात्रे । कृत्तिकायै । भरण्यै । बलये । जिनेश्वर्यै । सुकुशलायै । गोप्यै । गोपतिपूजितायै । गुप्तायै । गोप्यतरायै नमः । ९६० ॐ ख्यातायै नमः । प्रकटायै । गोपितात्मिकायै । कुलाम्नायवत्यै । कीलायै । पूर्णायै । स्वर्णाङ्गदायै । उत्सुकायै । उत्कण्ठायै । कलकण्ठ्यै । रक्तपायै । पानपायै । अमलायै । सम्पूर्णचन्द्रवदनायै । यशोदायै । यशस्विन्यै । आनन्दायै । सुन्दर्यै । सर्वानन्दायै । नन्दात्मजायै नमः । ९८० ॐ लयायै नमः । विद्युते । खद्योतरूपायै । सादरायै । जविकायै । जवये (जीवकायै) । जनन्यै । जनहर्त्र्यै । खर्परायै । खञ्जनेक्षणायै । जीर्णायै । जीमूतलक्ष्यायै । जटिन्यै । जयवर्धिन्यै । जलस्थायै । जयन्त्यै । जम्भारिवरदायै । सहस्रनामसम्पूर्णायै । देव्यै । ज्वालामुख्यै नमः । १००० इति श्रीरुद्रयामलान्तर्गता श्रीभैरवप्रोक्ता श्रीज्वालामुखीसहस्रनामावलिः समाप्ता । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Shri Jvalamukhi SahasranamavaliH 1000 names 
% File name             : jvAlAmukhIsahasranAmAvaliH.itx
% itxtitle              : jvAlAmukhIsahasranAmAvaliH (rudrayAmalAntargatA)
% engtitle              : jvAlAmukhIsahasranAmAvaliH
% Category              : sahasranAmAvalI, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description-comments  : See corresponding stotra
% Source                : Bhagavati Stuti Manjari p 223
% Indexextra            : (Scan)
% Latest update         : November 23, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org