दक्षप्रोक्ता कालीस्तुतिः

दक्षप्रोक्ता कालीस्तुतिः

दक्ष उवाच - शिवा शान्ता महामाया योगनिद्रा जगन्मयी । या प्रोच्यते विष्णुमाया तां नमामि सनातनीम् ॥ ४९॥ यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् । स्थितिञ्च विष्णुरकरोद्यन्नियोगाज्जगत्पतिः ॥ ५०॥ शम्भुरन्तं ततो देवीं त्वां नमाभि महीयसीम् । विकाररहितां शुद्धामप्रमेयां प्रभावतीम् । प्रमाणमानमेयाख्यां प्रणमामि सुखात्मिकाम् ॥ ५१॥ यस्त्वां विचिन्तयेद्देवीं विद्याविद्यात्मिकां पराम् । तस्य भोग्यञ्च मुक्तिश्च सदा करतले स्थिता ॥ ५२॥ यस्त्वां प्रत्यक्षतो देवीं सकृत् पश्यति पावनीम् । तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिकाम् ॥ ५३॥ योगनिद्रे महामाये विष्णुमाये जगन्मयि । या प्रमाणार्थसम्पन्ना चेतना सा तवात्मिका ॥ ५४॥ ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च । जगन्मयीति मायेति सर्वं तेषां भविष्यति ॥ ५५॥ इति कालिकापुराणे अष्टमाध्यायान्तर्गता दक्षप्रोक्ता कालीस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Dakshaprokta 2 Kali Stuti
% File name             : kAlIstutiHdakShaproktA2.itx
% itxtitle              : kAlIstutiH dakShaproktA 2 (kAlikApurANAntargatam shivA shAntA mahAmAyA)
% engtitle              : kAlIstutiH dakShaproktA 2
% Category              : devii, stuti, dashamahavidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 8 shloka 49-55
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org