श्रीकामाक्षीपञ्चशतीस्तोत्रम्

श्रीकामाक्षीपञ्चशतीस्तोत्रम्

(नामसारस्तवः) कदाचित्कमला नाथं कमलायतलोचनम् । पप्रच्छ करुणाराशिं प्रणम्य शिरसा मुहुः ॥ १॥ मन्नाथ किं त्वया नित्यं जप्यते दृढभक्तितः । तन्मे ब्रूहि मयि प्रीतिर्यद्यस्ति मधुसूदन ॥ २॥ इति पृष्टः श्रिया विष्णुरुवाच कमलां हसन् । इतः परं प्रवक्ष्यामि रहस्यमपि ते प्रिये ॥ ३॥ श्रीकामाक्ष्याः पञ्चशती नाम्नां सङ्कीर्त्यतेऽनिशम् । रहस्यातिरहस्यैषा गोपनीया विशेषतः ॥ ४॥ दर्शनीया न कस्मैचित् प्रदेयोपासकाय वै । कामाक्षीनामकोशेषु सारमादाय शक्तिभिः ॥ ५॥ रचितेयं पञ्चशती कामाक्षीप्रीतिसिद्धये । तामेव कथयाम्यद्य नामसारोद्भवां प्रिये ॥ ६॥ एतद्रहस्यं परमं कामाक्षीप्रीतिदायकम् । भोगमोक्षप्रदं नॄणां साम्राज्यादिफलप्रदम् ॥ ७॥ सहस्रनाम त्रिशती श्रीमत्पञ्चशती तथा । त्रयमेतन्महाराज्ञ्या नेत्रत्रयमितीर्यते ॥ ८॥ सर्वेषु ललितास्तोत्रकोशपाठेषु यत्फलम् । तस्माच्छतगुणं पुण्यं प्राप्नोत्यस्याः प्रकीर्तनात् ॥ ९॥ पद्मासनं समाबध्य वीरासनमथापि वा । नासाग्रन्यस्तनयनो मनः पञ्चेन्द्रियैः सह ॥ १०॥ स्ववशीकृत्य मतिमान्बहिर्व्यापारमस्मरन् । देवतां पुरतो ध्यात्वा यथाविभवमञ्जसा ॥ ११॥ ततो जपेत्समाधिस्थो मन्त्राः सिद्ध्यन्ति मन्त्रिणः । अथवा मनसि ध्यात्वा सहस्रदलपङ्कजम् ॥ १२॥ तन्मध्ये कर्णिकां ध्यात्वा क्रोशमात्रं सुविस्तृतम् । सिंहासनं च तन्मध्ये नवरत्नविचित्रितम् ॥ १३॥ तस्योपरि च कामाक्षीञ्चिन्तयेत्कोमलाकृतिम् । पूर्वस्मादधिकं ह्येतद्ध्यानमाभ्यन्तरं प्रिये ॥ १४॥ मुनीन्द्रैरपि संसेव्यं भोगमोक्षैकसाधनम् । गुह्याद्गुह्यं तव स्नेहाद्वच्मि ध्यानं मम प्रिये ॥ १५॥ योगिनामप्यलभ्यं तन्मातुस्तुष्टिकरं क्षणात् । यत्र कुत्र स्थितो वापि श्रीविद्यामन्त्रविन्नरः ॥ १६॥ हृदये रत्नवसुधां सुधासागरसंवृताम् । कल्पोद्यानकदम्बद्रुहेमाम्भोरुहशोभिताम् ॥ १७॥ ध्यात्वा तत्रैव सदनञ्चिन्तामणिविराजितम् । तस्मिन् चिन्तामणिगृहे सिंहासनवरे स्थिताम् ॥ १८॥ कामाक्षीमात्मनि ध्यायेत् सा सोऽहमिति निश्चलः । एवं यः कुरुते ध्यानं पश्यन्नात्मानमात्मना ॥ १९॥ तस्यैव पुरतः सापि सान्निध्यं कुरुते क्षणात् । आत्मानं तन्मयं ध्यात्वा यस्तु विद्यां जपेन्नरः ॥ २०॥ विद्या तस्य विशालाक्षि तत्क्षणादेवसिद्ध्यति । तस्मात्तथैव कामाक्षीं ध्यात्वा पश्चादिमां स्तुतिम् ॥ २१॥ जपेदखिलपापौघशान्तये शान्तमानसः । नामानि तानि वक्ष्यामि श‍ृणु सुन्दरि भक्तितः ॥ २२॥ अचिन्तयन् वयोलिङ्गवर्णभेदमतन्द्रितः । यानि जप्त्वा महामोहान्मुक्तः सायुज्यमाप्नुयात् ॥ २३॥ विनियोगः - अथ अस्य श्रीकामाक्षीपञ्चशतीस्तोत्रमहामन्त्रस्य मन्त्रिण्यादि शक्तयः ऋषयः, अनुष्टुप्छन्दः, श्रीकामाक्षी देवता, ॐ ऐं वाग्भवकूटेन बीजं, श्रीकामाक्ष्यै क्लीं मध्यकूटेन शक्तिः, नमः सौः शक्तिकूटेन कीलकं, मम श्रीकामाक्षीप्रसादसिद्ध्यर्थे नामपारायणे जपे विनियोगः ॥ करन्यासः - ॐ कां अङ्गुष्ठाभ्यां नमः । ॐ कीं तर्जनीभ्यां नमः । ॐ कूं मध्यमाभ्यां नमः । ॐ कैं अनामिकाभ्यां नमः । ॐ कौं कनिष्ठिकाभ्यां नमः । ॐ कः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ कां हृदयाय नमः । ॐ कीं शिरसे स्वाहा । ॐ कूं शिखायै वषट् । ॐ कैं कवचाय हुम् । ॐ कौं नेत्रत्रयाय वौषट् । ॐ कः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम्- कामाक्षीं कारणपरचिद्रूपां करुणात्मिकाम् । काञ्चीक्षेत्रगतां चन्द्रकलालङ्कृतशेखराम् ॥ कल्हारोल्लासिचिकुरां कर्णान्तायतलोचनाम् । मन्दस्मेराञ्चितमुखीं तपनोडुपकुण्डलाम् ॥ कम्बुकण्ठीं घनकुचां मुक्तामालाशतावृताम् । लम्बवामकराम्भोजां दक्षहस्तलसच्छुकाम् ॥ अदृश्यमध्यामरुणचेलामब्जपदोज्ज्वलाम् । सचामररमावाणीसेवितांश्रितवत्सलाम् ॥ सुवर्णतनुमेकाम्रनायकोत्सङ्गवासिनीम् । ध्यायामि वरदां देवीं सदानन्दस्वरूपिणीम् ॥ मानसिकपञ्चोपचारपूजा - ॐ लं पृथिव्यात्मिकायै श्रीकामाक्ष्यै गन्धं कल्पयामि । ॐ हं आकाशात्मिकायै श्रीकामाक्ष्यै पुष्पाणि कल्पयामि । ॐ यं वाय्वात्मिकायै श्रीकामाक्ष्यै धूपं कल्पयामि । ॐ रं अनलात्मिकायै श्रीकामाक्ष्यै दीपं कल्पयामि । ॐ वं अमृतात्मिकायै श्रीकामाक्ष्यै अमृतनिवेदनं कल्पयामि । ॐ सं सर्वात्मिकायै श्रीकामाक्ष्यै सर्वानुपचारान् कल्पयामि ॥ अथ स्तोत्रम् । ॐ कामाक्षी करुणामूर्तिः कल्याणगिरिमन्दिरा । चिदग्निजाता चिद्रूपा श्रितसंरक्षणोद्यता ॥ १॥ बालार्ककोटिरुचिरवपुस्सन्नद्धयौवना । आघृष्टपद्मरागाश्मनिष्पन्नमकुटोज्ज्वला ॥ २॥ स्फुरच्चन्द्रकलाक्लृप्तचूडापीडविराजिता । सीमन्तरेखारचितसिन्दूरश्रेणिमञ्जुला ॥ ३॥ स्फुरत्कस्तूरितिलककन्दलन्नीलकुन्तला । कदम्बमञ्जरिलसत्कर्णपूरमनोहरा ॥ ४॥ भ्रूवल्लीस्मरकोदण्डसायकीभूतलोचना । मार्ताण्डमण्डलाकाररत्नकुण्डलमण्डिता ॥ ५॥ विशङ्कटारालकेशकर्णिकाकोशनासिका । लसन्मुक्तामणिभ्राजन्नासाभरणभासुरा ॥ ६॥ कस्तूरीक्लृप्तमकरिकादिराजत्कपोलभूः । लाक्षालक्ष्मीनिर्व्यपेक्षपाटलोष्ठपुटाञ्चिता ॥ ७॥ कुन्दकोरकसश्रीकदन्तपङ्क्तिविराजिता । अतर्क्यौपम्यचुबुका मुग्धस्मेरमुखाम्बुजा ॥ ८॥ नितम्बलम्बमानत्रिवेणीचूलात्तछालिका । शिरीषकोमलभुजविभ्राजत्कनकाङ्गदा ॥ ९॥ लम्बवामकराम्भोजा दक्षहस्तलसच्छुका । नानामणीगणलसत्सुवर्णकृतकङ्कणा ॥ १०॥ पाशाङ्कुशधनुर्बाणलसत्पाणितलोज्ज्वला । रत्नाङ्गुलीयसन्दोहरमणीयकराङ्गुलिः ॥ ११॥ लोलचिन्ताकपदकमुक्तावलिलसद्गला । गन्धकस्तूरिकर्पूरकुङ्कुमालङ्कृतस्तना ॥ १२॥ स्तनभूधरसन्नद्धसोपानत्रिवलीयुता । नवीनरोमलतिकाजितकादम्बिनीद्युतिः ॥ १३॥ अर्धोरुकग्रन्थिलसद्रत्नकाञ्चीगुणान्विता । सौन्दर्यपूरविलसदावर्तायितनाभिका ॥ १४॥ जपाकुसुमसच्छायपट्टांशुकपरीवृता । जघनाभोगसुभगपृथुश्रेणीभरालसा ॥ १५॥ एकाम्रनायकोत्सङ्गकाम्योरुमहिमोच्छ्रया । करीन्द्रकुम्भकठिनजानुद्वयविराजिता ॥ १६॥ स्मरकाण्डीरतूणीरसम्प्रदायकजङ्घिका । स्फुरन्माणिक्यमञ्जीररञ्जिताङ्घ्रिसरोरुहा ॥ १७॥ कमठीकर्परतटीकठोरप्रपदान्विता । यावकश्रीनिर्व्यपेक्षपाद लौहित्यवाहिनी ॥ १८॥ हरीन्द्रमुखकोटीरतटीघटितपादुका । सौन्दर्यलहरीसीमसर्वावयवपाटला ॥ १९॥ मरालीलालितगतिः रामणीयकशेवधिः । सर्वश‍ृङ्गारवेषाढ्या सर्वावगुणवर्जिता ॥ २०॥ मोहिताशेषजगती मोहिनीरूपधारिणी । महामायी पराशक्तिर्मदिरारुणलोचना ॥ २१॥ सम्पत्करी महासेनासमृद्धा सम्पदुन्नता । अनेककोटिदैत्येन्द्रगर्वनिर्वापणोल्बणा ॥ २२॥ चक्रराजरथारूढचक्रिणी चक्रनायिका । मन्त्रिणीसेवितपदा मन्त्रतन्त्राधिदेवता ॥ २३॥ अश्वारूढा समाराध्या विश्वातीता विरागिणी । बालासमेता त्रिपुरा कालातीता कलावती ॥ २४॥ दण्डनाथसमासेव्या भण्डासुरवधोद्यता । कामराजप्रिया कामसञ्जीवनमहौषधिः ॥ २५॥ ब्रह्मादिदैवताराध्या ब्रह्मविद्या बृहत्तनूः । चापिनी चन्दनालिप्ता चन्द्रविद्या पराङ्कुशा ॥ २६॥ मनुविद्या महाराज्ञी महाविद्या महीयसी । सिंहासनेशी सिन्दूररुचिः सूर्याभिवन्दिता ॥ २७॥ सुन्दरी सुदती सुभ्रूर्वन्दारुजनवत्सला । समानाधिकशून्यार्घा सकलार्थप्रदायिनी ॥ २८॥ सम्राज्ञी सान्द्रकरुणा सनकादिमुनिस्तुता । महादेवी महेशानी महेश्वरपतिव्रता ॥ २९॥ लोपामुद्रागस्त्यनुता लोभघ्नी लोभवर्जिता । पावनी पशुपाशघ्नी पश्यन्ती परमेश्वरी ॥ ३०॥ कदम्बकलिकोत्तंसा कामेशी कामपूजिता । नन्दिविद्याऽऽनन्दमयी नीलस्निग्धाब्जलोचना ॥ ३१॥ कल्याणी कामरहिता कामदा कामकोटिका । चराचरजगद्धात्री चन्द्रिका चन्द्रवर्तिनी ॥ ३२॥ शिरीषसुकुमाराङ्गी शितिकण्ठप्रिया शिवा । अनङ्गवल्लभाऽनङ्गशास्त्रसिद्धान्तमञ्जरी ॥ ३३॥ कुबेरविद्या कुलजा कुरुकुल्ला कुलेश्वरी । कुलाङ्गना त्रिकूटस्था कुरङ्गाङ्ककलाधरा ॥ ३४॥ दुर्वासःपूजिता दुःखहन्त्री दुर्मतिदूरगा । आम्नायनाथा नाथेशी सर्वाम्नायनिवासिनी ॥ ३५॥ सर्वारुणा सङ्गहीना सावित्री सर्वतोमुखी । ब्रह्म गीता ब्रह्म मयी ब्रह्मानन्दरसात्मिका ॥ ३६॥ निरामया निरानन्दा निर्द्वन्द्वा निरहङ्कृतिः । निगमादृष्टचरणा निराधारा निरीश्वरी ॥ ३७॥ नियन्त्री नियतिर्नित्या निराशा निरपायिनी । अखण्डानन्दभरिता खण्डत्रयपरिष्कृता ॥ ३८॥ काञ्चीक्षेत्रगता कामपीठस्था कामपूजिता । महाश्मशाननिलया गायत्रीमण्डपेश्वरी ॥ ३९॥ कैलासनाथदयिता कम्पातीरविहारिणी । अविच्छिन्नानन्दमूर्तिरप्रमेयापराजिता ॥ ४०॥ अगम्या गगनाकारा प्रकृतिप्रत्ययात्मिका । अवेद्या वेद्यविज्ञात्री पञ्चकृत्यपरायणा ॥ ४१॥ सृष्टिस्थितिक्षयतिरोधानानुग्रहकारिणी । ब्रह्मगोविन्दादि पञ्चप्रेतमञ्चाधिवासिनी ॥ ४२॥ तमोऽतीता तमोहन्त्री तत्त्वातत्त्वविवेचिनी । सर्वतत्त्वमयी सर्वभूतिदा समयप्रिया ॥ ४३॥ जिताखिलेन्द्रियग्राममानसाम्बुजहंसिका । सुरासुरगणाराध्या सदसद्रूपिणी सती ॥ ४४॥ चण्डिका चारुवदना खण्डितारातिमण्डला । अगस्त्यविद्यासंसेव्या नन्दिताशेषविष्टपा ॥ ४५॥ संवित्सत्यमयी सौम्या दुर्निरीक्ष्या दुरत्यया । त्रिकालस्था त्रिकोणस्था त्रिमूर्तिस्त्रिगुणास्पदा ॥ ४६॥ यज्ञरूपा यज्ञभोक्त्री कार्याकार्यविचक्षणा । नामरूपादिरहिता वामदक्षाध्वपूजिता ॥ ४७॥ विश्वेश्वरी विश्ववन्द्या विद्येशी वेदरूपिणी । आदिमध्यान्तरहिता सर्वशक्तिस्वरूपिणी ॥ ४८॥ अतर्क्यमूर्तिरजिता प्रधानाऽतर्क्यवैभवा । चिदूर्मिमाला सञ्चिन्त्या चिन्तितार्थप्रदायिनी ॥ ४९॥ चिन्तामणिगृहान्तस्था चित्रकर्मा चिरन्तनी । मोहहन्त्री मोक्षदात्री मुग्धचन्द्रावतंसिनी ॥ ५०॥ मुद्रेशी न्यस्तराज्यश्रीर्मृदुमुग्धस्मितानना । क्रोडीकृताशेषघृणा कोमलाङ्गी कुटुम्बिनी ॥ ५१॥ षडङ्गदेवतासेव्या षडानननमस्कृता । शिवाराध्या शिवमयीशिवमाया शिवाङ्कगा ॥ ५२॥ षडूर्मिहन्त्री तरुणी वन्द्या षट्चक्रनायिका । माधवी माधवाराध्या माधवीकुसुमप्रिया ॥ ५३॥ ब्रह्मविष्ण्वादि जननी बृहती ब्रह्मवादिनी । सङ्गीतरसिका रामा वीणागानविनोदिनी ॥ ५४॥ ज्योतिर्मयी जगद्वन्द्या जयिनी जयदायिनी । भक्तिनम्रजनाधीना भक्तानुग्रहकारिणी ॥ ५५॥ जामदग्न्यार्चिता धौम्यपूजिता मूकसन्नुता । भक्तिगेया भक्तिगता भक्तक्लेशविनाशिनी ॥ ५६॥ भुक्तिमुक्तिकरी सिद्धविद्या सिद्धगणार्चिता । रागद्वेषादि रहिता रागिणी रागवर्धनी ॥ ५७॥ साम्राज्यदाननिरता रतिः सुरतलम्पटा । राजराजेश्वरी धीरा नासीरमुखभासुरा ॥ ५८॥ क्षेत्रेश्वरी क्षेत्ररूपा क्षेत्रज्ञा क्षयवर्जिता । क्षराक्षरमयी रक्षा दक्षिणामूर्तिरूपिणी ॥ ५९॥ मदिरास्वादरसिका मतङ्गकुलनायिका । मन्दारकुसुमापीडा मातङ्गी मदहारिणी ॥ ६०॥ कल्पान्तसाक्षिणी कामा कल्पनाकल्पनक्षमा । सङ्कल्पनिर्मिताशेषभुवना भुवनेश्वरी ॥ ६१॥ भव्या भवार्णवतरिर्भावारूढा भयापहा । रहस्ययोगिनी पूज्या रहोगम्या रमार्चिता ॥ ६२॥ अन्तर्वदनसन्दृश्या सन्ततध्यानदीपिता । कन्दलत्प्रीतिहृदया कमला कर्मसाक्षिणी ॥ ६३॥ कान्तार्धदेहा दीप्यन्ती कान्तिधूतजपाछविः । हृदयाकाशतरणिर्ह्रींकारी हृष्टमानसा ॥ ६४॥ ह्रीमती हृदयाकाशज्योत्स्ना हार्दतमोऽपहा । परापररहस्याख्यसर्वानन्दमयेश्वरी ॥ ६५॥ सर्वसिद्धिप्रदाऽऽरूढातिरहस्याधिदेवता । रहस्ययोगिनी क्षेत्रसर्वरोगहराधिपा ॥ ६६॥ निगर्भयोगिन्यावाससर्वरक्षाकरेश्वरी । सर्वार्थसाधकभ्राजत्कुलोत्तीर्णाभिवन्दिता ॥ ६७॥ सौभाग्यसत्सम्प्रदाययोगिनीपरिपूजिता । क्षोभणोद्यद्गुप्ततरयोगिनीगणसेविता ॥ ६८॥ आशापरीपूरकात्तगुप्तयोगिन्यभिष्टुता । त्रैलोक्यमोहनस्थप्रकटयोगिन्युपासिता ॥ ६९॥ कलातिथिनिधीष्विन्दुवर्णमन्त्रस्वरूपिणी । गुणरेखाग्निवृत्तान्तर्नृपनागदलालया ॥ ७०॥ मुनिदिक्पङ्क्तिवसुभूकोणान्तर्बिन्दुवासिनी । वेदर्तुदिक्सूर्यकलादस्रपत्राब्जचक्रगा ॥ ७१॥ मृणालतन्तुसदृशी सुषमावासिनी वसुः । सदाऽऽराध्या सदाध्येया सत्सङ्गतिरनुत्तमा ॥ ७२॥ पीयूषरससंस्रावसन्तर्पितजगत्त्रयी । सन्ततिस्सन्ततिच्छेदहारिणी धारणा धरा ॥ ७३॥ स्वाहाकारा हविर्भोक्त्री यजमानाकृतिः कृतिः । पितृप्रसू प्रसूः पद्मा स्वयम्भूरात्मभूरभूः ॥ ७४॥ त्र्यक्षरी त्रिगुणातीता क्लीङ्कारी क्लमहारिणी । प्रसादरूपा पदवी परा प्रासादरूपिणी ॥ ७५॥ शर्वाणी शर्मदा धात्री धर्मरूपा परागतिः । मुञ्जकेशी मुक्तसङ्गा पञ्चयज्ञपराकृतिः ॥ ७६॥ षट्त्र्येककर्मनिरतजनरक्षणदीक्षिता । स्वीकृतानुग्रहकला दूरस्थापितनिग्रहा ॥ ७७॥ निरन्तरसुखा गौरी नीपारण्यनिवासिनी । मोक्षदेशानमहिषी लक्ष्यालक्ष्यस्वरूपिणी ॥ ७८॥ राजसी कमलावासा ब्राह्मी सृष्टिविधायिनी । सत्त्वाढ्या वैष्णवी पात्री तामसी रुद्ररूपिणी ॥ ७९॥ हन्त्रीश्वरी तिरोधानकारिणी बहुरूपिणी । सदाशिवानुग्रहदा सदाशिवमयी मतिः ॥ ८०॥ अखण्डैकरसानन्दतनुः पीयूषरूपिणी । ऐङ्कारस्यन्दितत्त्वाख्यविश्वेन्द्रियफलप्रदा ॥ ८१॥ आनन्दाज्याहुतिप्रीता भक्तिज्ञानप्रदायिनी । त्रिमुद्रिणी भगाराध्या परनिर्वाणरूपिणी ॥ ८२॥ सर्वभूतहिता वाणी ब्रह्मरन्ध्रनिवासिनी । तटित्कोटिसमच्छाया सर्वविद्यास्वरूपिणी ॥ ८३॥ महापद्माटवीसंस्था कारणानन्दविग्रहा । सिद्धलक्ष्मीर्महालक्ष्मीः राज्यलक्ष्मीः पराङ्कुशा ॥ ८४॥ छन्दोमयी चतुष्षष्टिकलाकाव्यार्थदर्शिनी । ऐङ्कारिणी कालरूपाऽणिमादिकफलप्रदा ॥ ८५॥ महोरूपा महायोगिन्यमला भूतिदा कला । कूटत्रयमयी मूलमन्त्ररूपा मनोन्मनी ॥ ८६॥ बन्धकासुरसंहर्त्री कन्यकारूपधारिणी । महाबिलगुहालीना महामुनिमनोनटी ॥ ८७॥ श‍ृङ्गारमूर्तिः सम्राज्ञी श‍ृङ्गाररसनायिका । भद्राकृतिः कान्तिमयी भद्रदा भक्तवत्सला ॥ ८८॥ महाबला महानन्दा महाभैरवमोहिनी । सौभाग्यदायिनी स्वामिन्युदग्रा सम्प्रदायिनी ॥ ८९॥ गोमती गुह्यनिलया गुह्यमूर्तिर्गुणास्पदा । विवेकदायिनी शिष्टाशिष्टचेतोनिवासिनी ॥ ९०॥ कात्यायनी कामकोटिरन्नपूर्णाऽभयङ्करी । शाकिनी शाम्भवी भद्रा भैरवी भारतीमयी ॥ ९१॥ अभ्याससाध्या जयदा विजया भगमालिनी । रुक्मिणी रुक्मसच्छायरोचनातिलकोज्ज्वला ॥ ९२॥ वेदान्तमृग्यचरणा जरामृत्युभयापहा । कान्तिः कामकला कान्ता विधुमण्डलवासिनी ॥ ९३॥ शम्भुलोचनपीयूषवर्तिरार्तिनिवारिणी । विघ्नकादम्बिनीवात्या सर्वप्राणिमयी स्मृतिः ॥ ९४॥ लोकहन्त्री लोकभर्त्री भोगकर्त्री परात्परा । वीरप्रिया वीतरागा नाशिताशेषवैकृतिः ॥ ९५॥ नमज्जनाह्लादिकरी नादब्रह्मस्वरूपिणी । विप्राधीना विप्ररूपा विप्रजिह्वाविहारिणी ॥ ९६॥ विप्राराध्या विप्रगणपूजातुष्टा वियन्मयी । अव्याहताज्ञा जननी जयिनी प्रणवात्मिका ॥ ९७॥ कामरूपा कलालापा भार्गवी जगदीश्वरी । विमानस्था मानवती नित्यतृप्तजनप्रिया ॥ ९८॥ परा विभूतिः सर्वज्ञानादिबोधा दयानिधिः । अनन्तशक्तिरचला प्रणतप्रियबान्धवा ॥ ९९॥ अनादिरखिलाधारा सच्चिदानन्दरूपिणी । सर्वोपनिषदुद्घुष्टवैभवा सर्वमङ्गला ॥ १००॥ इति ते कथितं स्तोत्रं नामसारात्मकं मया । सर्वसौभाग्यदं देवि सर्वैश्वर्यप्रदायकम् ॥ १०१॥ आयुष्करं पुष्टिकरं तुष्टिदं पुरुषार्थदम् । साहित्यवैशद्यकरं विशेषादृष्टदं नृणाम् ॥ १०२॥ विद्याप्रदं पुत्रकरं सर्वसम्पत्प्रदायकम् । य इदं प्रपठेद्विद्वांस्त्रिवारं प्रतिवासरम् ॥ १०३॥ गङ्गायां च कुरुक्षेत्रे तथान्यासु नदीषु च । उपरागे पुष्पवतोर्द्विमुखीशतदानतः ॥ १०४॥ पृथक्फलं यद्धर्मस्य स तत्फलमवाप्नुयात् । ब्रह्महत्यादि पापानि नश्यन्त्यस्य जपात्प्रिये ॥ १०५॥ स्तवोऽप्यन्यश्च नास्त्येव नामपञ्चशतीसमः । तस्मात्त्वमपि पद्माक्षि स्तवेनानेन नित्यशः ॥ १०६॥ कामाक्षीं परमेशानीं स्तुहि श्रद्धासमन्विता । स्तुता त्वया महेशानी महाशक्तिः परात्परा ॥ १०७॥ श‍ृङ्गारनायिका लक्ष्मीः करुणारूपिणी शिवा । श्रीमाता देवि कामाक्षी तवाभीष्टानि दास्यति ॥ १०८॥ ॥ इति चतुर्लक्षग्रन्थविस्तारेश्रीसौभाग्यलक्ष्मीकल्पे मोक्षपादे श्रीकमलाकमलाक्षसंवादे नामसारस्तवाख्यं श्रीकामाक्षीपञ्चशतीस्तोत्रम् ॥ परिशिष्टः । कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता । काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् । कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥ ऐश्वर्यमिन्दुमौलेः ऐकात्म्यप्रकृतिकाञ्चिमध्यगतम् । ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥ कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥ लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते । जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ इति श्रीकामाक्षीपञ्चशतीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : kAmAkShIpanchashatIstotram
% File name             : kAmAkShIpanchashatIstotram.itx
% itxtitle              : kAmAkShIpanchashatI (stotram)
% engtitle              : kAmAkShIpanchashatIstotram
% Category              : devii, devI, panchashatI, shatI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : See corresponding nAmAvaliH
% Indexextra            : (stotramanjari 1, nAmAvaliH)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 8, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org