कावेरीस्नानश्लोकाः

कावेरीस्नानश्लोकाः

विमानं प्रणवाकारं वेदश‍ृङ्गं महद्भुतम् । श्रीरङ्गशायी भगवान् प्रणातातिप्रणाशनः ॥ १॥ कावेरी विरजातोयं विमानं रङ्गमन्दिरम् । सवासुदेवो रङ्गेशः प्रत्यक्षं परमं पदम् ॥ २॥ कावेरी तोयमाश्रित्य वातो यत्र प्रवर्तते । तद्देशवासिनां मुक्तिः किमु तत्रीरवासिनः ॥ ३॥ त्रिरात्रं जाह्नवीतीरे पञ्चरात्रं तु यामुने । सद्यः पुनातु कावेरी वासमामरणान्तिकम् ॥ ४॥ सिंहपादोद्भवे देवि ! श्रीरङ्गोत्सङ्गगामिनी । श्रीकावेरि नमस्तुभ्यं गृहाणायं नमोऽस्तुते ॥ ५॥ कावेरीसलिलप्रवाहविमलः काश्मीरदेशादिकः कामारे कमलालये स्वितिपुरे श्रीकुम्भघोणाङ्गितः । श्रीचोलेन्दुमहीषु पञ्चनदिसन्मध्यार्जुनाद्राजते मायूरा गजकाननाश्च परमा श्वेताटवीसङ्गमः ॥ ६॥ इति कावेरीस्नानश्लोकाः सम्पूर्णाः । Proofread by Prabha Maruvada
% Text title            : Kaveri Snanashlokah
% File name             : kAverIsnAnashlokAH.itx
% itxtitle              : kAverIsnAnashlokAH
% engtitle              : kAverIsnAnashlokAH
% Category              : devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Prabha Maruvada
% Description-comments  : Kaveri Stuti Series No. 532 Thanjavur Sarasvati Mahal Series
% Indexextra            : (Scan)
% Latest update         : July 7, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org