श्रीकृष्णावेणीपञ्चगङ्गास्तोत्रम्

श्रीकृष्णावेणीपञ्चगङ्गास्तोत्रम्

%७१ शिवा शिवा शिवप्रेष्ठा शिवायास्तु हताशिवा । सर्वदा शेरते यस्यां सद्गुणाः सर्वदा हि सा ॥ १॥ नमामि सर्वतोभद्रां सुभद्राश्ययदां नदीम् । भद्राय सास्तु मे भद्रा सर्वाभद्रहरा वरा ॥ २॥ स्रोतस्वती भोगवती या सौभाग्यवती सती । आभोगतायै सा मेऽस्तु ख्याता भोवतीह वा ॥ ३॥ कलुषाणीह सर्वाणि या कुम्भयति सत्वरम् । परशक्त्या स्रवन्ती सा भूयात्कुम्भी शिवाय मे ॥ ४॥ स्रवन्ती सा हतापाया पापहारिसरस्वती । पुनातु सा ह्यवाग्वासा पापहन्त्री सरस्वती ॥ ५॥ कृष्णा विष्णुतनुः साक्षान्महापापाहारिणी । तारिणी दुर्गसंसारात्सा कृष्णा मुक्तयेऽस्तु नः ॥ ६॥ महेश्वरस्वरूपा या कृष्णया सङ्गता नदी । सा वेणी सकलाघघ्नी तापघ्नी मुक्तयेऽस्तु नः ॥ ७॥ कृष्णावेणीपञ्चगङ्गास्तोत्रं सर्वीघहारि यः । त्रिसन्ध्यं प्रपठेद्धीमान्स पवित्रो भविष्यति ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं कृष्णापञ्चगङ्गास्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Krishnaveni Pancha Ganga Stotram
% File name             : kRRiShNAveNIpanchagangAstotram.itx
% itxtitle              : kRiShNAveNIpanchagaNgAstotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : kRRiShNAveNIpanchagangAstotram
% Category              : devii, vAsudevAnanda-sarasvatI, devI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org