श्री कल्याणस्तवराजः

श्री कल्याणस्तवराजः

कल्याणवृष्टिभिरिवामृतपूरिताभि- र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः । सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भक्तिमतां जनानाम् ॥ १॥ एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेन सलिलस्थगिते च नेत्रे । सान्निध्यमुद्यदरुणायतलोचनस्य त्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥ २॥ ईशित्वभावकलुषाः कति नाम सन्ति । ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः । एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३॥ लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् । कन्दर्पभावसुभगास्त्वयि भक्तिभाजः त्वं (सं) मोहयन्ति तरुणी वनत्रयस्य ॥ ४॥ ह्रीङ्कारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिणेत्रे । यत्सुस्पृशो यमभटाभिभवं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५॥ हन्तुः पुरामधिगलं परिघूर्णमानः क्रूरः कथं नु भविता गरलस्य वेगः । नाश्वासनाय यदि मातरिदं त्वदर्धं देहस्य शश्वदमृताप्लवशीतलस्य ॥ ६॥ सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः । किञ्च स्फुरन्मकुटमुज्ज्वलमातपत्रं द्वे चामरे च महतीं वसुधां ददाति ॥ ७॥ कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः । आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥ ८॥ हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु । त्वामेव देवि मनसाहमनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव ॥ ९॥ लक्षेषु सत्स्वपि तवाक्षिविलोकनानां आलोकय त्रिपुरसुन्दरि मां कथञ्चित् । नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो न तु जायमानः ॥ १०॥ ह्रीं ह्रीमितिप्रतिपदं जपतां तवाख्यां किं नाम दुर्लभमिह त्रिपुराधिवासे । मालाकिरीटमदवारणमानिनीय तं सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानकुशलानि सरोरुहाक्षि । वल्लोचनानि दुरितौघनिवारणानि मामेव मातरनिशं कलयन्तु मान्यम् ॥ १२॥ कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य । पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्ति रेका ॥ १३॥ लग्नं सदा भवतु मातरिदं त्वदीय तेजः परं बहुलकुङ्कुमपङ्कशोणम् । भास्वकिरीटममृतांशुकलावतंसं मध्येत्रिकोणनिलयं परमामृतार्द्रम् ॥ १४॥ ह्रीङ्कारमेव तव नाम तदेकरूपं किं नाम सुन्दरि सरोजनिवासशीले । त्वत्तेजसा परिणतं विदधाति भूत- सर्गं तनोति सरसीरुहसम्भवोऽयम् ॥ १५॥ ह्रीङ्कारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव पुरो ह्येतज्जपेन्मानवः । तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीः स्थिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६॥ कुवलयदलनीलं बर्बरस्निग्धकेशं पृथुतरकुचभारं क्रान्तकान्तावलग्नम् । किमिह बहुभिरुक्तैः त्वत्त्वरूपं परं तत् सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ १७॥ माणिक्यमागलिकसूत्रितपालिकेन मन्दस्मितेन म(व)दनारुणपङ्कजेन । कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी- मम्बां विशालनयनां मनसा स्मरामि ॥ १८॥ इति मन्मथेन विरचितः श्रीकल्याणस्तवराजः सम्पूर्णः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Kalyana Stavaraja 08 19
% File name             : kalyANastavarAjaH.itx
% itxtitle              : kalyANastavarAjaH kalyANavRiShTistavaH athavA vidyAksharastotram (manmathena virachitaH)
% engtitle              : kalyANastavarAjaH
% Category              : devii, devI, stavarAja
% Location              : doc_devii
% Sublocation           : devii
% Author                : Manmatha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-19
% Indexextra            : (Scans 1, 2, Videos 1, 2, 3)
% Latest update         : August 15, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org