श्रीकमलाम्बाष्टकम्

श्रीकमलाम्बाष्टकम्

अम्भोजासन शम्भरारि विनुतां रम्भादिसंसेवितां शम्भा कोटिशतप्रभां शतमखस्कन्देन्दु सम्पूजिताम् । अम्भपोतालि निकाश कुन्दलपरामम्भोधरस्यामलां वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ १॥ मध्यन्यस्तकराम्बुजां मृढपदावाप्त्यै तपः कुर्वतीं मन्त्राणामधिदेवतां मनुजपात् वाक्सिद्धि सन्धायिनीम् । मल्लीचम्पकमालती मणिलसत् कण्ठां मनोहारिणीं वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ २॥ उत्फुल्लारुणपङ्कजाङ्घ्रियुगलामुत्तुङ्गपीनस्तनीं उद्यद्भास्कर भासमानवसनां सूर्येन्दुबिम्बाननाम् । उद्यत्सूर्यनिभां ?उपनिषद्सारां परादेवतां (?) वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ३॥ अङ्गं स्वम्परिधावते स्वशिशवे किन्नायस्तन्यार्थिने चारोभ्याङ्गमपोह्यचाश्रुजननीस्तन्यं तदात्यादरात् । तद्वत्संसृतिपीडितं शिशुमिमां रक्षद्वयमाशु मां ज्ञानक्षीरगणा द्विजशिशुर्नोरक्षितः किन्त्वया ॥ ४॥ मह्यं दर्शय सुन्दरं निरुपमं त्रैयन्तवेद्यम्पदं संसारोपशमं सदाशिवमहाभाग्याब्धि चन्द्रोदयम् । मार्कण्डेयसुरक्षकं यमहृतः शल्यं यतेर्हृद्सुखं वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ५॥ बालां बालकुरङ्गलालनपरां फालेन्दुचूडामणिं बालारिष्टनिवारकग्रहवृतां बालेन्दुचूडप्रियाम् । भालाशोभन दिव्यगान नदिभिर्हल्लीसलास्यैस्तुतां वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ६॥ कल्याणीं करुणारसार्द्रनयनां कामारि वामाङ्गकां कस्तूरीमद्भासमान निटिलां कल्हारमालाप्रियाम् । कल्पान्तावतिकर्मकोट्रय सुलभां ज्ञानैकलभ्यां सदा वन्दे त्वां कमलाम्बिके भगवतीं श्रीचक्रराजेश्वरीम् ॥ ७॥ अम्ब त्वामनुचिन्तयामि शुभदामेधे न कामेहतिः नानाजन्मसु नित्यमेवहिवृथा त्वत्पादभक्तिं विना । नोचेन् मेचकथं जनिरभूत्तन्मे वद श्रीकरे अन्तर्हृद्यपुनर्भवाय सञ्चिन्तये त्वत्पदम् ॥ ८॥ इति श्रीकमलाम्बाष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Kamalamba Ashtakam
% File name             : kamalAmbAShTakam.itx
% itxtitle              : kamalAmbAShTakam (ambhojAsana shambharAri vinutAM)
% engtitle              : kamalAmbAShTakam
% Category              : devii, aShTaka, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Latest update         : September 30, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org