श्रीमातङ्गी कवचम्

श्रीमातङ्गी कवचम्

अस्य श्रीमातङ्गीकवचमन्त्रस्य महायोगीश्वरऋषिः अनुष्टुप् छन्दः श्रीराजमातङ्गीश्वरी श्रीमनङ्गीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ नीलोत्पलप्रतीकाशामञ्जनाद्रिसमप्रभाम् । वीणाहस्तां गानरतां मधुपात्रं च बिभ्रतीम् ॥ १॥ सर्वालङ्कारसंयुक्तां श्यामलां मदशालिनीम् । नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥ २॥ एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् । शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥ ३॥ ललाटं पातु चण्डाली भ्रुवौ मे मदशालिनी । var चण्डेशी कर्णौ मे पातु मातङ्गी शङ्खौ कुण्डलशोभिता ॥ ४॥ नेत्रे मे पातु रक्ताक्षी नासिकां पातु मे शिवा । गण्डौ मे पातु देवेशी ओष्ठौ बिम्बफलाधरा ॥ ५॥ जिह्वां मे पातु वागीशी दन्तान् कल्याणकारिणी । पातु मे राजमातङ्गी वदनं सर्वसिद्धिदा ॥ ६॥ कण्ठं मे पातु हृद्याङ्गी वीणाहस्ता करौ मम । हृदयं पातु मे लक्ष्मीर्नाभिं मे विशवनायिका ॥ ७॥ मम पार्श्वद्वयं पातु सूक्ष्ममध्या महेश्वरी । शुकश्यामा कटिं पातु गुह्यं मे लोकमोहिनी ॥ ८॥ ऊरू मे पातु भद्राङ्गी जानुनी पातु शाङ्करी । जङ्घाद्वयं मे लोकेशी पादौ मे परमेश्वरी ॥ ९॥ प्रागादिदिक्षु मां पातु सर्वैश्वर्यप्रदायिनी । रोमाणि पातु मे कृष्णा भार्यां मे भववल्लभा ॥ १०॥ शङ्करी सर्वतः पातु मम सर्ववशङ्करी । महालक्ष्मीर्मम धनं विश्वमाता सुतान् मम ॥ ११॥ श्रीमातङ्गीश्वरी नित्यं मां पातु जगदीश्वरी । मातङ्गी कवचं नित्यं य एतत्प्रपठेन्नरः ॥ १२॥ सुखित्वं सकलान् लोकान् दासीभूतान्करोत्यसौ । प्राप्नोति महतीं कान्तिं भवेत्काम शतप्रभः ॥ १३॥ लभते महतीं लक्ष्मीं त्रैलोक्ये चापि दुर्लभाम् । अणिमाद्यष्टसिद्धं यं सञ्चरत्येष मानवः ॥ १४॥ सर्वविद्यानिधिरयं भवेद्वागीश्वरेश्वरः । ब्रह्मराक्षसवेतालभूतप्रेत पिशाचकैः ॥ १५॥ ज्वलन्वह्निरिव शस्यैर्वेश्यते भूतपूर्वकैः । परमं योगमाप्नोति दिव्यज्ञानं समश्नुते ॥ १६॥ पुत्रान् पौत्रानवाप्नोति श्रीर्विद्याकान्ति संयुतान् । तद्भार्या दुर्भगा चापि कान्त्या रतिसमाभवेत् ॥ १७॥ सर्वान् कामानवाप्नोति महाभोगांश्च दुर्लभान् । महाभोगान् सुदुर्लभान् भुक्तिमन्ते समाप्नोति साक्षात्परशिवो भवेत् ॥ १८॥ इति श्री महाऽऽगमरहस्ये दत्तात्रेय वामदेव संवादे सप्तमपरिच्छेदे श्रीमातङ्गी कवचं सम्पूर्णम् । Encoded and proofread by Lalitha Parameswari parameswari.lalitha at gmail.com, NA
% Text title            : Matangi Kavacham 2
% File name             : mAtangIkavacha.itx
% itxtitle              : mAtaNgIkavacham 2 (mahA.a.agamarahasyAntargatam nIlotpalapratIkAshAm)
% engtitle              : mAtangI kavacha 2
% Category              : devii, dashamahAvidyA, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Lalitha Parameswari parameswari.lalitha at gmail.com
% Proofread by          : Lalitha Parameswari, NA
% Indexextra            : (Mahavidya Chatushtayam, Telugu)
% Latest update         : August 27, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org