श्रीमातङ्गीस्तोत्रम् ५

श्रीमातङ्गीस्तोत्रम् ५

ॐकारपञ्जरशुकीमुपनिषदुद्यान केलिकल कण्ठीम् । आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥ दयमान दीर्घनयनां देशिकरूपेण दर्शिताभ्युदयाम् । वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २॥ श्यामालिमसौकुमार्यामानन्दानन्द सम्पदुन्मेषाम् । तरुणिम करुणापूरां मदजलकल्लोल लोचनां वन्दे ॥ ३॥ सरिगमपधनि सतां तां वीणा सङ्क्रान्त कान्तहस्तान्ताम् । क्षां तां मृदुलस्वान्तां कुचभरितान्तां नमामिशिवकान्ताम् ॥ ४॥ अवरतरघटित चूलीपाली ताली पलास ताटङ्काम् । वीणावादनवेला, कम्पतिशिरसं नमामि मातङ्गीम् ॥ ५॥ मातङ्गीं नौमि सिद्धमातङ्गीं यौवनवन- सारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ६॥ मेचकमासे चनकं मिष्टमादृष्टान्त मध्यभागान्ताम् । यः पठति लिखति वैनां सभवेद्भवेश्वरः साक्षात् ॥ ७॥ ॥ इति श्रीमच्छङ्कराचार्यप्रणीतं मातङ्गीस्तोत्रं सम्पूर्णम् ॥ Most of these verses are in नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम्. Some attribute to Kalidasa and some to Shankaracharya. Reader is advised to pay attention to the text and the devotion invoked. Encoded and proofread by Manoj Sethuraman
% Text title            : Matangi Stotram 5
% File name             : mAtangIstotram5.itx
% itxtitle              : mAtaNgIstotram 5 (OMkArapanjarashukImupaniShadudyAna kelikala kaNThIm)
% engtitle              : Matangi Stotram 5
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manoj Sethuraman
% Proofread by          : Manoj Sethuraman
% Description/comments  : See also navaratnamAlA shyAmalAnavaratnamAlikAstotram
% Indexextra            : (Scan)
% Latest update         : August 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org