मृतवत्सा कवचम्

मृतवत्सा कवचम्

कुब्जिकातन्त्रे सप्तदशः पटलः । ॐ सिद्धिः । ॐ नमो नरसिंहाय । ॐ ॐ हां हां ह्रीं ह्रीं स्वाहा । अथ मृतवत्सा कवचम् । श्रीभैरव उवाच - भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । स्त्रीभूत दानमी देव्याः कर्म स्वमय प्रभो । श्रीभगवान् उवाच - स्त्रीभूत दामनी देवी बीजरूपा सदावतु । ह्रीं ऐं श्रीं वैं वैं वैं वैं रक्ष रक्ष सर्वभूतोपद्रवेब्यः स्वाहा ॥ ह्रीं पातु काली सर्वाङ्गं संसो भटराजाय स्वाहा । ह्रीं पातु वृद्धरूपसमातृका सर्वतोहरतु । इदन्तु परमं गुह्यं साधकाभीष्टदायकम् । सर्वरक्षाकरञ्चैव भूतप्रेतैर्विशेषतः ॥ अनपत्यया च या नारी मृतवत् सा च या भवेत् । वहूपुत्री जीववत्सा भवत्येव न संशयः । भूतप्रेतपिशाचाश्च ये चान्येऽनिष्टकारकाः । दुरादेव पलायन्ते कवचस्य च धारणात् । भूतानाञ्च प्रकृतिर्मृतवत् साहरा भवेत् । तव धार्यं प्रयत्नेन मृतवत्सा प्रनाशकम् । अवश्यं धारयेत् तस्या मृतवत्सादूरं गता । इति कुब्जिकातन्त्रे मृतवत्सा कवचं नाम सप्तदशः पटलः ॥
% Text title            : mRRitavatsA kavacham
% File name             : mRRitavatsAkavacham.itx
% itxtitle              : mRRitavatsA kavacham (kubjikAtantrAntargatam)
% engtitle              : mRRitavatsA kavacham
% Category              : devii, devI, otherforms, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : May 17, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org