श्रीमूकाम्बिका दिव्यसहस्रनामावलिः

श्रीमूकाम्बिका दिव्यसहस्रनामावलिः

ॐ अस्यश्री मूकाम्बिकायाः वरदिव्यसहस्रनामावलिः मालामहामन्त्रस्य मार्कण्डेय भगवान् ऋषिः - गायत्री छन्दः - त्रिमूर्त्यैक्यस्वरूपिणी महाकाली-महालक्ष्मी-महासरस्वती त्रिगुणात्मिका श्री मूकाम्बिका देवता - ह्रां बीजं - ह्रीं शक्तिः - ह्रूं कीलकं - श्री मूकाम्बिका वरप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ (ह्रां इत्यादि वा मूकाम्बिकायाः गौरी पञ्चदशाक्षर्याख्या बालकुमारिका विद्यया वा न्यासमाचरेत्) ध्यानम् - शैलाधिराजतनयां शरदिन्दुकोटि- भास्वन् मुखाम्बुजकिरीटयुतां त्रिनेत्राम् । शङ्खार्यभीतिवरवर्यकरां मनोज्ञां मूकाम्बिकां मुनिसुराऽभयदां स्मरामि ॥ १॥ प्रमत्त मधुकैटभौ महिषदानवं याऽवधीत् सधूम्रनयनाह्वयौ सबलचण्डमुण्डावपि । सरक्तदनुजौ भयङ्करनिशुभशुम्भासुरौ असौ । भगवती सदा हृदि विभातु मूकाम्बिका ॥ २॥ प्रपन्नजनकामदां प्रबलमूकदर्पापहां अनुष्णसुकलाधरां अरिदराभयेष्टान्विताम् । तटिद्विसरभासुरां कुटजशैलमूलाश्रितां । अशेषविभुधात्मिकां अनुभजामि मूकाम्बिकाम् ॥ ३॥ ॥ लमित्यादि पञ्चपूजा ॥ श्री मार्कण्डेय उवाच । श्रीं ह्रीं ऐं ॐ । ॐ मूकाम्बिकायै नमः । ॐ मूकमात्रे नमः । ॐ मूकवाग्भूतिदायिन्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ महादेव्यै नमः । ॐ महाराज्यप्रदायिन्यै नमः । ॐ महोदयायै नमः । ॐ महारूपायै नमः । ॐ मान्यायै नमः । ॐ महितविक्रमायै नमः । १० ॐ मनुवन्द्यायै नमः । ॐ महेष्वासायै नमः । ॐ मन्त्रिवर्यायै नमः । ॐ मनस्विन्यै नमः । ॐ मेनकातनयायै नमः । ॐ मात्रे नमः । ॐ महितायै नमः । ॐ मातृपूजितायै नमः । ॐ महत्यै नमः । ॐ मारजनन्यै नमः । २० ॐ मृतसञ्जीविन्यै नमः । ॐ मत्यै नमः । ॐ महनीयायै नमः । ॐ मदोल्लासायै नमः । ॐ मन्दारकुसुमप्रभायै नमः । ॐ माधव्यै नमः । ॐ मल्लिकापूज्यायै नमः । ॐ मलयाचलवासिन्यै नमः । ॐ महाङ्कभगिन्यै नमः । ॐ मूर्तायै नमः । ३० ॐ महासारस्वतप्रदायै नमः । ॐ मर्त्यलोकाश्रयायै नमः । ॐ मन्यवे नमः । ॐ मतिदायै नमः । ॐ मोक्षदायिन्यै नमः । ॐ महापूज्यायै नमः । ॐ मखफलप्रदायै नमः । ॐ मघवदाश्रयायै नमः । ॐ मरीचये नमः । ॐ मारुतप्राणायै नमः । ४० ॐ मनुज्येष्ठायै नमः । ॐ महौषधायै नमः । ॐ महाकारुणिकायै नमः । ॐ मुक्ताभरणायै नमः । ॐ मङ्गलप्रदायै नमः । ॐ मणिमाणिक्यशोभाढ्यायै नमः । ॐ मदहीनायै नमः । ॐ मदोत्कटायै नमः । ॐ महाभाग्यवत्यै नमः । ॐ मन्दस्मितायै नमः । ५० ॐ मन्मथसेवितायै नमः । ॐ मायाविद्यामय्यै नमः । ॐ मञ्जुभाषिण्यै नमः । ॐ मदलालसायै नमः । ॐ मृडाण्यै नमः । ॐ मृत्युमथिन्यै नमः । ॐ मृदुभाषायै नमः । ॐ मृडप्रियायै नमः । ॐ मन्त्रज्ञायै नमः । ॐ मित्रसङ्काशायै नमः । ६० ॐ मुनये नमः । ॐ महिषमर्दिन्यै नमः । ॐ महोदयायै नमः । ॐ महोरस्कायै नमः । ॐ मृगदृष्टये नमः । ॐ महेश्वर्यै नमः । ॐ मृनालशीतलायै नमः । ॐ मृत्यवे नमः । ॐ मेरुमन्दरवासिन्यै नमः । ॐ मेधायै नमः । ७० ॐ मातङ्गगमनायै नमः । ॐ महामारीस्वरूपिण्यै नमः । ॐ मेघश्यामायै नमः । ॐ मेघनादायै नमः । ॐ मीनाक्ष्यै नमः । ॐ मदनाकृतये नमः । ॐ मनोन्मय्यै (मनोन्मन्यै) नमः । ॐ महामायायै नमः । ॐ महिषासुरमोक्षदायै नमः । ॐ मेनकावन्दितायै नमः । ८० ॐ मेन्यायै नमः । ॐ मुनिवन्दितपादुकायै नमः । ॐ मृत्युवन्द्यायै नमः । ॐ मृत्युदात्र्यै नमः । ॐ मोहिन्यै नमः । ॐ मिथुनाकृत्यै नमः । ॐ महारूपायै नमः । ॐ मोहिताङ्ग्यै नमः । ॐ मुनिमानससंस्थितायै नमः । ॐ मोहनाकारवदनायै नमः । ९० ॐ मुसलायुधधारिण्यै नमः । ॐ मरीचिमालायै नमः । ॐ माणिक्यभूषणायै नमः । ॐ मन्दगामिन्यै नमः । ॐ महिष्यै नमः । ॐ मारुतगतये नमः । ॐ महालावण्यशालिन्यै नमः । ॐ मृदङ्गनादिन्यै नमः । ॐ मैत्र्यै नमः । ॐ मदिरामोदलालसायै नमः । १०० ॐ मायामय्यै नमः । ॐ मोहनाशायै नमः । ॐ मुनिमानसमन्दिरायै नमः । ॐ मार्ताण्डकोटिकिरणायै नमः । ॐ मिथ्याज्ञाननिवारिण्यै नमः । ॐ मृगाङ्कवदनायै नमः । ॐ मार्गदायिन्यै नमः । ॐ मृगनाभिधृचे नमः । ॐ मन्दमारुतसंसेव्यायै नमः । ॐ मन्दारतरुमूलगायै नमः । ११० ॐ मन्दहासायै नमः । ॐ मदकर्यै नमः । ॐ मधुपानसमुद्यतायै नमः । ॐ मधुरायै नमः । ॐ माधवनुतायै नमः । ॐ माधव्यै नमः । ॐ माधवार्चितायै नमः । ॐ मार्ताण्डकोटिजनन्यै नमः । ॐ मार्ताण्डगतिदायिन्यै नमः । ॐ मृणालमूर्तये नमः । १२० ॐ मायाव्यै नमः । ॐ महासाम्राज्यदायिन्यै नमः । ॐ कान्तायै नमः । ॐ कान्तमुखायै नमः । ॐ काल्यै नमः । ॐ कचनिर्जितभृङ्गिकायै नमः । ॐ कञ्जाक्ष्यै नमः । ॐ कञ्जवदनायै नमः । ॐ कस्तूरीतिलकोज्ज्वलायै नमः । ॐ कलिकाकारवदनायै नमः । १३० ॐ कर्पूरामोदसंयुतायै नमः । ॐ कोकिलालापसङ्गीतायै नमः । ॐ कनकाकृतिबिम्बभृते नमः । ॐ कम्बुकण्ठ्यै नमः । ॐ कञ्जहारायै नमः । ॐ कलिदोषविनाशिन्यै नमः । ॐ कञ्चुकाढ्यायै नमः । ॐ कञ्जरूपायै नमः । ॐ काञ्चीभूषणराजितायै नमः । ॐ कण्ठीरवजितामध्यायै नमः । १४० ॐ काञ्चीदामविभूषितायै नमः । ॐ कृतकिङ्किणिकाशोभायै नमः । ॐ काञ्चनस्राविनीविकायै नमः । ॐ काञ्चनोत्तमशोभाढ्यायै नमः । ॐ कनकाक्लृप्तपादुकायै नमः । ॐ कण्ठीरवसमासीनायै नमः । ॐ कण्ठीरवपराक्रमायै नमः । ॐ कल्याण्यै नमः । ॐ कमलायै नमः । ॐ काम्यायै नमः । १५० ॐ कमनीयायै नमः । ॐ कलावत्यै नमः । ॐ कृतये नमः । ॐ कल्पतरवे नमः । ॐ कीर्तये नमः । ॐ कुटजाचलवासिन्यै नमः । ॐ कविप्रियायै नमः । ॐ काव्यलोलायै नमः । ॐ कपर्दीरुचिराकृतायै नमः । ॐ कण्ठीरवध्वजायै नमः । १६० ॐ कामरूपायै नमः । ॐ कामितदायिन्यै नमः । ॐ कृषाणवे नमः । ॐ केशवनुतायै नमः । ॐ कृतप्रज्ञायै नमः । ॐ कृशोदर्यै नमः । ॐ कोशाधीश्वरसंसेव्यायै नमः । ॐ कृशायै नमः । ॐ कर्षितपातकायै नमः । ॐ करीन्द्रगामिन्यै नमः । १७० ॐ केळ्यै नमः । ॐ कुमार्यै नमः । ॐ कलभाषिण्यै नमः । ॐ कलिदोषहरायै नमः । ॐ काष्ठायै नमः । ॐ करवीरसुमप्रियायै (करवीरसुमप्रभायै) नमः । ॐ कलारूपायै नमः । ॐ कृष्णनुतायै नमः । ॐ कलाधरसुपूजितायै नमः । ॐ कुब्जायै नमः । १८० ॐ कञ्जेक्षणायै नमः । ॐ कन्यायै नमः । ॐ कलाधरमुखायै नमः । ॐ कवये नमः । ॐ कलायै नमः । ॐ कलाङ्ग्यै नमः । ॐ कावेर्यै नमः । ॐ कौमुद्यै नमः । ॐ कालरूपिण्यै नमः । ॐ कलाढ्यायै नमः । १९० ॐ कोलसंहर्त्र्यै नमः । ॐ कुसुमाढ्यायै नमः । ॐ कुलाङ्गनायै नमः । ॐ कुचोन्नतायै नमः । ॐ कुङ्कुमाढ्यायै नमः । ॐ कौसुम्भकुसुमप्रियायै नमः । ॐ कुचशोभायै नमः । ॐ कालरात्र्यै नमः । ॐ कीचकारण्यसेवितायै नमः । ॐ कुष्ठरोगहरायै नमः । २०० ॐ कूर्मपृष्ठायै नमः । ॐ कामितविग्रहायै नमः । ॐ कलाननायै नमः । ॐ कलालापायै नमः । ॐ कलाभाधीश्वरार्चितायै नमः । ॐ केतकीकुसुमप्रीतायै नमः । ॐ कैलासपददायिन्यै नमः । ॐ कपर्दिन्यै नमः । ॐ कलामालायै नमः । ॐ केशवार्चितपादुकायै नमः । २१० ॐ कुशात्मजायै नमः । ॐ केशपाशायै नमः । ॐ कोलापुरनिवासिन्यै नमः । ॐ कोशनाथायै नमः । ॐ क्लेशहन्त्र्यै नमः । ॐ कीशसेव्यायै नमः । ॐ कृपापरायै नमः । ॐ कौन्तेयार्चितपादाब्जायै नमः । ॐ कालिन्द्यै नमः । ॐ कुमुदालयायै नमः । २२० ॐ कनत्कनकताटङ्कायै नमः । ॐ करिण्यै नमः । ॐ कुमुदेक्षणायै नमः । ॐ कोकस्तन्यै नमः । ॐ कुन्दरदनायै नमः । ॐ कुलमार्गप्रवर्तिन्यै नमः । ॐ कुबेरपूजितायै नमः । ॐ स्कन्दमात्रे नमः । ॐ कीलालशीतलायै नमः । ॐ काल्यै नमः । २३० ॐ कामकलायै नमः । ॐ काश्यै नमः । ॐ काशपुष्पसमप्रभायै नमः । ॐ किन्नर्यै नमः । ॐ कुमुदाह्लादकारिण्यै नमः । ॐ कपिलाकृतये नमः । ॐ कार्यकारणनिर्मुक्तायै नमः । ॐ कृमिकीटान्तमोक्षदायै नमः । ॐ किरातवनितायै नमः । ॐ कान्त्यै नमः । २४० ॐ कार्यकारणरूपिण्यै नमः । ॐ कपिलायै नमः । ॐ कपिलाराध्यायै नमः । ॐ कपीशध्वजसेवितायै नमः । ॐ कराल्यै नमः । ॐ कार्तिकेयाख्यजनन्यै नमः । ॐ कान्तविग्रहायै नमः । ॐ करभोरवे नमः । ॐ करेणुश्रियै नमः । ॐ कपालिप्रीतिदायिन्यै नमः । २५० ॐ कोलर्षिवरसंसेव्यायै नमः । ॐ कृतज्ञायै नमः । ॐ काङ्क्षितार्थदायै नमः । ॐ बालायै नमः । ॐ बालनिभायै नमः । ॐ बाणधारिण्यै नमः । ॐ बाणपूजितायै नमः । ॐ बिसप्रसूननयनायै नमः । ॐ बिसतन्तुनिभाकृतये नमः । ॐ बहुप्रदायै नमः । २६० ॐ बहुबलायै नमः । ॐ बालादित्यसमप्रभायै नमः । ॐ बलाधरहितायै नमः । ॐ बिन्दुनिलयायै नमः । ॐ बगलामुखायै नमः । ॐ बदरीफलवक्षोजायै नमः । ॐ बाह्यदम्भविवर्जितायै नमः । ॐ बलायै नमः । ॐ बलप्रियायै नमः । ॐ बन्धवे नमः । २७० ॐ बन्धायै (बुधायै) नमः । ॐ बौद्धायै नमः । ॐ बुधेश्वर्यै नमः । ॐ बिल्वप्रियायै नमः । ॐ बाललतायै नमः । ॐ बालचन्द्रविभूषितायै नमः । ॐ बुद्धिदायै नमः । ॐ बन्धनच्छेत्र्यै नमः । ॐ बन्धूककुसुमप्रियायै नमः । ॐ ब्राह्म्यै नमः । २८० ॐ ब्रह्मनुतायै नमः । ॐ ब्रध्नतनयायै नमः । ॐ ब्रह्मचारिण्यै नमः । ॐ बृहस्पतिसमाराध्यायै नमः । ॐ बुधार्चितपदाम्बुजायै नमः । ॐ बृहत्कुक्ष्यै नमः । ॐ बृहद्वाण्यै नमः । ॐ बृहत्पृष्ठायै नमः । ॐ बिलेशयायै नमः । ॐ बर्हिध्वजसुतायै नमः । २९० ॐ बर्हिकचायै नमः । ॐ बीजाश्रयायै नमः । ॐ बलायै नमः । ॐ बिन्दुरूपायै नमः । ॐ बीजापूरप्रियायै नमः । ॐ बालेन्दुशेखरायै नमः । ॐ बिजाङ्कुरोद्भवायै नमः । ॐ बीजरूपिण्यै नमः । ॐ ब्रह्मरूपिण्यै नमः । ॐ बोधरूपायै नमः । ३०० ॐ बृहद्रूपायै नमः । ॐ बन्धिन्यै नमः । ॐ बन्धमोचिन्यै नमः । ॐ बिम्बसंस्थायै नमः । ॐ बालरूपायै नमः । ॐ बालरात्रीशधारिण्यै नमः । ॐ वनदुर्गायै नमः । ॐ वह्निनौकायै नमः । ॐ श्रीवन्द्यायै नमः । ॐ वनसंस्थितायै नमः । ३१० ॐ वह्नितेजसे नमः । ॐ वह्निशक्त्यै नमः । ॐ वनितारत्नरूपिण्यै नमः । ॐ वसुन्धरायै नमः । ॐ वसुमत्यै नमः । ॐ वसुधायै नमः । ॐ वसुदायिन्यै नमः । ॐ वासवादिसुराराध्यायै नमः । ॐ वन्ध्यताविनिवर्तिन्यै नमः । ॐ विवेकिन्यै नमः । ३२० ॐ विशेषज्ञायै नमः । ॐ विष्णवे नमः । ॐ वैष्णवपूजितायै नमः । ॐ पण्डिताखिलदैत्यारये नमः । ॐ विजयायै नमः । ॐ विजयप्रदायै नमः । ॐ विलासिन्यै नमः । ॐ वेदवेद्यायै नमः । ॐ वियत्पूज्यायै नमः । ॐ विशालिन्यै नमः । ३३० ॐ विश्वेश्वर्यै नमः । ॐ विश्वरूपायै नमः । ॐ विश्वसृष्टिविधायिन्यै नमः । ॐ वीरपत्न्यै नमः । ॐ वीरमात्रे नमः । ॐ वीरलोकप्रदायिन्यै नमः । ॐ वरप्रदायै नमः । ॐ वर्यपदायै (वीर्यप्रदायै) नमः । ॐ वैष्णवश्रियै नमः । ॐ वधूवरायै नमः । ३४० ॐ वध्यै नमः । ॐ वारिधिसञ्जातायै नमः । ॐ वारणादिसुसंस्थितायै नमः । ॐ वामभागाधिकायै नमः । ॐ वामायै नमः । ॐ वाममार्गविशारदायै नमः । ॐ वामिन्यै नमः । ॐ वज्रिसंसेव्यायै नमः । ॐ वज्राद्यायुधधारिण्यै नमः । ॐ वश्यायै नमः । ३५० ॐ वेद्यायै नमः । ॐ विश्वरूपायै नमः । ॐ विश्ववन्द्यायै नमः । ॐ विमोहिन्यै नमः । ॐ विद्वद्रूपायै नमः । ॐ वज्रनखायै नमः । ॐ वयोवस्थाविवर्जितायै नमः । ॐ विरोधशमन्यै नमः । ॐ विद्यायै नमः । ॐ वारितौघायै नमः । ३६० ॐ विभूतिदायै नमः । ॐ विश्वात्मिकायै नमः । ॐ विश्वपाशमोचिन्यै नमः । ॐ वारणस्थितायै नमः । ॐ विबुधार्च्यायै नमः । ॐ विश्ववन्द्यायै नमः । ॐ विश्वभ्रमणकारिण्यै नमः । ॐ विलक्षणायै नमः । ॐ विशालाक्ष्यै नमः । ॐ विश्वामित्रवरप्रदायै नमः । ३७० ॐ विरूपाक्षप्रियायै नमः । ॐ वारिजाक्ष्यै नमः । ॐ वारिजसम्भवायै नमः । ॐ वाङ्ग्मय्यै नमः । ॐ वाक्पतये नमः । ॐ वायुरूपायै नमः । ॐ वारणगामिन्यै नमः । ॐ वार्धिगम्भीरगमनायै नमः । ॐ वारिजाक्षसत्यै नमः । ॐ वरायै नमः । ३८० ॐ विषयायै नमः । ॐ विषयासक्तायै नमः । ॐ विद्याऽविद्यास्वरूपिण्यै नमः । ॐ वीणाधारिण्यै नमः । ॐ विप्रपूज्यायै नमः । ॐ विजयायै नमः । ॐ विजयान्वितायै नमः । ॐ विवेकज्ञायै नमः । ॐ विधिस्तुतायै नमः । ॐ विशुद्धायै नमः । ३९० ॐ विजयार्चितायै नमः । ॐ वैधव्यनाशिन्यै नमः । ॐ वैवाहितायै नमः । ॐ विश्वविलासिन्यै नमः । ॐ विशेषमानदायै नमः । ॐ वैद्यायै नमः । ॐ विबुधार्तिविनाशिन्यै नमः । ॐ विपुलश्रोणिजघनायै नमः । ॐ वलित्रयविराजितायै नमः । ॐ विजयश्रियै नमः । ४०० ॐ विधुमुखायै नमः । ॐ विचित्राभरणान्वितायै नमः । ॐ विपक्षव्रातसंहर्त्र्यै नमः । ॐ विपत्संहारकारिण्यै नमः । ॐ विद्याधरायै नमः । ॐ विश्वमय्यै नमः । ॐ विरजायै नमः । ॐ वीरसंस्तुतायै नमः । ॐ वेदमूर्तये नमः । ॐ वेदसारायै नमः । ४१० ॐ वेदभाषायै नमः । ॐ विचक्षणायै नमः । ॐ विचित्रवस्त्राभरणायै नमः । ॐ विभूषितशरीरिण्यै नमः । ॐ वीणागायनसंयुक्तायै नमः । ॐ वीतरागायै नमः । ॐ वसुप्रदायै नमः । ॐ विरागिण्यै नमः । ॐ विश्वसारायै नमः । ॐ विश्वावस्थाविवर्जितायै नमः । ४२० ॐ विभावसवे नमः । ॐ वयोवृद्धायै नमः । ॐ वाच्यवाचकरूपिण्यै नमः । ॐ वृत्रहन्त्र्यै नमः । ॐ वृत्तिदात्र्यै नमः । ॐ वाक्स्वरूपायै नमः । ॐ विराजितायै नमः । ॐ व्रतकार्यायै नमः । ॐ वज्रहस्तायै नमः । ॐ व्रतशीलायै नमः । ४३० ॐ व्रतान्वितायै नमः । ॐ व्रतात्मिकायै नमः । ॐ व्रतफलायै नमः । ॐ व्रतषाड्गुण्यकारिण्यै नमः । ॐ वृत्तये नमः । ॐ वादात्मिकायै नमः । ॐ वृत्तिप्रदायै नमः । ॐ वर्यायै नमः । ॐ वषट्कृतायै नमः । ॐ विज्ञात्र्यै नमः । ४४० ॐ विबुधायै (विभवायै) नमः । ॐ वेद्यायै नमः । ॐ विभावसुसमद्युत्यै नमः । ॐ विश्ववेद्यायै नमः । ॐ विरोधघ्न्यै नमः । ॐ विबुधस्तोमजीवनायै नमः । ॐ वीरस्तुत्यायै नमः । ॐ वियद्यानायै नमः । ॐ विज्ञानघनरूपिण्यै नमः । ॐ वरवाण्यै नमः । ४५० ॐ विशुद्धान्तःकरणायै नमः । ॐ विश्वमोहिन्यै नमः । ॐ वागीश्वर्यै नमः । ॐ वाग्विभूतिदायिन्यै नमः । ॐ वारिजाननायै नमः । ॐ वारुणीमदरक्ताक्ष्यै नमः । ॐ वाममार्गप्रवर्तिन्यै नमः । ॐ वामनेत्रायै नमः । ॐ विराड्रूपायै नमः । ॐ वेत्रासुरनिषूदिन्यै नमः । ४६० ॐ वाक्यार्थज्ञानसन्धात्र्यै नमः । ॐ वागधिष्ठानदेवतायै नमः । ॐ वैष्णव्यै नमः । ॐ विश्वजनन्यै नमः । ॐ विष्णुमायायै नमः । ॐ वराननायै नमः । ॐ विश्वम्भर्यै नमः । ॐ वीतिहोत्रायै नमः । ॐ विश्वेश्वरविमोहिन्यै नमः । ॐ विश्वप्रियायै नमः । ४७० ॐ विश्वकर्त्र्यै नमः । ॐ विश्वपालनतत्परायै नमः । ॐ विश्वहन्त्र्यै नमः । ॐ विनोदाढ्यायै नमः । ॐ वीरमात्रे नमः । ॐ वनप्रियायै नमः । ॐ वरदात्र्यै नमः । ॐ वीतपानरतायै नमः । ॐ वीरनिबर्हिण्यै नमः । ॐ विद्युन्निभायै नमः । ४८० ॐ वीतरोगायै नमः । ॐ वन्द्यायै नमः । ॐ विगतकल्मषायै नमः । ॐ विजिताखिलपाषण्डायै नमः । ॐ वीरचैतन्यविग्रहायै नमः । ॐ रमायै नमः । ॐ रक्षाकर्यै नमः । ॐ रम्यायै नमः । ॐ रमणीयायै नमः । ॐ रणप्रियायै नमः । ४९० ॐ रक्षापरायै नमः । ॐ राक्षसघ्न्यै नमः । ॐ राज्ञ्यै नमः । ॐ रमणराजितायै नमः । ॐ राकेन्दुवदनायै नमः । ॐ रुद्रायै नमः । ॐ रुद्राण्यै नमः । ॐ रौद्रवर्जितायै नमः । ॐ रुद्राक्षधारिण्यै नमः । ॐ रोगहारिण्यै नमः । ५०० ॐ रङ्गनायिकायै नमः । ॐ राज्यश्रीरञ्जितपदायै नमः । ॐ राजराजनिषेवितायै नमः । ॐ रुचिरायै नमः । ॐ रोचनायै नमः । ॐ रोचिषे नमः । ॐ ऋणमोचनकारिण्यै नमः । ॐ रजनीशकलायुक्तायै नमः । ॐ रजताद्रिनिकेतनायै नमः । ॐ रागोष्ठ्यै नमः । ५१० ॐ रागहृदयायै नमः । ॐ रामायै नमः । ॐ रावणसेवितायै नमः । ॐ रक्तबीजार्दिन्यै नमः । ॐ रक्तलोचनायै नमः । ॐ राज्यदायिन्यै नमः । ॐ रविप्रभायै नमः । ॐ रतिकरायै नमः । ॐ रत्नाढ्यायै नमः । ॐ राज्यवल्लभायै नमः । ५२० ॐ राजत्कुसुमधम्मिल्लायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ रत्यै नमः । ॐ राधायै नमः । ॐ राधार्चितायै नमः । ॐ रौद्र्यै नमः । ॐ रणन्मञ्जीरनूपुरायै नमः । ॐ राकायै नमः । ॐ रात्र्यै नमः । ॐ ऋजवे नमः । ५३० ॐ राशये नमः । ॐ रुद्रदूत्यै नमः । ॐ ऋगात्मिकायै नमः । ॐ राजच्चन्द्रजटाजूटायै नमः । ॐ राकेन्दुमुखपङ्कजायै नमः । ॐ रावणारिहृदावासायै नमः । ॐ रावणेशविमोहिन्यै नमः । ॐ राजत्कनककेयूरायै नमः । ॐ राजत्करजिताम्बुजायै नमः । ॐ रागहारयुतायै नमः । ५४० ॐ रामसेवितायै नमः । ॐ रणपण्डितायै नमः । ॐ रम्भोरवे नमः । ॐ रत्नकटकायै नमः । ॐ राजहंसगतागत्यै नमः । ॐ राजिवरञ्जितपदायै नमः । ॐ राजसिंहासनस्थितायै नमः । ॐ रक्षाकर्यै नमः । ॐ राजवन्द्यायै नमः । ॐ रक्षोमण्डलभेदिन्यै नमः । ५५० ॐ दाक्षायण्यै नमः । ॐ दान्तरूपायै नमः । ॐ दानकृते नमः । ॐ दानवार्दिन्यै नमः । ॐ दारिद्र्यनाशिन्यै नमः । ॐ दात्र्यै नमः । ॐ दयायुक्तायै नमः । ॐ दुरासदायै नमः । ॐ दुर्जयायै नमः । ॐ दुःखशमन्यै नमः । ५६० ॐ दुर्गदात्र्यै नमः । ॐ दुरत्ययायै नमः । ॐ दासीकृतामरायै नमः । ॐ देवमात्रे नमः । ॐ दाक्षिण्यशालिन्यै नमः । ॐ दौर्भाग्यहारिण्यै नमः । ॐ देव्यै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः । ॐ दयाकर्यै नमः । ॐ दीर्घबाहवे नमः । ५७० ॐ दूतहन्त्र्यै नमः । ॐ दिविस्थितायै नमः । ॐ दयारूपायै नमः । ॐ देवराजसंस्तुतायै नमः । ॐ दग्धमन्मथायै नमः । ॐ दिनकृत्कोटिसङ्काशायै नमः । ॐ दिविषदे नमः । ॐ दिव्यविग्रहायै नमः । ॐ दीनचिन्तामण्यै नमः । ॐ दिव्यस्वरूपायै नमः । ५८० ॐ दीक्षितायिन्यै नमः । ॐ दीधितये नमः । ॐ दीपमालाढ्यायै नमः । ॐ दिक्पतये नमः । ॐ दिव्यलोचनायै नमः । ॐ दुर्गायै नमः । ॐ दुःखौघशमन्यै नमः । ॐ दुरितघ्न्यै नमः । ॐ दुरासदायै नमः । ॐ दुर्ज्ञेयायै नमः । ५९० ॐ दुष्टशमन्यै नमः । ॐ दुर्गामूर्तये नमः । ॐ दिगीश्वर्यै नमः । ॐ दुरन्ताख्यायै नमः । ॐ दुष्टदाह्यायै नमः । ॐ दुर्धर्षायै नमः । ॐ दुन्दुभिस्वनायै नमः । ॐ दुष्प्रधर्षायै नमः । ॐ दुराराध्यायै नमः । ॐ दुर्नीतिजननिग्रहायै नमः । ६०० ॐ दूर्वादलश्यामलाङ्ग्यै नमः । ॐ द्रुतदृषे नमः । ॐ धूषणोज्झितायै नमः । ॐ देवतायै नमः । ॐ देवदेवेश्यै नमः । ॐ देव्यै नमः । ॐ देशिकवल्लभायै नमः । ॐ देविकायै नमः । ॐ देवसर्वस्वायै नमः । ॐ देशप्रायै नमः । ६१० ॐ देशकारिण्यै नमः । ॐ दोषापहायै नमः । ॐ दोषदूरायै नमः । ॐ दोषाकरसमाननायै नमः । ॐ दोग्ध्र्यै नमः । ॐ दौर्जन्यशमन्यै नमः । ॐ दौहित्रप्रतिपादिन्यै नमः । ॐ दूत्यादिक्रीडनपरायै नमः । ॐ द्युमणये नमः । ॐ द्यूतशालिन्यै नमः । ६२० ॐ द्योतिताशायै नमः । ॐ द्यूतपरायै (द्यूतवरायै) नमः । ॐ द्यावाभूमिविहारिण्यै नमः । ॐ दन्तिन्यै नमः । ॐ दण्डिन्यै नमः । ॐ दंष्ट्र्यै नमः । ॐ दन्तशूकविषापहायै नमः । ॐ दम्भदूरायै नमः । ॐ दन्तिसुतायै नमः । ॐ दण्डमात्रजयप्रदायै नमः । ६३० ॐ दर्वीकरायै नमः । ॐ दशग्रीवायै नमः । ॐ दहनार्चिषे नमः । ॐ दधिप्रियायै नमः । ॐ दधीचिवरदायै नमः । ॐ दक्षायै नमः । ॐ दक्षिणामूर्तिरूपिण्यै नमः । ॐ दानशीलायै नमः । ॐ दीर्घधर्मवर्ष्मणे (दीर्घवृष्ठायै) नमः । ॐ दक्षिणार्धेश्वरायै नमः । ६४० ॐ दृतायै नमः । ॐ दाडिमीकुसुमप्रीतायै नमः । ॐ दुर्गदुष्कृतहारिण्यै नमः । ॐ जयन्तये नमः । ॐ जनन्यै नमः । ॐ ज्योत्स्नायै नमः । ॐ जलजाक्ष्यै नमः । ॐ जयप्रदायै नमः । ॐ जरायै नमः । ॐ जरायुजप्रीतायै नमः । ६५० ॐ जरामरणवर्जितायै नमः । ॐ जीवनायै नमः । ॐ जीवनकर्यै नमः । ॐ जिवेश्वरविराजितायै नमः । ॐ जगद्योनये नमः । ॐ जनिहरायै नमः । ॐ जातवेदसे नमः । ॐ जलाश्रयायै नमः । ॐ जिताम्बरायै नमः । ॐ जिताहारायै नमः । ६६० ॐ जिताकारायै नमः । ॐ जगत्प्रियायै नमः । ॐ ज्ञानप्रियायै नमः । ॐ ज्ञानघनायै नमः । ॐ ज्ञानविज्ञानकारिण्यै नमः । ॐ ज्ञानेश्वर्यै नमः । ॐ ज्ञानगम्यायै नमः । ॐ ज्ञाताज्ञातौघनाशिन्यै नमः । ॐ जिज्ञासायै नमः । ॐ जीर्णरहितायै नमः । ६७० ॐ ज्ञानिन्यै नमः । ॐ ज्ञानगोचरायै नमः । ॐ अज्ञानध्वंसिन्यै नमः । ॐ ज्ञानरूपिण्यै नमः । ॐ ज्ञानकारिण्यै नमः । ॐ जातार्तिशमन्यै नमः । ॐ जन्महारिण्यै नमः । ॐ ज्ञानपञ्जरायै नमः । ॐ जातिहीनायै नमः । ॐ जगन्मात्रे नमः । ६८० ॐ जाबालमुनिवन्दितायै नमः । ॐ जागरूकायै नमः । ॐ जगत्पात्र्यै नमः । ॐ जगद्वन्द्यायै नमः । ॐ जगद्गुरवे नमः । ॐ जलजाक्षसतये नमः । ॐ जेत्र्यै नमः । ॐ जगत्संहारकारिण्यै नमः । ॐ जितक्रोधायै नमः । ॐ जितरतायै नमः । ६९० ॐ जितचन्द्रमुखाम्बुजायै नमः । ॐ यज्ञेश्वर्यै नमः । ॐ यज्ञफलायै नमः । ॐ यजनायै नमः । ॐ यमपूजितायै नमः । ॐ यतये नमः । ॐ योनये नमः । ॐ यवनिकायै नमः । ॐ यायजूकायै नमः । ॐ युगात्मिकायै नमः । ७०० ॐ युगाकृतये नमः । ॐ योगदात्र्यै नमः । ॐ यज्ञायै नमः । ॐ युद्धविशारदायै नमः । ॐ युग्मप्रियायै नमः । ॐ युक्तचित्तायै नमः । ॐ यत्नसाध्यायै नमः । ॐ यशस्कर्यै नमः । ॐ यामिन्यै नमः । ॐ यातनहरायै नमः । ७१० ॐ योगनिद्रायै नमः । ॐ यतिप्रियायै नमः । ॐ यातहृतकमलायै नमः । ॐ यज्यायै नमः । ॐ यजमानस्वरूपिण्यै नमः । ॐ यक्षेश्यै नमः । ॐ यक्षहरणायै नमः । ॐ यक्षिण्यै नमः । ॐ यक्षसेवितायै नमः । ॐ यादवस्त्र्यै नमः । ७२० ॐ यदुपतये नमः । ॐ यमलार्जुनभञ्जनायै नमः । ॐ व्यालालङ्कारिण्यै नमः । ॐ व्याधिहारिण्यै नमः । ॐ व्ययनाशिन्यै नमः । ॐ तिरस्कृतमहाविद्यायै नमः । ॐ तिर्यक्पृष्ठायै नमः । ॐ तिरोहितायै नमः । ॐ तिलपुष्पसमाकारनासिकायै नमः । ॐ तीर्थरूपिण्यै नमः । ७३० ॐ तिर्यग्रूपायै नमः । ॐ तीर्थपादायै नमः । ॐ त्रिवर्गायै नमः । ॐ त्रिपुरेश्वर्यै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ त्रिगुणाध्यक्षायै नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिपुरान्तक्यै नमः । ॐ त्रिनेत्रवल्लभायै नमः । ॐ त्र्यक्षायै नमः । ७४० ॐ त्रय्यै नमः । ॐ त्राणपरायणायै नमः । ॐ तारणायै नमः । ॐ तारिण्यै नमः । ॐ तारायै नमः । ॐ तारापरिकलावृतायै नमः । ॐ तारात्मिकायै नमः । ॐ तारजपायै नमः । ॐ तुरिताढ्यायै नमः । ॐ तरूत्तमायै नमः । ७५० ॐ तूर्णप्रसादायै नमः । ॐ तूणीरधारिण्यै नमः । ॐ तूर्णसंस्कृतायै नमः । ॐ तोषिण्यै नमः । ॐ तूर्णगमनायै नमः । ॐ तुलाहीनायै नमः । ॐ अतुलप्रभायै नमः । ॐ तरङ्गिण्यै नमः । ॐ तरङ्गाढ्यायै नमः । ॐ तुलायै नमः । ७६० ॐ तुन्दिलपुत्रिण्यै नमः । ॐ तनूनपदे नमः । ॐ तन्तुरूपायै नमः । ॐ ताराङ्ग्यै नमः । ॐ तन्त्ररूपिण्यै नमः । ॐ तारकारये नमः । ॐ तुङ्गकुचायै नमः । ॐ तिलकालये नमः । ॐ तिलार्चितायै नमः । ॐ तमोपहायै नमः । ७७० ॐ तार्क्ष्यगतये नमः । ॐ तामस्यै नमः । ॐ त्रिदिवेश्वर्यै नमः । ॐ तपस्विन्यै नमः । ॐ तपोरूपायै नमः । ॐ तापसेड्यायै नमः । ॐ त्रयीतनवे नमः । ॐ तपःफलायै नमः । ॐ तपस्साध्यायै नमः । ॐ तलातलनिवासिन्यै नमः । ७८० ॐ ताण्डवेश्वरसम्प्रीतायै नमः । ॐ तटिदीक्षणसम्भ्रमायै नमः । ॐ तनुमध्यायै नमः । ॐ तनूरूपायै नमः । ॐ तळिभानवे नमः । ॐ तटित्प्रभायै नमः । ॐ सदस्यायै नमः । ॐ सदयायै नमः । ॐ सर्ववन्दितायै नमः । ॐ सदसत्परायै नमः । ७९० ॐ सद्यःप्रसादिन्यै नमः । ॐ साधये नमः । ॐ सच्चिदानन्दरूपिण्यै नमः । ॐ सरिद्वेगायै नमः । ॐ सदाकारायै नमः । ॐ सरित्पतिवसुन्धरायै नमः । ॐ सरीसृपाङ्गाभरणायै नमः । ॐ सर्वसौभाग्यदायिन्यै नमः । ॐ सामसाध्यायै नमः । ॐ सामगीतायै नमः । ८०० ॐ सोमशेखरवल्लभायै नमः । ॐ सोमवक्त्रायै नमः । ॐ सौम्यरूपायै नमः । ॐ सोमयागफलप्रदायै नमः । ॐ सगुणायै नमः । ॐ सत्क्रियायै नमः । ॐ सत्यायै नमः । ॐ साधकाभीष्टदायिन्यै नमः । ॐ सुधावेण्यै (सुधावाण्यै) नमः । ॐ सौधवासायै नमः । ८१० ॐ सुज्ञायै नमः । ॐ सुश्रियै नमः । ॐ सुरेश्वर्यै नमः । ॐ केतकीकुसुमप्रख्यायै नमः । ॐ कचनिर्जितनीरदायै नमः । ॐ कुन्तलायितभृङ्गालये नमः । ॐ कुण्डलीकृतकैशिक्यै नमः । ॐ सिन्दूराङ्कितकेशान्तायै नमः । ॐ कञ्जाक्ष्यै नमः । ॐ सुकपोलिकायै नमः । ८२० ॐ कनत्कनकताटङ्कायै नमः । ॐ चम्पकाकृतिनासिकायै नमः । ॐ नासालङ्कृतसन्मुक्तायै नमः । ॐ बिम्बोष्ठ्यै नमः । ॐ बालचन्द्रधृते नमः । ॐ कुन्ददन्तायै नमः । ॐ त्रिनयनायै नमः । ॐ पुण्यश्रवणकीर्तनायै नमः । ॐ कालवेण्यै नमः । ॐ कुचजितचकोरायै नमः । ८३० ॐ हाररञ्जितायै नमः । ॐ करस्थाङ्गुलिकायै नमः । ॐ रत्नकाञ्चीदामविराजितायै नमः । ॐ रत्नकिङ्किणिकायै नमः । ॐ रम्यनीविकायै नमः । ॐ रत्नकञ्चुकायै नमः । ॐ हरिमध्यायै नमः । ॐ अगाधपृष्ठायै नमः । ॐ करभोरवे नमः । ॐ नितम्बिन्यै नमः । ८४० ॐ पदनिर्जितपद्माभायै नमः । ॐ ऊर्मिकारञ्जिताङ्गुलये नमः । ॐ गाङ्गेयकिङ्किणीयुक्तायै नमः । ॐ रमणीयाङ्गुलीयुतायै नमः । ॐ माणिक्यरत्नाभरणायै नमः । ॐ मधुपानविशारदायै नमः । ॐ मधुमध्यायै नमः । ॐ मन्दगतये नमः । ॐ मत्तेभस्थायै नमः । ॐ अमरार्चितायै नमः । ८५० ॐ मयूरकेतुजनन्यै नमः । ॐ मलयाचलपुत्रिकायै नमः । ॐ परार्धभागायै नमः । ॐ हर्यक्षवाहनायै नमः । ॐ हरिसोदर्यै नमः । ॐ हाटकाभायै नमः । ॐ हरिनुतायै नमः । ॐ हंसगायै नमः । ॐ हंसरूपिण्यै नमः । ॐ हर्षरूपायै नमः । ८६० ॐ हरिपतये नमः । ॐ हयारूढायै नमः । ॐ हरित्पतये नमः । ॐ सर्वगायै नमः । ॐ सर्वदेवेश्यै नमः । ॐ सामगानप्रियायै नमः । ॐ सत्यै नमः । ॐ सर्वोपद्रवसंहर्त्र्यै नमः । ॐ सर्वमङ्गलदायिन्यै नमः । ॐ साधुप्रियायै नमः । ८७० ॐ सागरजायै नमः । ॐ सर्वकर्त्र्यै नमः । ॐ सनातन्यै नमः । ॐ सर्वोपनिषदुद्गीतायै नमः । ॐ सर्वशत्रिनिबर्हिण्यै नमः । ॐ सनकादिमुनिस्तुत्यायै नमः । ॐ सदाशिवमनोहरायै नमः । ॐ सर्वज्ञायै नमः । ॐ सर्वजनन्यै नमः । ॐ सर्वाधारायै नमः । ८८० ॐ सदागतये नमः । ॐ सर्वभूतहितायै नमः । ॐ साध्यायै नमः । ॐ सर्वशक्तिस्वरूपिण्यै नमः । ॐ सर्वगायै नमः । ॐ सर्वसुखदायै नमः । ॐ सर्वेश्यै नमः । ॐ सर्वरञ्जिन्यै नमः । ॐ शिवेश्वर्यै (सर्वेश्वर्यै) नमः । ॐ शिवाराध्यायै नमः । ८९० ॐ शिवानन्दायै नमः । ॐ शिवात्मिकायै नमः । ॐ सूर्यमण्डलमध्यस्थायै नमः । ॐ शिवायै नमः । ॐ शङ्करवल्लभायै नमः । ॐ सुधाप्लवायै नमः । ॐ सुधाधारायै नमः । ॐ सुखसंवित्स्वरूपिण्यै नमः । ॐ शिवङ्कर्यै नमः । ॐ सर्वमुखायै नमः । ९०० ॐ सूक्ष्मज्ञानस्वरूपिण्यै नमः । ॐ अद्वयानन्दसंशोभायै नमः । ॐ भोगस्वर्गापवर्गदायै नमः । ॐ विष्णुस्वसायै नमः । ॐ वैष्णवाप्तायै नमः । ॐ विविदार्थविनोदिन्यै नमः । ॐ गिरिजायै नमः । ॐ गिरीशप्रीतायै नमः । ॐ शर्वाण्यै नमः । ॐ शमदायिन्यै नमः । ९१० ॐ हृत्पद्ममध्यनिलयायै नमः । ॐ सर्वोज्ञप्तये नमः । ॐ स्वरात्मिकायै नमः । ॐ तरुण्यै नमः । ॐ तरुणार्काभायै नमः । ॐ चिन्त्याचिन्त्यस्वरूपिण्यै नमः । ॐ श्रुतये नमः । ॐ स्मृतिमय्यै नमः । ॐ स्तुत्यायै नमः । ॐ स्तुतिरूपायै नमः । ९२० ॐ स्तुतिप्रियायै नमः । ॐ ॐकारगर्भायै नमः । ॐ ओऽङ्कार्यै नमः । ॐ कङ्काल्यै नमः । ॐ कालरूपिण्यै नमः । ॐ विश्वम्भर्यै नमः । ॐ विनीतस्थायै नमः । ॐ विधात्र्यै नमः । ॐ विविधप्रभायै नमः । ॐ श्रीकर्यै नमः । ९३० ॐ श्रीमत्यै नमः । ॐ श्रेयसे नमः । ॐ श्रीदायै नमः । ॐ श्रीचक्रमध्यगायै नमः । ॐ द्वादशान्तसरोजस्थायै नमः । ॐ निर्वाणसुखदायिन्यै नमः । ॐ साध्व्यै नमः । ॐ सर्वोद्भवायै नमः । ॐ सत्त्वायै नमः । ॐ श्रीकण्ठस्वान्तमोहिन्यै नमः । ९४० ॐ विद्यातनवे नमः । ॐ मन्त्रतनवे नमः । ॐ मदनोद्यानवासिन्यै नमः । ॐ योगलक्ष्म्यै नमः । ॐ राज्यलक्ष्म्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ सरस्वत्यै नमः । ॐ सदानन्दैकरसिकायै नमः । ॐ ब्रह्मविष्ण्वादिवन्दितायै (ब्रह्मविष्ण्वोंशवन्दितायै) नमः । ॐ कुमार्यै नमः । ९५० ॐ कपिलायै नमः । ॐ काल्यै नमः । ॐ पिङ्गाक्ष्यै नमः । ॐ कृष्णपिङ्गलायै नमः । ॐ चण्डघण्टायै नमः । ॐ महासिद्धये नमः । ॐ वाराह्यै नमः । ॐ वरवर्णिन्यै नमः । ॐ कात्यायन्यै नमः । ॐ वायुवेगायै नमः । ९६० ॐ कामाक्ष्यै नमः । ॐ कर्मसाक्षिण्यै नमः । ॐ दुर्गादेव्यै नमः । ॐ महादेव्यै नमः । ॐ आदिदेव्यै नमः । ॐ महासनायै नमः । ॐ महाविद्यायै नमः । ॐ महामायायै नमः । ॐ विद्यालोलायै नमः । ॐ तमोमय्यै नमः । ९७० ॐ शङ्खचक्रगदाहस्तायै नमः । ॐ महामहिषमर्दिन्यै नमः । ॐ खड्गिन्यै नमः । ॐ शूलिन्यै नमः । ॐ बुद्धिरूपिण्यै नमः । ॐ भूतिदायिन्यै नमः । ॐ वारुण्यै नमः । ॐ जटिन्यै नमः । ॐ त्रस्तदैत्यसङ्घायै नमः । ॐ शिखण्डिन्यै नमः । ९८० ॐ सुरेश्वर्यै नमः । ॐ शस्त्रपूज्यायै नमः । ॐ महाकाल्यै नमः । ॐ द्विजार्चितायै नमः । ॐ इच्छायै नमः । ॐ ज्ञानायै नमः । ॐ क्रियायै नमः । ॐ सर्वदेवतानन्दरूपिण्यै नमः । ॐ मत्तशुम्भनिशुम्भघ्न्यै नमः । ॐ चण्डमुण्डविघातिन्यै नमः । ९९० ॐ वह्निरूपायै नमः । ॐ महाकान्त्यै नमः । ॐ हरायै नमः । ॐ ज्योत्स्नावत्यै नमः । ॐ स्मरायै नमः । ॐ वागीश्वर्यै नमः । ॐ व्योमकेश्यै नमः । ॐ मूकहन्त्र्यै नमः । ॐ वरप्रदायै नमः । ॐ स्वाहायै नमः । १००० ॐ स्वधायै नमः । ॐ सुधायै नमः । ॐ अश्वमेधायै नमः । ॐ श्रियै नमः । ॐ ह्रीयै नमः । ॐ गौर्यै नमः । ॐ परमेश्वर्यै नमः । ॐ महाकाल्यै महालक्ष्म्यै महासरस्वत्यै च स्वरूपिण्यै नमः । १००८ ॥ इति श्री स्कान्दमहापुराणे कोलापुरमूकाम्बिकामाहात्म्याख्ये उपाख्याने श्री देव्याः दिव्यवरसाहास्रनामस्तोत्रमुद्धृता श्रीमूकाम्बिका दिव्यसहस्रनामावलिः समाप्ता । शिवमस्तु ॥ This beautiful Sahasranama of Shri Mukambika Devi is taken from the chapter called Kolapura MAhAtmyam of Skanda Mahapurana. This is a very powerful hymn and a single repetition of this hymn is said to be equal to SahasraChandi Homa. Shri MukAmbika is the combination of not only the three prime deities Mahakali, MahalakShmi, and Mahasarasvati, but also all the other forms of Shridevi like Kaushiki, Mahishamardini, ShatakShi, and all other gods and goddesses. By simply chanting this great hymn, one can please all the three hundred crores of devas who reside in Shridevi. This is a lesser known hymn probably because it was handed over from a Guru to Shishya, during the initiation into the Mulamantra of Shri MukAmbika, known as Gauri PanchadashAkShari. Sage Markandeya says that this hymn is of indescribable glory and should never be given to the ignorant who do not worship Shridevi and those who are not initiated into the secrets of KulAchAra! Please use it with proper discernment. -- Harshanand
% Text title            : Shri Mukambika divyasahasranamavalih
% File name             : mUkAmbikAsahasranAmAvaliH.itx
% itxtitle              : mUkAmbikA divyasahasranAmAvaliH
% engtitle              : mUkAmbikA divyasahasranAmAvaliH
% Category              : sahasranAmAvalI, devii, otherforms, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description-comments  : mookambika sahasranaamavali, See corresponding stotram
% Indexextra            : (stotram, Videos 1, 2, 3, Info 1, 2)
% Latest update         : December 18, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org