सिरुवाच्चूर् श्रीमधुरकालिकाम्बासुप्रभातम्

सिरुवाच्चूर् श्रीमधुरकालिकाम्बासुप्रभातम्

॥ श्रीः ॥ ॐ नमः श्री दक्षिणकालिकायै ॥ मातः श्रीमधुराम्बिकाम्ब सिरुवाच्चूर् रम्यदेवालाये भक्तानुग्रहकारणाय सततं सिंहाधिरूढे परे । भक्तानां स्मरणेन तुष्टहृदये सर्वापदां नाशिनि मातः श्रीमधुराम्बिके सुविदिते ते सुप्रभातं शिवम् ॥ १॥ श्रीमच्छङ्करशङ्करार्यभगवत्पादैः सुसम्पूजिते तन्मन्त्रैश्च सुमन्त्रिताखिलजनक्षेमप्रदे यन्त्रके । राजन्ती सकलेष्टमाशु तनुषे मातेव वात्सल्यतः मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ २॥ त्वं हैमाद्रिसमुद्भवापि च पुनः विन्ध्याद्रिवासा मुदा श्रीमद्दक्षिणकालिकेति सिरुवाच्चूर् नैजरम्यालये । भक्ताभीष्टफलप्रदे च नमतां सर्वार्तिसंहारिणि मातः श्रीमधुराम्बिके भयहरे ते सुप्रभातं शिवम् ॥ ३॥ अष्टाभिश्च करैः सहेतिसुभगैः शत्रुक्षये दीक्षिते भक्तानुग्रहणे वराभयकरौ वीरासनं चाश्रिते । ज्वालामालिकया प्रदीप्तमतुलं शूलं करे बिभ्रती मातः श्रीमधुराम्बिके सुमहिते ते सुप्रभातं शिवम् ॥ ४॥ कोणानां त्रितयेन रम्यसुमहायन्त्रालये दीव्यसे शक्तीनां नवभिः सुकोणसुगतैर्दिक्पालकैः संवृते । स्वीयैर्मन्त्रवरैः सुमन्त्रितमहायन्त्रालये दीप्यसे मातः श्रीमधुराम्बिकेऽतिमधुरे ते सुप्रभातं शिवम् ॥ ५॥ लोकानां हितकाम्यया करुणया श्रीकालि हत्वा रिपून् नानारूपधरं महोग्रमहिषं शुम्भं निशुम्भं तथा । रक्ताक्षं शठरक्तजिह्वमपरं चण्डं च मुण्डं क्षणात् चामुण्डे श्रीमधुराम्बिके विजयसे ते सुप्रभातं शिवम् ॥ ६॥ त्वं भीतानदितिजान् सवासवमुखान् देवान् हि संरक्षितुं शक्तीनां च गणैः सहैव समरे तान् चावधीर्दैत्यकान् । भूयश्चापि भये सदैव मनुजान् रक्षामि रक्षामि चेति आनन्दात् त्वमसान्त्वयः किल शिवे ते सुप्रभातं शिवम् ॥ ७॥ वायुर्वाति सुशीतलः सुखकरः शान्तं नभो वर्तते पूषोदेति फलन्ति चैव तरवः पुष्पन्ति मल्ल्यादयः । उद्बुध्यस्व शिवे कटाक्षय जनान् भक्तान् हि रक्षेक्षणे मातः श्रीमधुराम्बिके सहृदये ते सुप्रभातं शिवम् ॥ ८॥ सर्वे भक्तजनाः सदारशिशुकाः सन्नारिकेलं फलं ताम्बूलं कमलं सुगन्धि च नवं गव्यं च गन्धं करे । धृत्वा त्वां प्रतिपालयन्ति जगतां श्रीमातरं कालिकां मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ ९॥ तारानायकशोभिरत्नमकुटे तापिञ्छवर्णोज्ज्वले तार्तीयीकविलोचनाग्निमहिते ताम्बूलपूर्णानने । माध्वीकादिमहाभिषेकमुदिते मालाविभूषोज्ज्वले मातः श्रीमधुराम्बिके शुभकरे ते सुप्रभातं शिवम् ॥ १०॥ व्यादायैव विशालमास्यमचिराद्भित्वा रिपोः चाप्युरः पीत्वा शोणितमाशु रक्तवदने रक्तेक्षणे जिह्विके । तार्तीयीकविलोचनेन दितिजान् या भस्मसाच्चाकरोः मातः श्रीमधुराम्बिके विधिनुते ते सुप्रभातं शिवम् ॥ ११॥ दृष्ट्वा वीर्यमचिन्त्यमद्भुततमं विस्मापनीयं सदा ब्रह्मा-विष्णु-महेश्वरादिमसुरा यां तुष्टुवुः श्रीसुमैः । सा त्वं विश्वजनीनवन्द्यविभवे हैयङ्गवीनाशये मातः श्रीमधुराम्बिकेऽतिसुलभे ते सुप्रभातं शिवम् ॥ १२॥ द्वाविंशन्मनुभिः सदा सुमहिते श्रीभद्रकालीश्वरी- दुर्गा-लक्ष्मि-सरस्वतीत्यभिधया विख्यातचण्डीश्चरि । शूलोद्भासिकराम्बुजे नतजने सर्वस्वदानोद्यते मातः श्रीमधुराम्बिके सुसुभगे ते सुप्रभातं शिवम् ॥ १३॥ सोमे भार्गववासरेऽपि सुजनैः नानादिगन्तागतैः तैलाभ्यक्तशिरोभिरेव सततं संसेविताङ्घ्रिद्वये । मातॄणां च सुसप्तभिश्च नवभिर्दुर्गादिभिः संवृते मातर्मङ्गलकारिणीष्टवरदे ते सुप्रभातं शिवम् ॥ १४॥ त्वं बाला त्रिपुरा परा सुललिता प्रत्यङ्गिराः शारदा वाचामीश्वरी चण्डिका च बगला ज्वालामुखी वैष्णवी । लक्ष्मीर्नीलसरस्वती च विजया-शाकम्भरी चान्नदा सर्वास्त्वं मधुराम्बिके विजयसे ते सुप्रभातं शिवम् ॥ १५॥ कामानामथ पूरणैकसुविधौ त्वं कामधेनुः शुभे भक्तैश्चिन्तितसर्वदानसुविधौ चिन्तामणिस्त्वं हि नः । काङ्क्षापूरणचातुरी सुमहितः श्रीकल्पवृक्षः स्वयं मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ १६॥ सर्वाश्चर्यमयैकचित्रचरिते विस्मापनीयोऽद्य मे विश्वारातिविनाशनैकनिपुणे विद्यावयोवर्धिनि । वेदान्तप्रतिपाद्यमानविभवे विश्वैकजीवातुके मातः श्रीमधुराम्बिके भयहरे ते सुप्रभातं शिवम् ॥ १७॥ सौमङ्गल्य-सुभर्तृपुत्रसुखदे सौवासिनीपूजिते सौन्दर्यैकनिधे सुरेन्द्रविनुते सौभाग्यसंवर्धिनि । सौशील्यादिगुणप्रदे च नमतां सत्सौमनस्यप्रदे मातः श्रीमधुराम्बिके श्रुतिनुते ते सुप्रभातं शिवम् ॥ १८॥ वीणा-वेणु-मृदङ्ग-नाट्यमुदिते वीणामुनीन्द्रस्तुते श्रीदुर्गापरसूक्तमन्त्रसुलभे वाणी-रमा-वीजिते । दुर्गा-लक्ष्मि-सरस्वतीति विनुते कामेशवामाङ्गके मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ १९॥ दीपं दीपयतीह यच्च समये श्रीसोमवारे पुनः तत् शुक्रावधि जाज्ज्वलत्यतितरां चैतन्महत्वं तव । तल्लिप्तं च सुचन्दनं सुकुसुमं यच्चार्चितं पादयोः नैव क्लाम्यति सर्वशक्तिभरिते ते सुप्रभातं शिवम् ॥ २०॥ सम्प्राप्तास्तव सन्निधिं हि कृपया सम्प्राप्नुवन्ति ध्रुवं चेतोहारि सुसुन्दरं निजपतिं विद्यावयोभास्वरम् । सौमगल्यसमृद्धिमाशु ललना विद्यां च बाला धनं सर्वत्रैव जयं सदा सुमधुरे ते सुप्रभातं शिवम् ॥ २१॥ किं वा दुष्करमम्बिके तव पदद्वन्द्वैकसक्तात्मनां किं वा दुर्लभमस्ति तावकमनुं जप्तुः सदा ध्यायिनाम् । किं वा दुर्जयमस्ति रक्तकुसुमैर्नित्यार्चनां कुर्वतां मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ २२॥ दात्री त्वं निखिलानि चैहिकसुखान्यातृप्ति वन्दारुके दास्यन्ती सकलं मनोरथफलं चामुष्मिकं देहिनाम् । सालोक्यादिचतुष्टयं च सहसा दत्वाऽनुगृह्णासि नः मातः श्रीमधुराम्बिकेष्टवरदे ते सुप्रभातं शिवम् ॥ २३॥ सूर्याचन्द्रमसौ तथा कुजबुधौ जीवश्च शुक्रश्शनिः राहुः केतुरभीष्टनित्यवरदा योगाश्च तारागणाः । श्रीकालीचरणारविन्दपतितं नो पीडयन्ति ध्रुवं श्रीनिःश्रेयसदायिके सुमधुरे ते सुप्रभातं शिवम् ॥ २४॥ सर्वेषां च मनःप्रशान्तिमधुना दत्वाऽनुगृह्णीष्व नः मायामोहितजन्तुजातमधुना विज्ञानपूर्णं कुरु । सर्वत्रैव चकास्तु भारततले शान्तिः प्रशान्तिः सुखं मातः श्रीमधुराम्बिके सुवरदे ते सुप्रभातं शिवम् ॥ २५॥ ज्वालामालिनि चण्डिके सुमधुरे सान्द्रान्तरङ्गे सदा अज्ञानात् कृतमन्तुजालमधुना त्वं वै क्षमस्वाम्बिके । नावा सिन्धुमिवाद्य तारय जनं संसारवारान्निधेः मातः श्रीमधुराम्बिके सकरुणे ते सुप्रभातं शिवम् ॥ २६॥ साम्राज्ञीपुर(सिरुवाच्चूर्)वासिनी भगवती श्रीमाधुरी कालिका सुप्रातः प्रपठेदुषस्यपि मुदा यो वा नरः प्रत्यहम् । तं वै रक्षति सान्द्रनैजहृदया मातेव वात्सल्यतः मातः श्रीमधुराम्बिके सुललिते ते सुप्रभातं शिवम् ॥ २७॥ देवि त्वां शरणं गतोऽस्मि सततं नान्या गतिस्त्वां विना त्वं मातासि पिता तथैव सहजो बन्धुश्च पुत्री सुतः । सर्वस्वं हि मम त्वमेव सिरुवाच्चूर् राज्ञि रक्षेक्षणे पाह्यस्मान् सकुटुम्बकान् सुमधुरे ते सुप्रभातं शिवम् ॥ २८॥ सप्तविंशतिसङ्ख्याक-सुप्रातकमलैश्शुभैः । त्वामर्चयामि मधुरे प्रसीद वरदा भव ॥ २९॥ इति सिरुवाच्चूर् श्रीमधुरकालिकाम्बासुप्रभातं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : MadhurakalikAmba Suprabhatam
% File name             : madhurakAlikAmbAsuprabhAtam.itx
% itxtitle              : madhurakAlikAmbAsuprabhAtam
% engtitle              : madhurakAlikAmbAsuprabhAtam
% Category              : devii, suprabhAta, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Videos 1, 2, Info 1, 2, 3, 4)
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org