श्रीमहामार्याष्टकम्

श्रीमहामार्याष्टकम्

श्री गणेशाय नमः । ॐ अस्य श्रीमहामार्याष्टकस्तोत्रमन्त्रस्य वररुचिऋषिः, अनुष्टुप्छन्दः, श्रीमहामारी महाशक्तिर्देवता, ॐ काली बीजं, ॐ महाकाली शक्तिः, ॐ भद्रकाली कीलकं, मम महामारीभय- भूतप्रेतपिशाचब्रह्मराक्षसडाकिनीशाकिनीसर्वोपद्रव शमनकामनाया धर्मेऽष्टकाम्यसिद्ध्यर्थे जपे विनियोगः ॥ अथ ऋष्यादि न्यासः । ॐ वररुचिऋषये नमः शिरसि । ॐ अनुष्टुप्छन्दसे नमः मुखे । ॐ महामारी महाशक्तिर्देवताय नमः हृदये । ॐ काली बीजाय नमः गुह्ये । ॐ महाकाली शक्तये नमः पादयो । ॐ भद्रकाली कीलकाय नमः सर्वाङ्गे ॥ अथ करन्यासः । ॐ काली अङ्गुष्ठ्याभ्यां नमः । ॐ महाकाली तर्जनीभ्यां नमः । ॐ भद्रकाली मध्यमाभ्यां नमः । ॐ महामाया देवी अनामिकाभ्यां नमः । ॐ महादेवी कनिष्ठिकाभ्यां नमः । ॐ महामारी भयनिवारिणी करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादि न्यासः । ॐ काली हृदयाय नमः । ॐ महाकाली शिरसे स्वाहा । ॐ भद्रकाली शिखायै वषट् । ॐ महामाया देवी कवचाय हुं । ॐ महादेवी नेत्रत्रयायै वौषट् । ॐ महामारी भयनिवारिणी अस्त्राय फट् । अथ ध्यानम् । क्षुत्क्षामा कोटराक्षी मसिमलिनमुखी मुक्तकेशी रुदन्ती नाहं तृप्ता वदन्ती जगदखिलमिदं ग्रासमेकं करोमि । हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं पाशमुग्रम् । दन्तैर्जम्बूफलाभैः परिहरतु भयं पातुमां भद्रकाली ॥ अथ मन्त्रः । ``हौं काली महाकाली किलि किलि फट् स्वाहा ।'' अथ स्तोत्रम् । प्रणम्य देवी जगतां धरित्री वहन्ती धात्रीं गुणात्मधारिणी । त्रैकालिकी बोधन कार्यसिद्धिं मार्यष्टकं स्यात् पठते मनुष्यः ॥ १॥ कौलाख्ये चित्रकूटे हिमगिरिशिखरे पाञ्चजालान्धदेशे सौराष्ट्रे सिन्धुदेशे मगधपुरगताधाम रूपे मृगेन्द्रे । पातालेचान्तरिक्षे सकलभुविगता सर्वलोकप्रसिद्धा सामेकामान्ददातु प्रहसित वदना चण्डमौण्डी प्रचण्डा ॥ २॥ ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया कौमारी रिपुदर्प्पनाशनकरी चक्रायुधा वैष्णवी । वाराही घनघोर घर्घरमुखी ऐन्द्री च वज्रायुधा चामुण्डा गणदेवरुद्रसहिता रक्षन्तु मे मातरः ॥ ३॥ श्री मद्दत्येरगेन्द्रे हरमकुटजटाजूट पादारविन्दे माद्यं मातङ्गकुम्भो शशिधरधवरा पद्मपत्रायताक्षी । ज्वालामालातिरुष्टः प्रहसितवदना देवि मां रक्षरक्षः ॥ ४॥ बद्ध्वा खट्वाङ्ग कौटौ कपिल मुरुजटामण्डलं पद्मयोने कृत्वा दैत्योत्तमाङ्गैस्रजसुरसिशिरः शेषरं तार्क्ष्यपक्षैः । पूर्णारक्ताशवाद्यैर्यममहिष महाश‍ृङ्गमादाय पाणौ पायान्नावन्द्यमानः प्रलयेमुदित ये भैरवः कालरात्री ॥ ५॥ त्रैलोत्यक्तैकवेणी त्रपुमयविरसत्कर्णिका क्रान्तवर्णा लोहेनैकेन कृत्वा चरणनिगदते मात्मनः पादशोभाम् । दिग्धासारासभेन भ्रमति जगदिदं जाजराकर्णपूरा बद्धप्रबद्धः बद्धध्वजवितत भुजासापि देवी प्रसीद ॥ ६॥ दंष्ट्रा रौद्रे मुखस्मिन् स्तवविशति जगद्देवि सर्वक्षणेन संसारस्यान्त कालेनररुधिर वसात् सम्प्लवोद्धूमधूमे । काली कापालिनीत्वं शवशयननता योगिनी योगमुद्रा वक्त्रा ऋज्वा च मारीमरणभय हरात्वं शिवा चण्डघण्टा ॥ ७॥ सङ्ग्रामे हेति कृत्वासुरुचिर दशनैः सहटानां शिरोभिः मालामावर्द्ध नृत्य द्वि तत भुजलतात्वं श्मशाने प्रविष्टा । दृष्ट्वा भूतैः प्रभुतैः पृथु जघनघनाबद्धनागेन्द्रकाङ्ची मूलासिव्यग्रहस्ता रुधिरमधुमदात्ताम्र नेत्रा निशायाम् ॥ ८॥ कर्तर्युत्कृत्त प्रचि प्रमथे ए प्राण सृक् तत पटिका वेष्टितं स्फिक् स्फुटार्था साध्यानालान्त नाली घटित मुखमयी घण्टितोद्यष्ट घण्टा । प्रत्यग्न प्रोहटा सृक् स्तुतवहर वशादत्त चर्चीर्च्चितायाः पायात्कापालिनी मां दशनमठ थ घ च्छोटिका प्रेत मांसा ॥ ९॥ कृत्वा पाताल मूलात् क्रमकरणरणच्छूष्मशोभा हि तन्त्री मांसस्य ग्रन्थिबद्ध भ्रम चरण नमस्कन्धरामेढकेट । कल्पन्ति भद्रकालीय मम हिषमहाश‍ृङ्गकोण प्रहारी पायान्नो वादयन्ती प्रलय परिगता ब्रह्मकङ्कालवीणा ॥ १०॥ विष्वक् संसार घोर ज्वलदनलशिखाभासदुत्तान सूत्र प्रोतः प्रेतात सूत्र ग्रथित शवशिरः सर्पनद्धार्द्धजूटा । सद्यः कृत्वा समिश्रासुर जगदिति जत्वकपटी मोदधाना चामुण्डा चण्डमुण्डी मथमथित शिरः चर्च्चयन्ती पुनातु ॥ ११॥ भद्रां रौद्रीं मनीयां मनपिसित मुखीं वामपूर्णामिदिक्षुः ताभ्राताञ्च सद्य नतिनद्दशा मातरस्त्वानमन्ति । शुक्लाद्यामस्तु गति प्रतिदिन मसकृत्व्या मलाङ्गी मलम् ॥ १२॥ वामे कर्णे मृगाङ्कं प्रलये परिगतं दक्षिणे सूर्यबिम्बं कण्ठेन क्षत्रहारं परिविकटजटाजूटकेकेतुमालम् । स्कन्धे बद्धोरगेन्द्रे ध्वजनिगतयुतं ब्रह्मकङ्काल हालाँ प्रध्वस्ताध्वस्तटान्तं प्रतिनयन विधौपानपात्रा भवेत्मा ॥ १३॥ चर्वन्तिमस्थि खण्डं प्रकटकटकटाशब्द सङ्घातमुग्रं कुर्वाणो प्रेतमध्ये स क ह क हक हा हास्यमुग्रं कृशाङ्गी । नित्यं नृत्ये प्रशक्ता डमरु डिमिडिमाडिण्डिमा स्फारयन्ती पायान्नोश्चण्डीकेयं झ झ म झम झमा झं पमानात्रमन्ती ॥ १४॥ मृत्युर्न्नश्यत्युपापोप्य पसरति शुचानोपसम्पत्येमित्रा नश्यन्ति व्याधयश्च प्रलयमनुसरच्चान्य पीडाग्रहश्च । भूताप्रेतापिशाचा विषमविषघरावृश्चिकादग्निचौरा मार्यास्तोत्र पठन्तं वररुचिरचितं तस्य सन्तीह देव्याः ॥ १५॥ मार्याभट्टारिकायास्तुतिमघ दहनीये पठन्तीह भक्त्या सन्ध्याकालान्तकाले वररुचिरचितं तद्गतागैकचित्ताः । तेषां दारिद्ररोगा ज्वलमरणभयं नाशयन्त्पाशुमाता संसारे घोरयन्ती ममहरतु भयं भद्रदा भद्रकाली ॥ १६॥ मारीरोग मसूरिकाभयहरं वेतालभूतापहं चौरव्याघ्र महोरगादि विषहंशीत ज्वरार्च्चाटनम् । स्त्री सौभाग्य दयावहं शुचिकरं वर्चः सुपुत्रप्रदं तन्मार्यष्टकमन्त्रमिष्टफलदं स्तोत्रं त्रिसन्ध्यं पठेत् ॥ १७॥ ॥ इति श्रीरुद्रयामले कालीखण्डे वररुचिरचितं महामार्याष्टकं सम्पूर्णम् ॥ Verses 4 and 12 have three lines. Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : Mahamari Ashtakam Stotram
% File name             : mahAmAryaShTakastotram.itx
% itxtitle              : mahAmAryAShTakastotram (rudrayAmalAntargatam vararuchirachitam)
% engtitle              : mahAmAryAShTakastotram
% Category              : devii, aShTaka, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description/comments  : Rudrayamala
% Latest update         : September 8, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org