महामार्यष्टोत्तरशतनामावलिः

महामार्यष्टोत्तरशतनामावलिः

श्री गणेशाय नमः । ध्यानम् - अरुणकिरणकान्तिमग्निकेशं करण्डं डमरुकधर भासं खड्गहस्तं कपालम् । अनलनयननागं आसनं वीरवृत्तं अखिलभुवनमाता महामारिस्वरूपम् ॥ ॐ ऐं क्लीं सौः मं महामार्यै नमः । ॐ ॐ महामार्यै नमः । ॐ महाशीलायै नमः । ॐ महानन्दायै नमः । ॐ महाबलायै नमः । ॐ महिमाक्ष्यै नमः । ॐ महाराजकाराध्यायै नमः । ॐ महिमायै नमः । ॐ मदायै नमः । ॐ मन्यतुण्डायै नमः । ॐ मदकार्यै नमः । १० ॐ मञ्जुलायै नमः । ॐ मदनासिन्यै नमः । ॐ मत्तायै नमः । ॐ मधुरसल्लापायै नमः । ॐ शूर्पालङ्कृतमस्तकायै नमः । ॐ शूलाकृति शिखायै शूल्यै नमः । ॐ त्रिशूल्यै नमः । ॐ भोगवर्जितायै नमः । ॐ मार्जिन्यै नमः । ॐ शीतलायै नमः । २० ॐ भद्रकीरायै?? नमः । ॐ वैधव्यरूपिण्यै नमः । ॐ ब्रह्ममार्यै? नमः । ॐ विष्णुमार्यै? नमः । ॐ रुद्रमार्यै? नमः । ॐ रणप्रियायै नमः । ॐ मृणालतन्तुसदृशायै नमः । ॐ नाभिहृन्मध्यसंस्थितायै नमः । ॐ अग्निवर्णायै नमः । ॐ वह्निनेत्रायै नमः । ३० ॐ केटहस्तायै नमः । ॐ बलिप्रियायै नमः । ॐ विस्फोटकायै नमः । ॐ सर्वजनलालसायै नमः । ॐ सुदृशायै नमः । ॐ सत्यै नमः । ॐ उग्रमार्यै नमः । ॐ क्षिप्रमार्यै नमः । ॐ संसर्गादिविवर्जितायै नमः । ॐ सन्तोषरूपायै नमः । ४० ॐ सन्न्यासरूपिण्यै नमः । ॐ शीलविग्रहायै नमः । ॐ कुलभीष्टासनायै नमः । ॐ रक्तपानायै नमः । ॐ रुधिरवासिन्यै नमः । ॐ कुलोतकप्रियायै नमः । ॐ नालिकेरतीर्थप्रियासनायै नमः । ॐ बलिभोज्यायै नमः । ॐ रमामार्यै नमः । ॐ वाणीमायायै नमः । ५० ॐ सुखावहायै नमः । ॐ पञ्चमाङ्ग्यै नमः । ॐ जन्युरक्षायै नमः । ॐ वन्दनाश्रितपोषिण्यै नमः । ॐ पावकप्रमणायै नमः । ॐ मन्त्रवश्यायै नमः । ॐ ग्रामसुखप्रदायै नमः । ॐ महदानन्दवदनायै नमः । ॐ मनोरथफलप्रदायै नमः । ॐ महाभयङ्करमुखायै नमः । ६० ॐ महानन्दाकृतायै नमः । ॐ महानन्दात्मदायिन्यै नमः । ॐ हंसासनायै नमः । ॐ हंसवत्यै नमः । ॐ हंससाक्ष्यै नमः । ॐ अम्बुजेक्षणायै नमः । ॐ अमर्ष्यै नमः । ॐ अद्भुतायै नमः । ॐ कण्ठाहस्तायै नमः । ॐ कण्ठाधरायै नमः । ७० ॐ शूलकपालायै नमः । ॐ शूलकपालिन्यै नमः । ॐ पुराधनान्नसन्तुष्टायै नमः । ॐ पुष्पविस्फोटकनायै नमः । ॐ नेत्रप्रदायै नमः । ॐ शुभकर्यै नमः । ॐ भीष्टदीपप्रियोत्सुकायै नमः । ॐ पुष्पालक्यै नमः । ॐ पुष्पावत्यै नमः । ॐ पुष्पाङ्ग्यै नमः । ८० ॐ पुष्पवर्षिण्यै नमः । ॐ पुष्पाञ्जलिप्रियायै नमः । ॐ पुष्पवासनास्थानवर्जितायै नमः । ॐ सर्पमौल्यै नमः । ॐ सर्पपादायै नमः । ॐ अशेषजनपूजितायै नमः । ॐ सुलभाराधितवरायै नमः । ॐ पुत्रपौत्राभिवर्तिन्यै नमः । ॐ शुभप्रदायिन्यै नमः । ९० ॐ शूलरूपायै नमः । ॐ शूलायुधधरायै नमः । ॐ शिशुरूपायै नमः । ॐ सुखधरायै नमः । ॐ गर्भिणीदृष्टिवर्जितायै नमः । ॐ शूलग्रनिलयायै नमः । ॐ शून्यवर्जितायै नमः । ॐ शूलदेहिन्यै नमः । ॐ रत्नाननायै नमः । ॐ रक्तबलिप्रियायै नमः । १०० ॐ रक्तकलेवरायै नमः । ॐ लुम्शलायै नमः । ॐ लम्बनमुखायै नमः । ॐ लम्बदेहायै नमः । ॐ कृपावत्यै नमः । ॐ लम्बस्तनायै नमः । ॐ लोकजनलाम्सनायै नमः । ॐ लोकपालिन्यै नमः । ॐ अल्पाराध्यवरायै नमः । ॐ वह्निपादस्पर्शायै नमः । ॐ महोध्यमायै नमः । ११० ॐ ऐं क्लीं सौः मं महामार्यै नमः ॥ इति श्रीमहामार्यम्बाल् मृकण्डुप्रोक्ताष्टोत्तरशतनामार्चनं सम्पूर्णम् । Encoded and proofread by Aruna Narayanan
% Text title            : Mahamari AshTottarashatanamavalih 2
% File name             : mahAmAryaShTottarashatanAmAvaliH2.itx
% itxtitle              : mahAmAryaShTottarashatanAmAvaliH 2 shItalAShTottarashatanAmAvaliH
% engtitle              : mahAmAryaShTottarashatanAmAvaliH 2 shItalAShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, devI, nAmAvalI, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan
% Proofread by          : Aruna Narayanan
% Indexextra            : (Tamil Scan)
% Latest update         : May 1, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org