श्रीमहाविद्या वैष्णवी कवचस्तोत्रम्

श्रीमहाविद्या वैष्णवी कवचस्तोत्रम्

श्रीभगवानुवाच- अस्य मन्त्रस्य कवचं श‍ृणु वेतालभैरव । वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः ॥ १॥ तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् । वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः ॥ २॥ चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः । शक्तिः स्वयं पकारश्च महामाया जगन्मयी ॥ ३॥ यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वती । योगिनी पूर्ववर्णस्य शैलपुत्री प्रकीर्तिता ॥ ४॥ द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता । चण्डघण्टा तृतीयस्य कूष्माण्डा तत्परस्य च ॥ ५॥ स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम् । कालरात्रिः सप्तमस्य महादेवीति संस्थिता ॥ ६॥ प्रथमं वर्णकवचं योगिनीकवचं तथा । देवौघकवचं पश्चाद्देवीदिक्कवचं तथा ॥ ७॥ ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च । कवचं तु ततः पश्चात् षड्वर्णकवचं तथा ॥ ८॥ अभेद्यकवचं चेति सर्वत्राणपरायणम् । इमानि कवचान्यष्टौ यो जानाति नरोत्तमः । सोऽहमेव महादेवो देवीरूपश्च शक्तिमान् ॥ ९॥ ॐ अस्य श्रीवैष्णवीकवचस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविद्या वैष्णवीकात्यायनी देवता । सर्वार्थसाधने जपे विनियोगः ॥ अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा । पातु चो यमकाष्ठायाण्टो नैरृत्यां च सर्वदा ॥ १०॥ मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता । मूर्ध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः । मां वामबाहौ च पातु हृदि तो मां सदावतु ॥ ११॥ तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु । यः पातु दक्षिणे पादे शो मां वामपदे तथा ॥ १२॥ शैलपुत्री तु पूर्वस्यांआग्नेय्यां पातु चण्डिका । चण्डाघण्टा पातु याम्यां यमभीतिविमर्दिनी ॥ १३॥ नैरृत्ये त्वथ कूष्माण्डा पातु मां जगतां प्रसूः । स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि ॥ १४॥ कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा । कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् ॥ १५॥ महागौरी तथेशान्यां सततं पातु पावनी । नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः ॥ १६॥ ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः । नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः ॥ १७॥ गजवक्त्रः स्तन्ययुग्मे पातु नित्यं हरात्मजः । वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः ॥ १८॥ महामाया स्वयं नाभौ मां पातु परमेश्वरी । महालक्ष्मीः पातु गुह्ये जानुनी तु सरस्वती ॥ १९॥ महामाया पूर्वभागे नित्यं रक्षतु मांशुभा । अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासनी ॥ २०॥ रुद्राणी पातु मां याम्यां नैरृत्यां चण्डनायिका । उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी ॥ २१॥ प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी । ईश्वरी च तथैशान्यां पातु नित्यं सनातनी ॥ २२॥ ऊर्ध्वे पातु महामाया पात्वधः परमेश्वरी । अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा ॥ २३॥ ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना । कौमारी पर्वते पातु वाराही सलिले च माम् ॥ २४॥ नारसिंही दंष्ट्रिभये पातु मां विपिनेषु च । ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले ॥ २५॥ सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः । देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः ॥ २६॥ हा पातु मां तथैर्वोर्वोर्माया रक्षतु जङ्घयोः । सर्वेन्द्रियाणि मे पातु रोमकूपेषु सर्वदा ॥ २७॥ त्वचि मां वै सदा पातु मांशम्भुः पातु सर्वदा । नखदन्तकरोष्ठादौ यो मां पातु सदैव हि ॥ २८॥ देवादिः पातु मां हस्तौ देवान्तः स्तनकक्षयोः । एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः ॥ २९॥ आज्ञाचक्रे सुषुम्नायांषट्चक्रे हृदिसन्धिषु । आदिषोडशचक्रे च ललाटाकाश एव च ॥ ३०॥ वैष्णवीतन्त्रमन्त्रश्च मां नित्यं रक्षतात्सदा । कर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च ॥ ३१॥ रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु । द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः ॥ ३२॥ रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः । षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा ॥ ३३॥ नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी । सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी ॥ ३४॥ श्रोत्रयोर्हुं फडित्येवं नित्यं रक्षतु कालिका । नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु रक्षितुम् ॥ ३५॥ ॐ ऐं ह्रीं ह्रौं नासिकायां रक्षन्ती चास्तु चण्डिका । ॐ ह्रीं ह्रूं मां सदा तारा जिह्वमूले तु तिष्ठतु ॥ ३६॥ हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् । ॐ क्षौं फट् च महामारी पातु मां सर्वतः सदा ॥ ३७॥ ॐ जूं सः कौशिकी मां प्राणन् रक्षतु रक्षिता । ॐ ह्रीं ह्रूं मां भर्गदयिता देहशून्येषु पातु माम् ॥ ३८॥ ॐ मः सदाशैलपुत्री सर्वानोग्रान् प्रमृज्यताम् । ॐ ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् ॥ ३९॥ शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु । ॐ ह्रां ह्रीं सः चण्डघण्टा कर्णछिद्रेषु पातु माम् ॥ ४०॥ ॐ ह्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु । ॐ आं हूं फट् उग्रचण्डा रिपून् विघ्नान् विमर्दताम् ॥ ४१॥ ॐ आं लां पातु मां नित्यं वैष्णवी जगदीश्वरी । ॐ कं ब्रह्माणी पातु चक्रात् ॐ चं रुद्राणी तु शक्तितः ॥ ४२॥ ॐ टं कौमारी पातु वज्रात् ॐ तं वाराही तु काण्डतः । ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ॥ ४३॥ शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः । चण्डिका मां सदा पातु ॐ यं सं देव्यै नमो नमः ॥ ४४॥ विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः । ॐ नमो महामायायै ॐ वैष्णव्यै नमो नमः । रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरी ॥ ४५॥ आधारे वायुमार्गे हृदि कमलदले चन्द्रवत्स्मेरसूर्ये हस्तौ वह्नौ समिद्धे विशतु वरदयामन्त्रमष्टाक्षरं तत् । यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं तन्मां पातु प्रधानं निखिलमतिशयम्प्रद्मगर्भाभबीजम् ॥ ४६॥ आद्याः शेषाः स्वरौघैर्नमयबलवरैरस्वरेणापि युक्तैः सानुस्वारा विसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् । मन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे तन्मां पायात्पवित्रं परमवरमजम्भूतलव्योमभागे ॥ ४७॥ अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव । अष्टावष्टाष्टसङ्ख्या जगति रतिकलाः क्षिप्रकाष्टाङ्गयोगा मय्यष्टावक्षराणि क्षरतु सहिगणो यद्धृदोयस्त्वमूषाम् ॥ ४८॥ फलश्रुतिः - इति तत्कवचं प्रोक्तं धर्मकामार्थसाधकम् । इदं रहस्यं परममिदं सर्वार्थसाधकम् ॥ ४९॥ यः सकृच्छृणुयादेतत्कवचं यन्मयोदितम् । स सर्वान् लभते कामान् परत्र शिवरूपताम् ॥ ५०॥ सकृद्यस्तु पठेदेतत् कवचं यन्मयोदितम् । स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥ ५१॥ सङ्ग्रामेषु जयेच्छत्रून् मतङ्गानिव केसरी । दहेत्तृणं यथा वह्निस्तथाशत्रून् दहेत्सदा ॥ ५२॥ नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै । न तस्य जायते व्याधिर्न च दुःखं कदाचन ॥ ५३॥ गुटिकाञ्जनपातालपादलेपरसाञ्जनम् । उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः ॥ ५४॥ वायोरिव गतिस्तस्य भवेदन्यैरवारिता । दीर्घायुः कामभोगी च धनवानभिजायते ॥ ५५॥ अष्टम्यां संयुतो भूत्वा नवम्यां विधिवच्छिवाम् । पूजयित्वा विधानेन विचिन्त्य मनसाशिवाम् ॥ ५६॥ यो न्यसेत् कवचं देहे तस्य पुण्यफलंश‍ृणु । जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा ॥ ५७॥ धनरत्नौघसम्पूर्णो विद्यावान् स च जायते । नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ॥ ५८॥ न शोषयति तं वायुः क्रव्यात्तन्न हिनस्ति च । शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः ॥ ५९॥ न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः । वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः ॥ ६०॥ सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः । नित्यं पठति यो भक्त्या कवचं हरनिर्मितम् ॥ ६१॥ सोऽहमेव महादेवो महामाया च मातृका । धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः ॥ ६२॥ अन्यस्य वरदः सो वै नित्यं भवति पण्डितः । कवित्वं सत्यवादित्वं सततं तस्य जायते ॥ ६३॥ वदेत् श्लोकसहस्राणि भवेत् श्रुतिधरस्तथा । लिखितं यस्य गेहे तु कवचं भैरवस्थितम् ॥ ६४॥ न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् । ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः ॥ ६५॥ यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः । सेतुर्देवः शक्तिबीजं पञ्चमो हायने नमः ॥ ६६॥ वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् । सेतुर्देवोऽथ वैष्णव्यै षडक्षरमिदं स्मृतम् ॥ ६७॥ एतद्द्वयं तु जिह्वाग्रे सततं यस्य वर्तते । तस्य देवी महामाया काये तिष्ठति वै सदा ॥ ६८॥ मन्त्राणां प्रणवः सेतुः तत्सेतुः प्रणवः स्मृतः । क्षरत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥ ६९॥ नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः । द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि ॥ ७०॥ अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा ॥ ७१॥ स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः । प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ ७२॥ चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः । स चानुस्वारचन्द्राभ्यांशूद्राणां सेतुरुच्यते ॥ ७३॥ निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति । मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्ज्वनाम् ॥ ७४॥ तस्मात्सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः । पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् ॥ ७५॥ शूद्राणामादिसेतुर्वा द्विः सेतुर्वा यथेच्छतः । द्विः सेतवः समाख्याताः सर्वदैव द्विजातयः ॥ ७६॥ और्व उवाचएतत्ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् । अभेद्यं कवचं तत्तु कवचाष्टकमुत्तमम् ॥ ७७॥ महामायामन्त्रकल्पं कवचं मन्त्रसंयुतम् । षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् ॥ ७८॥ एत्तत्वं नृपशार्दूल नित्यं भक्तियुतः पठन् । जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि ॥ ७९॥ इति श्रीमहाविद्या वैष्णवी कवचस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Mahavidya Vaishnavi Kavachastotram
% File name             : mahAvidyAvaiShNavIkavachastotram.itx
% itxtitle              : mahAvidyAvaiShNavIkavachastotram
% engtitle              : mahAvidyAvaiShNavIkavachastotram
% Category              : devii, dashamahAvidyA, kavacha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Latest update         : August 10, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org