श्रीमङ्गलनायिकास्तोत्रम्

श्रीमङ्गलनायिकास्तोत्रम्

ताम्रपर्णिमध्यगां दिव्यहर्त्यवासिनीम् । तप्ततापहारिणीं नौमि मङ्गलेश्वरीम् ॥ १॥ अम्बुजाक्षसोदरीं अम्बुजासनेडिताम् ॥ अक्षरादिरूपिणीं नौमि मङ्गलेश्वरीम् ॥ २॥ कण्ठहारशोभितां कुण्डलाद्यलङ्कृताम् ॥ कञ्चकादिभूषितां नौमि मङ्गलेश्वरीम् ॥ ३॥ चारुचन्द्रशेखरां चन्दनाद्यलङ्कृताम् ॥ चण्डमुण्डमर्दिनीं नौमि मङ्गलेश्वरीम् ॥ ४॥ कादिमन्त्ररूपिणीं कामराजपीठगाम् ॥ कालकालनायिकां नौमि मङ्गलेश्वरीम् ॥ ५॥ भक्तपापहारिणीं भण्डदैत्यनाशिनीम् । पुष्पबाणधारिणीं नौमि मङ्गलेश्वरीम् ॥ ६॥ पाकशासनार्चितां पाण्ड्यराजसेविताम् । हस्तपाशधारिणीं नौमि मङ्गलेश्वरीम् ॥ ७॥ दृक्कटाक्षवीक्षणां भक्तवैरिशिक्षणाम् सर्वजीवरक्षणां नौमि मङ्गलेश्वरीम् ॥ ८॥ इक्षुचापधारिणीं इन्दुमण्डलप्रभाम् ॥ इष्टसिद्धिदायिनीं नौमि मङ्गलेश्वरीम् ॥ ९॥ अम्बुजासनस्थितां अण्डकोटिनायिकाम् अङ्कुशाद्यलङ्कृतां नौमि मङ्गलेश्वरीम् ॥ १०॥ चित्रवस्त्रधारिणीं चित्रमाल्यभूषिताम् ॥ भुक्तिमुक्तिदायिनीं नौमि मङ्गलेश्वरीम् ॥ ११॥ इति श्रीमङ्गलनायिकास्तोत्रं सम्पूर्णम् । Goddess Shri Mangalambal Temple is at Palamadai,Tirunelveli. Shri Neelakanda Dikshithar Adhisthanam is at Palamadai (Neelakanda samudram) which is a small village in Tirunelveli, A Saint (Name Unknown) 4th generation of Sri Neelakanda Dikshithar, has composed Ashtottaram and Ashtakam upon Goddess Mangalambal. Encoded by G Vasanth
% Text title            : Mangalanayika stotram
% File name             : mangalanAyikAstotram.itx
% itxtitle              : maNgalanAyikAstotram
% engtitle              : mangalanayikAstotram
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : G Vasanth gsathyaarumugam at gmail.com
% Proofread by          : G Vasanth, NA
% Description/comments  : Goddess Shri Mangalambal Temple is at Palamadai,Tirunelveli
% Latest update         : November 17, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org