पठितसिद्धसारस्वतस्तवः

पठितसिद्धसारस्वतस्तवः

व्याप्तानन्तसमस्तलोकनिकरैङ्कारा समस्ता स्थिरा- याराध्या गुरुभिर्गुरोरपि गुरुदेवैस्तु या वन्द्यते । देवानामपि देवता वितरतात् वाग्देवता देवता स्वाहान्तः क्षिप ॐ यतः स्तवमुखं यस्याः स मन्त्रो वर ॥ १॥ ॐ ह्रीं श्रीप्रथमा प्रसिद्धमहिमा सन्तप्तचित्ते हि या सैं ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञनाथाहिता । श्रीँ क्लीँ ब्लीँ चरमा गुणानुपरमा जायेत यस्या रमा विद्यैषा वषडिन्द्रगीःपतिकरी वाणीं स्तुवे तामहम् ॥ २॥ ॐ कर्णे ! वरकर्णभूषिततनुः कर्णेऽथ कर्णेश्वरी ह्रींस्वाहान्तपदां समस्तविपदां छेत्त्री पदं सम्पदाम् । संसारार्णवतारिणी विजयते विद्यावदाते शुभे यस्याः सा पदवी सदा शिवपुरे देवीवतंसीकृता ॥ ३॥ सर्वाचारविचारिणी प्रतरिणी नौर्वाग्भवाब्धौ नॄणां वीणावेणुवरक्वणातिसुभगा दुःखाद्रिविद्रावणी । सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं शेते यस्तरणी रणीषु निपुणा जैनी पुनातु ध्रुवम् ॥ ४॥ ॐ ह्रीं बीजमुखा विधूतविमुखा संसेविता सन्मुखा ऐं क्लीँ सौँ सहिता सुरेन्द्रमहिता विद्वज्जनेभ्यो हिता । विद्या विस्फुरति स्फुटं हितरतिर्यस्या विशुद्धा मतिः सा ब्राह्मी जिनवक्त्रवज्रललने लीना तु लीलानु माम् ॥ ५॥ ॐ अर्हन्मुखपद्मवासिनि शुभे ! ज्वालासहस्रांशुभे पापप्रक्षयकारिणि ! श्रुतधरे ! पापं दहत्या शुभे । क्षाँ क्षीँ क्षूँ वरबीजदुग्धवले ! वं वं वहं स्वावहा श्रीवाग्देव्यमृतोद्भवे ! यदि भवे मे मानसे सा भवे ॥ ६॥ हस्ते शर्मदपुस्तिकां विदधती सत्पात्रकं चापरं लोकानां सुखदं प्रभूतवरदं सज्ज्ञानमुद्रं परम् । तुभ्यं बालमृणालकन्दललसल्लीलाविलोलं करं प्रख्याता श्रुतदेवता विदधती सूक्ष्मं नृणां सूनृतम् ! ॥ ७॥ हंसो हंसोतिगर्वं वहति हि विधृता यन्मयैषा मयैषा यन्त्रं यन्त्रं यदेतत् स्फुटति सिततरां सैव यक्षावयक्षा । साध्वी साध्वी शिवार्या प्रविधृतभुवना दुर्धरा या धराया देवी देवीजनार्थ्या रमतु मम सदा मानसे मानसे सा ॥ ८॥ स्पष्टपाठं पठत्येतत् ध्यानेन पटुनाष्टकम् । अजस्रं यो जनस्तस्य भवनयुत्तमसम्पदः ॥ ९॥ ॥ इति साध्वीशिवार्याविरचितं पठितसिद्धसारस्वतस्तवः सम्पूर्णः ॥ Encoded and proofread by DPD
% Text title            : paThitasiddhasArasvatastava
% File name             : paThitasiddhasArasvatastava.itx
% itxtitle              : paThitasiddhasArasvatastavaH (sAdhvIshivAryAvirachitaH)
% engtitle              : paThitasiddhasArasvatastava
% Category              : devii, sarasvatI, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : sAdhvIshivAryA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description/comments  : Parishishta 13 of Bhairava Padmavati Kalpa, Jain/Gujarati publication, 1993
% Latest update         : April 14, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org