श्रीपद्मावतीसहस्रनामस्तोत्रम्
अथ पद्मावतीशतम् ।
प्रणम्य परया भक्त्या देव्याः पादाम्बुजां त्रिधा ।
नामान्यष्टसहस्राणि वक्तुं तद्भक्तिहेतवे ॥ १॥
श्रीपार्श्वनाथचरणाम्बुजचञ्चरीका
भव्यान्धनेत्रविमलीकरणे शलाका ।
नार्गेद्रप्राणधरणीधरधारणाभृत्
मां पातु सा भगवती नितरामघेभ्यः ॥ २॥
ॐ पद्मावती पद्मवर्णा पद्महस्तापि पद्मिनी ।
पद्मासना पद्मकर्णा पद्मास्या पद्मलोचना ॥ ३॥
पद्मा पद्मदलाक्षी च पद्मी पद्मवनस्थिता ।
पद्मालया पद्मगन्धा पद्मरागोपरागिका ॥ ४॥
पद्मप्रिया पद्मनाभिः पद्माङ्गा पद्मशायिनी ।
पद्मवर्णवती पूता पवित्रा पापनाशिनी ॥ ५॥
प्रभावती प्रसिद्धा च पार्वती पुरवासिनी ।
प्रज्ञा प्रह्लादिनी प्रीतिः पीताभा परमेश्वरी ॥ ६॥
पातालवासिनी पूर्णा पद्मयोनिः प्रियंवदा ।
प्रदीप्ता पाशहस्ता च परा पारा परंपरा ॥ ७॥
पिङ्गला परमा पूरा पिङ्गा प्राची प्रतीचिका ।
परकार्यकरा पृथ्वी पार्थिवी पृथिवी पवी ॥ ८॥
पल्लवा पानदा पात्रा पवित्राङ्गी च पूतना ।
प्रभा पताकिनी पीता पन्नगाधिपशेखरा ॥ ९॥
पताका पद्मकटिनी पतिमान्यपराक्रमा ।
पदाम्बुजधरा पुष्टिः परमागमबोधिनी ॥ १०॥
परमात्मा परानन्दा परमा पात्रपोषिणी ।
पञ्चबाणगतिः पौत्रि पाषण्डघ्नी पितामही ॥ ११॥
प्रहेलिकापि प्रत्यञ्चा पृथुपापौघनाशिनी ।
पूर्णचन्द्रमुखी पुण्या पुलोमा पूर्णिमा तथा ॥ १२॥
पावनी परमानन्दा पण्डिता पण्डितेडिता ।
प्रांशुलभ्या प्रमेया च प्रभा प्राकारवर्तिनी ॥ १३॥
प्रधाना प्रार्थिता प्रार्थ्या पददा पङ्क्तिवर्जिनी ।
पातालस्येश्वरप्राणप्रेयसी प्रणमामि ताम् ॥ १४॥
इति पद्मावतीशतम् ॥ १॥
अथ महाज्योतिशतम् ।
महाज्योतिर्मती माता महामाया महासती ।
महादीप्तिमती मित्रा महाचण्डी च मङ्गला ॥ १॥
महीषी मानुषी मेघा महालक्ष्मीर्मनोहरा ।
महाप्रहारनिम्नाङ्गा मानिनी मानशालिनी ॥ २॥
मार्गदात्री मुहूर्ता च माध्वी मधुमती मही ।
माहेश्वरी महेज्या च मुक्ताहारविभूषणा ॥ ३॥
महामुद्रा मनोज्ञा च महाश्वेतातिमोहिनी ।
मधुप्रिया मतिर्माय मोहिनी च मनस्विनी ॥ ४॥
माहिष्मती महावेगा मानदा मानहारिणी ।
महाप्रभा च मदना मन्त्रवश्या मुनिप्रिया ॥ ५॥
मन्त्ररूपा च मन्त्राज्ञा मन्त्रदा मन्त्रसागरा ।
मधुप्रिया महाकाया महाशीला महाभुजा ॥ ६॥
महासना महारम्या मनोभेदा महासमा ।
महाकान्तिधरा मुक्तिर्महाव्रतसहायिनी ॥ ७॥
मधुश्रवा मूर्छना च मृगाक्षी च मृगावती ।
मृणालिनी मनःपुष्टिर्महाशक्तिर्महार्थदा ॥ ८॥
मूलाधारा मृडानी च मत्तमातङ्गगामिनी ।
मन्दाकिनी महाविद्या मर्यादा मेघमालिनी ॥ ९॥
मातामही मन्दगतिः महाकेशी महीधरा । var मन्दवेगा मन्दगतिः महाशोका
महोत्साहा महादेवी महिला मानवर्द्धिनी ॥ १०॥
महाग्रहहरा मारी मोक्षमार्गप्रकाशिनी ।
मान्या मानवती मानि मणिनूपुरशेखरा ॥ ११॥ var शोभिनी
मणिकाञ्चीधरा माना महामतिप्रकाशिनी ।
ईडेश्वरी दिज्येच्छेखे खेन्द्राणी कालरूपिणी ॥ १२॥
इति महाज्योतिर्मतिशतम् ॥ २॥
अथ जिनमाताशतम् ।
जिनमाता जिनेन्द्रा च जयन्ती जगदीश्वरी ।
जया जयवती जाया जननी जनपालिनी ॥ १॥
जगन्माता जगन्माया जगज्जैत्री जगज्जिता ।
जागरा जर्जरा जैत्री यमुनाजलभासिनी ॥ २॥
योगिनी योगमूला च जगद्धात्री जलन्धरा ।
योगपट्टधरा ज्वाला ज्योतिरूपा च जालिनी ॥ ३॥
ज्वालामुखी ज्वालमाला ज्वालनी च जगद्धिता ।
जैनेश्वरी जिनाधारा जीवनी यशपालिनी ॥ ४॥
यशोदा ज्यायसी जीर्णा जर्जरा ज्वरनाशिनी ।
ज्वररूपा जरा जीर्णा जाङ्गुलाऽऽमयतर्जिनी ॥ ५॥
युगभारा जगन्मित्रा यन्त्रिणी जन्मभूषिणी ।
योगेश्वरी च योर्गङ्गा योगयुक्ता युगादिजा ॥ ६॥
यथार्थवादिनी जाम्बूनदकान्तिधरा जया ।
नारायणी नर्मदा च निमेषा नर्त्तिनी नरी ॥ ७॥
नीलानन्ता निराकारा निराधारा निराश्रया ।
नृपवश्या निरामान्या निःसङ्गा नृपनन्दिनी ॥ ८॥
नृपधर्ममयी नीतिः तोतला नरपालिनी ।
नन्दा नन्दिवती निष्टा नीरदा नागवल्लभा ॥ ९॥
नृत्यप्रिया नन्दिनी च नित्या नेका निरामिषा। ।
नागपाशधरा नोका निःकलङ्का निरागसा ॥ १०॥
नागवल्ली नागकन्या नागिनी नागकुण्डली ।
निद्रा च नागदमनी नेत्रा नाराचवर्षिणी ॥ ११॥
निर्विकारा च निर्वैरा नागनाथेशवल्लभा ।
निर्लोभा च नमस्तुभ्यं नित्यानन्दविधायिनी ॥ १२॥
इति जिनमाताशतम् ॥ ३॥
अथ वज्रहस्ताशतम् ।
वज्रहस्ता च वरदा वज्रशैला वरूथिनी ।
वज्रा वज्रायुधा वाणी विजया विश्वव्यापिनी ॥ १॥
वसुदा बलदा वीरा विषया विषवर्द्धिनी ।
वसुन्धरा वरा विश्वा वर्णिनी वायुगामिनी ॥ २॥
बहुवर्णा बीजवती विद्या बुद्धिमती विभा ।
वेद्या वामवती वामा विनिद्रा वंशभूषणा ॥ ३॥
वरारोहा विशोका च वेदरूपा विभूषणा ।
विशाला वारुणीकल्पा बालिका बालकप्रिया ॥ ४॥
वर्तिनी विषहा बाला विवक्ता वनजासिनी ।
वन्द्या विधिसुता बाला विश्वयोनिर्बुधप्रिया ॥ ५॥
बलदा वीरमाता च वसुधा वीरनन्दिनी ।
वरायुधधरा वेषी वारिदा बलशालिनी ॥ ६॥
बुधमाता वैद्यमाता बन्धुरा बन्धुरूपिणी ।
विद्यावती विशालाक्षी वेदमाता विभास्वरी ॥ ७॥
वात्याली विषमा वेषा वेदवेदाङ्गधारिणी ।
वेदमार्गरता व्यक्ता विलोमा वेदशालिनी ॥ ८॥
विश्वमाता विकम्पा च वंशज्ञा विश्वदीपिका ।
वसन्तरूपिणी वर्षा विमला विविधायुधा ॥ ९॥
विज्ञाननी पवित्रा च विपञ्ची बन्धमोक्षिणी ।
विषरूपवती वर्द्धा विनीता विशिखा विभा ॥ १०॥
व्यालिनी व्याललीला च व्याप्ता व्याधिविनाशिनी ।
विमोहा बाणसन्दोहा वर्द्धिनी वर्द्धमानका ॥ ११॥
ईशानी तोतरा भिद्रा वरदायी नमोऽस्तु ते ।
व्यालेश्वरी प्रियप्राणा प्रेयसी वसुदायिनी ॥ १२॥
इति वज्रहस्ताशतम् ॥ ४॥
अथ कामदाशतम् ।
कामदा कमला काम्या कामाङ्गा कामसाधिनी ।
कलावती कलापूर्णा कलाधारी कनीयसी ॥ १॥
कामिनी कमनीयाङ्गा क्वणत्काञ्चनसन्निभा ।
कात्यायिनी कान्तिदा च कमला कामरूपिणी ॥ २॥
कामिनी कमलामोदा कम्रा कान्तिकरी प्रिया ।
कायस्था कालिका काली कुमारी कालरूपिणी ॥ ३॥
कालाकारा कामधेनुः काशी कमललोचना ।
कुन्तला कनकाभा च काश्मीरा कुङ्कुमप्रिया ॥ ४॥
कृपावती कुण्डलनी कुण्डलाकारशायिनी ।
कर्कशा कोमला काली कौलिकी कुलवालिका ॥ ५॥
कालचक्रधरा कल्पा कालिका काव्यकारिका ।
कविप्रिया च कौशाम्बी कारिणी कोशवर्द्धिनी ॥ ६॥
कुशावती किरालाभा कोशस्था कान्तिबद्धनी ।
कादम्बरी कठोरस्था कौशाम्बा कोशवासिनी ॥ ७॥
कालघ्नी कालहननी कुमारजनती कृतिः ।
कैवल्यदायिनी केका कर्महा कलवर्जिनी ॥ ८॥
कलङ्करहिता कन्या कारुण्यालयवासिनी ।
कर्पूरामोदनिःश्वासा कामवीजवती करा ॥ ९॥
कुलीना कुन्दपुष्पाभा कुर्कुटोरगवाहिनी ।
कलिप्रिया कामबाणा कमठोपरिशायिनी ॥ १०॥
कठोरा कठिना क्रूरा कन्दला कदलीप्रिया ।
क्रोधनी क्रोधरूपा च चक्रहूंकारवर्तिनी ॥ ११॥
काम्बोजिनी काण्डरूपा कोदण्डकरधारिणी ।
कुहू क्रीडवती क्रीडा कुमारानन्ददायिनी ॥ १२॥
कमलासना केतकी च केतुरूपा कुतूहला ।
कोपिनी कोपरूपा च कुसुमावासवासिनी ॥ १३॥
इति कामदाशतम् ॥ ५॥
अथ सरस्वतीशतम् ।
सरस्वती शरण्या च सहस्राक्षी सरोजगा ।
शिवा सती सुधारूपा शिवमाया सुता शुभा ॥ १॥
सुमेधा सुमुखी शान्ता सावित्री सायगामिनी ।
सुरोत्तमा सुवर्णा च श्रीरूपा शास्त्रशालिनी ॥ २॥
शान्ता सुलोचना साध्वी सिद्धा साध्या सुधात्मिका ।
सारदा सरला सारा सुवेषा यशवर्धिनी ॥ ३॥
शङ्करी शमिता शुद्धा शक्रमान्या शिवङ्करी ।
शुद्धाहाररता श्यामा शीमा शीलवती शरा ॥ ४॥
शीतला सुभगा सर्वा सुकेशी शैलवासीनी ।
शालिनी साक्षिणी सीता सुभिक्षा शियप्रेयसी ॥ ५॥
सुवर्णा शोणवर्णा च सुन्दरी सुरसुन्दरी ।
शक्तिस्तुषा सारिका च सेव्या श्रीः सुजनार्चिता ॥ ६॥
शिवदूती श्वेतवर्णा शुभ्राभा शुभनाशिकी ।
सिंहिका सकला शोभा स्वामिनी शिवपोषिणी ॥ ७॥
श्रेयस्करी श्रेयसी च शौरिः सौदामिनी शुचिः ।
सौभागिनी शोषिणी च सुगन्धा सुमनःप्रिया ॥ ८॥
सौरमेयी सुसुरभी श्वेतातपत्रधारिणी ।
शृङ्गारिणी सत्यवक्ता सिद्धार्था शीलभूषणा ॥ ९॥
सत्यार्थिनी च सध्याभा शची संक्रान्तिसिद्धिदा ।
संहारकारिणी सिंही सप्तर्चिः सफलार्थदा ॥ १०॥
सत्या सिन्दूरवर्णाभा सिन्दूरतिलकप्रिया ।
सारङ्गा सुतरा तुभ्यं ते नमोऽस्तु सुयोगिनी ॥ ११॥
इति सरस्वतीशतम् ॥ ६॥
अथ भवनेश्वरीशतम् ।
भुवनेश्वरी भूषणा च भुवना भूमिपप्रिया ।
भूमिगर्भा भूपवद्या भुजङ्गेशप्रिया भगा ॥ १॥
भुजङ्गभूषणाभोगाः भुजङ्गाकारशायिनी ।
भवभितिहरा भीमा भूमिर्भीमाट्टहासिनी ॥ २॥
भारती भवती भोगा भगनी भोगमन्दिरा ।
भद्रिका भद्ररूपा च भूतात्मा भूतभञ्जिनी ॥ ३॥
भवानी भैरवी भीमा भामिनी भ्रमनाशिनी ।
भुजङ्गिनी भ्रुसुण्डी च मेदिनी भूमिभूषणा ॥ ४॥
भिन्ना भाग्यवती भासा भोगिनी भोगवल्लभा ।
भुक्तिदा भक्तिग्राहा च भवसागरतारिणी ॥ ५॥
भास्वती भास्वरा भूर्तिर्भूतिदा भूतिवर्द्धिनी ।
भाग्यदा भोग्यदा भोग्या भाविनी भवनाशिनी ॥ ६॥
भीक्ष्णा भट्टारका भीरूर्भ्रामरी भ्रमरी भवा ।
भट्टिनी भाण्डदा भाण्डा भल्लाकी भूरिभञ्जिनी ॥ ७॥
भूमिगा भूमिदा भाषा भक्षिणी भृगुभञ्जिनी ।
भाराक्रान्ताभिनन्दा च भजिनी भूमिपालिनी ॥ ८॥
भद्रा भगवती भर्गा वत्सला भगशालिनी ।
खेचरी खड्गहस्ता च खण्डिनी खलमर्द्दिनी ॥ ९॥
खट्वाङ्गधारिणी खड्वा खडङ्गा खगवाहिनी ।
षट्चक्रभेदविख्याता खगपूज्या खगेश्वरी ॥ १०॥
लाङ्गली ललना लेखा लेखिनी ललना लता ।
लक्ष्मीर्लक्ष्मवति लक्ष्म्या लाभदा लोभवर्जिता ॥ ११॥
इति भुवनेश्वरीशतम् ॥ ७॥
अथ लीलावतीशतम् ।
लीलावती ललामाभा लोहमुद्रा लिपिप्रिया ।
लोकेश्वरी च लोकाङ्गा लब्धिर्लोकान्तपालिनी ॥ १॥
लीला लीलाङ्गदा लोला लावण्या ललितार्थिनी ।
लोभहा लम्बनिर्लङ्का लक्षणा लक्ष्यवर्जिता ॥ २॥
उर्मोवसी उदीची च उद्योतोद्योतकारिणी ।
उद्धारण्या धरोदक्यो दिव्योदकनिवासिनी ॥ ३॥
उदाहारोत्तमातंसा औषध्युदधितारणी ।
उत्तरोत्तरवादिभ्यो धराधरनिवासिनी ॥ ४॥
उत्कीलन्त्युत्कीलिनी च उत्कीर्णौंकाररूपिणि ।
ॐकाराकाररूपा च अम्बिकाऽम्बरचारिणी ॥ ५॥
आमोघा सा पुरी चान्ताऽणिमादिगुणसंयुता ।
अनादिनिधनाऽनन्ता चातुलाटाऽट्टहासिनी ॥ ६॥
अपर्णार्द्धबिन्दुधरा लोकालल्यालिवाङ्गना ।
आनन्दानन्ददा लोका राष्ट्रसिद्धिप्रदानका ॥ ७॥
अव्यक्तास्त्रमयी मूर्तिरजीर्णा जीणहारिणी ।
अहिकृत्य रजाजारा हुंकाररातिरन्तिदा ॥ ८॥
अनुरूपाथ मूर्त्तिघ्नी क्रीडा कैरवपालिनी ।
अनोकहाशुगा भेद्या छेद्या चाकाशगामिनी ॥ ९॥
अनन्तरा साधिकारा त्वाङ्गा अनन्तरनाशिनी ।
अलका यवना लङ्घ्या सीता शिखरधारिणी ॥ १०॥
अहिनाथप्रियप्राणा नमस्तुभ्यं महेश्वरी ।
आकर्षण्याधरा रागा मन्दा मोदावधारिणी ॥ ११॥
इति लीलावतीशतम् ॥ ८॥
अथ त्रिनेत्राशतम् ।
त्रिनेत्रा त्र्यम्बिका तन्त्री त्रिपुरा त्रिपुरभैरवी ।
त्रिपुष्टा त्रिफणा तारा तोतला त्वरिता तुला ॥ १॥
तपप्रिया तापसी च तपोनिष्ठा तपस्विनी ।
त्रैलोक्यदीपका त्रेधा त्रिसन्ध्या त्रिपदाश्रया ॥ २॥
त्रिरूपा त्रिपदा त्राणा तारा त्रिपुरसुन्दरी ।
त्रिलोचना त्रिपथगा तारा मानविमर्दिनी ॥ ३॥
धर्मप्रिया धर्मदा च धर्मिणी धर्मपालिनी ।
धाराधरधराधारा धात्री धर्माङ्गपालिनी ॥ ४॥
धौता धृतिधुरा धीरा धुनुनी च धनुर्द्धरा ।
ब्रह्माणी ब्रह्मगोत्रा च ब्राह्मणी ब्रह्मपालिनी ॥ ५॥
गङ्गा गोदावरी गौगा गायत्री गणपालिनी ।
गोचरी गोमती गुर्वाऽगाधा गान्धारिणी गुहा ॥ ६॥
ब्राह्मी विद्युत्प्रभा वीरा वीणावासवपूजिता ।
गीताप्रिया गर्भधारा गा गायिनी गजगामिनी ॥ ७॥
गरीयसी गुणोपेता गरिष्ठा गरमर्दिनी ।
गम्भीरा गुरुरूपा च गीता गर्वापहारिणी ॥ ८॥
ग्रहिणी ग्राहिणी गौरी गन्धारी गन्धवासना ।
गारुडी गासिनी गूढा गौहनी गुणहायिनी ॥ ९॥
चक्रमध्या चक्रधरा चित्रणी चित्ररूपिणी ।
चर्चरी चतुरा चित्रा चित्रमाया चतुर्भुजा ॥ १०॥
चन्द्राभा चन्द्रवर्णा च चक्रिणी चक्रधारिणी ।
चक्रायुधा करधरा चण्डी चण्डपराक्रमा ॥ ११॥
इति त्रिनेत्राशतम् ॥ ९॥
अथ चक्रेश्वरीशतम् ।
चक्रेश्वरी चमूश्चिन्ता चापिनी चञ्चलात्मिका ।
चन्द्रलेखा चन्द्रभागा चन्द्रिका चन्द्रमण्डला ॥ १॥
चन्द्रकान्तिश्चन्द्रमश्रीश्चन्द्रमण्डलवर्तिनी ।
चतु समुद्रपारान्ता चतुराश्रमवासिनी ॥ २॥
चतुर्मुखी चन्द्रमुखी चतुर्वर्णफलप्रदा ।
चित्स्वरूपा चिदानन्दा चिराश्चिन्तामणिः पिता ॥ ३॥
चन्द्रहासा च चामुण्डा चिन्तना चौरवर्जिनी ।
चैत्यप्रिया चत्यलीला चिन्तनार्थफलप्रदा ॥ ४॥
ह्रींरूपा हंसगमनी हाकिनी हिङ्गुलाहीता ।
हालाहलधरा हारा हंसवर्णा च हर्षदा ॥ ५॥
हिमानी हरिता हीरा हर्षिणी हरिमर्दिनी ।
गोपिनी गौरगीता च दुर्गा दुर्ललिता धरा ॥ ६॥
दामिनी दीर्घिका दुग्धा दुर्गमा दुर्लभोदया ।
द्वारिका दक्षिणा दीक्षा दक्षा दक्षातिपूजिता ॥ ७॥
दमयन्ती दानवती द्युतिदीप्ता दिवागतिः ।
दरिद्रहा वैरिदूरा दारा दुर्गातिनाशिनी ॥ ८॥
दर्पहा दैत्यदासा च दर्शिनी दर्शनप्रिया ।
वृषप्रिया च वृषभा वृषारूढा प्रबोधिनी ॥ ९॥
सूक्ष्मा सूक्ष्मगतिः श्लक्ष्णा धनमाला धनद्यूति ।
छाया छात्रच्छविच्छिरक्षीरादा क्षेत्ररक्षिणी ॥ १०॥
अमरी रतिरात्रीश्च रङ्गिनी रतिदा रुषा ।
स्थूला स्थूलतरा स्थूला स्थण्डिलाशयवासिनी ॥ ११॥
स्थिरा स्थानवती देवी घनघोरनिनादिनी ।
क्षेमङ्करी क्षेमवती क्षेमदा क्षेमवर्द्धिनी ॥ १२॥
शेलूषरूपिणी शिष्टा संसारार्णवतारिणी ।
सदा सहायिनी तुभ्यं नमस्तुभ्यं महेश्वरी ॥ १३॥
इती चक्रेश्वरीशतम् ॥ १०॥
फलश्रुतिः
नित्यं पुमान् पठति यो नितरां त्रिशुद्ध्या
शौचं विधाय विमलं फणिशेखरायाः ।
स्तोत्रं द्युनाथ उदिते सुसहस्रनाम
चाष्टोत्तरं भवति सो भवनाधिराजः ॥ १॥
तत्कालजातवरगोमयलिप्तभूमौ
कुर्याद् दृढासनमतीन्द्रियपद्मकाख्यम् ।
धूपं विधाय वरगुग्गुलुमाज्ययुक्तं
रक्ताम्बरं वपुषि भूप्य मनः प्रशस्तः ॥ २॥
न तस्य रात्रौ भयमस्ति किञ्चिन्न शोकरोगोद्भवदुःखजालम् ।
न राजपीडा न च दुर्जनस्य पद्मावतीस्तोत्र निशम्यतां वे ॥ ३॥
न बन्धनं तस्य न वह्निजातं
भयं न चारेर्नृपतोऽपि किञ्चित् ।
न मत्तनागस्य न केशरीभयं
यो नित्यपाठी स्तवनस्व पद्मे! ॥ ४॥
न सङ्गरे शस्त्रचयाभिघातः
न व्याघ्रभीतिर्भुवि भीतिभीतिः ।
पिशाचिनीनां न च डाकिनीनां
स्तोत्रं रमायाः पठतीति यो वं ॥ ५॥
न राक्षसानां न च शाकिनीनां
न चापदा नैव दरिद्रता च ।
न चास्य मृत्योर्भयमस्ति किञ्चित्
पद्मावतीस्तोत्र निशम्यतां वै ॥ ६॥
स्नानं विधाय विधिवद् भुवि पार्श्वभर्तुः
पूजां करोति शुचिद्रव्यचयैर्विधिज्ञः ।
पद्मावती फलति तस्य मनोऽभिलाषं
नानाविधं भवभवं सुखसारभूतम् ॥ ७॥
सुपूर्वाह्णमध्याह्नसन्ध्यासु पाठं
तथैवावकाशं भवेदेकचित्तः ।
भवेत्तस्य लाभार्थं आदित्यवारे
करोतीह भक्तिं सदा पार्श्वभर्तुः ॥ ८॥
शुभापत्यलक्ष्मीर्नु वाजीन्द्रयूथा
गृहे तस्य नित्यं सदा सञ्चरन्ति
नवीनाङ्गनानां गणास्तस्य नित्यं
शिवायाः सुनामावलिर्यस्य चित्ते ॥ ९॥
ममाल्पबुद्ध्या स्तवनं विधाय var ममाल्पवद्धेः
करोमि भक्तिं फणिशेस्वरायाः ।
यदर्थमन्त्राक्षरव्यञ्जनच्युतं
विशोधनीयं कृपया हि सद्भिः ॥ १०॥
भो देवि! भो मात! ममापराधं
संक्षम्यति तत्स्तवनाभिधाने ।
माता यथापत्यकृतापराधं
संक्षम्यति प्रीत्यपलायनैक्यम् ॥ ११॥
॥ इति श्रीभैरवपद्मावतीकल्पे
पद्मावतीसहस्रनामस्तोत्रं सम्पूर्णम् ॥
जपं
(१) ॐ ह्रीं श्रीं क्ळीं ब्लैं कलिकुण्डस्वामिन्! सिद्धिथ्भियं
जगद् वश्यमानय आनय स्वाहा ॥ १०८॥
(२) ॐ ह्रीं ऐं श्रीं श्रीगौतमगणराजाय स्वाहा ॥ लक्ष १॥
(३) क्व नमो चालिदेवि! पद्मावति! आकृष्टिकरणि! कामचारि,
मोहचारि, अबोलु वोलावि, अदयनुं दिवारि,
आणि पासि घालि दासु ॐ फट् स्वाहा ।
जाप २४ सहस्रम् । प्रत्यहं १०८ जपनीयम् । वश्यम् ॥
(४) ओं आं ऐं क्रों ह्रीं हसरूपे! सर्ववश्ये!
श्रीं सोऽहं पद्मावत्यै ह्रीं नमः प० । जापोऽयं दीपोत्सवे ।
घृरतदीपोऽखण्डः रक्षणीयः ।
दिन ३ जाप २५ सहस्र कीजे । त० १२ सहस्र कीजे । पचामुत होम ।
सर्वार्थसिद्धि । नित्यपाठ २१ ॥
॥ शुभं भवतु ॥
Proofread by DPD, Pallasena Narayanaswami ppnswami at gmail.com