श्रीपद्मावतीस्तोत्रम् ३

श्रीपद्मावतीस्तोत्रम् ३

जय जय जगदानन्ददायिनि ! जय जय धरणेन्द्रवलभे ! सुभगे ! देवि ! फणत्रयधारिणि ! त्वं जय पद्मानने ! पद्मे ! ॥ १॥ विजया जयाऽजिता त्वं अपराजिता शिवा गौरी । रम्भा त्वं वैरोट्या प्रज्ञप्तिर्भद्रकाली च ॥ २॥ काली च महाकाली शिवङ्करी शङ्करी पद्मनेत्रा । हिमवत्तनया लक्ष्मीर्धृतिमतिभुवनेश्वरी देवी ॥ ३॥ त्वं वुद्धि-सिद्धि-वृद्धिस्त्वं ज्वालामालिनीश्वरी बाला । कामाक्षा जगदम्बा अम्बा जगदीश्वरी तारा ॥ ४॥ त्वमम्विकाऽन्नपूर्णा श्रीर्विद्यात्रिपुरन्दरीजननी । त्वं भगवती भवानी मातङ्गी राजमातङ्गी ॥ ५॥ त्वं भैरवी त्रिनेत्री शक्तिस्त्वं हिङ्गुलाज-हीङ्गोली । त्वं वाग्वादिनीशारदा सरस्वती सत्यदेवी च ॥ ६॥ ज्वालामुखि भो बाला पीठा शाकम्भरी च त्यमनन्ता । शीतला तोतला भद्रा वज्रा कूष्माण्डी चक्रधरा ॥ ७॥ चामुण्डी महामाया गायत्री सर्वविश्वविख्याता । श्रुतदेवी जिनवाणी त्वं विद्या वर्द्धमानस्य ॥ ८॥ नागकुमारकुमारी देवी कात्यायनी मधुमती च । कुण्डलिनी ह्रीङ्कारी आई माई च दुर्गोमा ॥ ९॥ भोगी चानन्दकरी त्वं वरदानन्ददायिनी नित्या । ब्रह्माणी बाहुवली सिंहमराले समारूढा ॥ १०॥ त्वं चैकाक्षरनामा अक्षरी त्र्यक्षरी षडक्षरी माता । पञ्चदशाक्षरगर्भिता त्वं भुवनत्रयस्य सौख्यकरी ॥ ११॥ त्रिजगन्नाप्तशरीरा जनजाड्यविभञ्जना रविकराभा । सेवकवाच्छितफलदा पद्मदला भास्वरी सेव्या ॥ १२॥ श्रीपार्श्वनाथपदपङ्कजभक्तिलीना पद्मासना प्रवरकुर्कुटसर्पयाना । दारिद्र्यदुःखरिपुवर्गविनाशनोत्का पद्मावती भवतु मे खलु सा प्रसन्ना ॥ १३॥ इति श्रीपद्मावतीस्तोत्रं सम्पूर्णम् । Proofread by DPD
% Text title            : padmAvatIstotram 3
% File name             : padmAvatIstotram3.itx
% itxtitle              : padmAvatIstotram 3 (jaya jaya jagadAnandadAyini)
% engtitle              : padmAvatIstotram 3
% Category              : devii, devI, jaina
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org