श्रीपद्मावतीस्तोत्रम् ४

श्रीपद्मावतीस्तोत्रम् ४

श्रीधराचार्यविरचितं ॐ जयन्तीभमातङ्गी सर्चदुष्टक्षयङ्करी । पद्मासने पद्मदेवी च महापद्मे नमोनमः ॥ १॥ देवी त्वं ध्यायिता इन्द्रे पूजिता शिवसङ्करे । कृष्णेन संस्तुता देवो महापद्मे नमोनमः ॥ २॥ सावित्रि पतिमाराध्य वासुकै सेविता भृशम् । तेषां सन्तुक्षते देवी महापद्मे नमोनमः ॥ ३॥ पद्माम्बरधरा देवी पद्मद्रहनिवासिनी ! पद्मायुधधरा नित्यं महापद्मे नमोनमः ॥ ४॥ यस्यां प्रसन्नतां पद्मे तस्यो दारिद्र्यनाशने । जय त्वं सुखदाता च महापद्मे नमोनमः ॥ ५॥ देवि ! दारिद्र्यदग्धाहं तन्मेसं सङ्करीभव । चिञ्तिता वरदाता च महापद्मे नमोनमः ॥ ६॥ पद्मावती यस्या गृहे पूजिता जगदीश्वरी । हृदये यस्य वर्तन्ते तस्य सौख्यं निरन्तरम् ॥ ७॥ इदं स्तोत्रं पवित्रं च श्रीधराचार्यभाषितम् । एकाग्रमनसा साध्यं तस्य सौख्यं निरन्तरम् ॥ ८॥ रणे राजकुले चैव दुर्ग्गमे शत्रुसङ्कटे । महावने महाभीमे विध्नो यान्ति दिसो दिसा ॥ ९॥ अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां सुखार्थी लभते सुखम् ॥ १०॥ इति श्रीधराचार्यविरचितं श्रीपद्मावतीस्तोत्रं सम्पूर्णम् । Proofread by DPD
% Text title            : padmAvatIstotram 4
% File name             : padmAvatIstotram4.itx
% itxtitle              : padmAvatIstotram 4 (shrIdharAchAryavirachitam OM jayantIbhamAtaNgI)
% engtitle              : padmAvatIstotram 4
% Category              : devii, devI, jaina
% Location              : doc_devii
% Sublocation           : devii
% Author                : Shridharacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org