श्रीपर्वतवर्धिनीसहस्रनामावलिः

श्रीपर्वतवर्धिनीसहस्रनामावलिः

अथ अकारादि-क्षकारान्तासहस्रनामावलिः । ॐ अजायै नमः । ॐ अव्ययायै नमः । ॐ अनादि-बोधायै नमः । ॐ अनेक-रूपायै नमः । ॐ अग्निहोत्रिण्यै नमः । ॐ अचिन्त्य-विभवायै नमः । ॐ अनन्त-गुणदायै नमः । ॐ अघ-विनाशिन्यै नमः । ॐ अतिसूक्ष्म-धियाऽऽराध्यायै नमः । ॐ अणिमाद्यष्ट-प्रदायिन्यै नमः । ॐ अळिप्रियायै नमः । ॐ अलिकनेत्रायै नमः । ॐ अमृतवाचे नमः । ॐ अद्रिकन्यकायै नमः । ॐ अर्धचन्द्र-धरायै नमः । ॐ अर्धेशायै नमः । ॐ अमोघ-पादनिषेवणायै नमः । ॐ अर्थितायै नमः । ॐ अर्थि-जनाराध्यायै नमः । ॐ अव्यक्तार्थैक-प्रकाशिकायै नमः । २० ॐ अहर्पति-निशानाथ-जातवेद-विलोचनायै नमः । ॐ अश्वारूढायै नमः । ॐ अश्विनीपुत्र-वैद्यविद्या-प्रदायिन्यै नमः । ॐ अगधन्वि-प्रियायै नमः । ॐ अनङ्ग-सञ्जीवनमहौषध्यै नमः । ॐ अलक्ष्मीनाशदायै नमः । ॐ आलक्ष्यावयवायै नमः । ॐ असुरमर्दिन्यै नमः । ॐ अजरामर-सिद्धौघ-निषेवित-पदाम्बुजायै नमः । ॐ अटवीवास-सन्यासि-तापसानन्द-दायिन्यै नमः । ३० ॐ अथर्वशिरसि ख्यातायै नमः । ॐ अपवर्ग-फलदायिन्यै नमः । ॐ अमरी-वृन्द-वन्द्याङ्घ्र्यै नमः । ॐ अयदायै नमः । ॐ अरण्य-वासिन्यै नमः । ॐ अहन्तादि-प्रपञ्चैक-हेतुभूतायै नमः । ॐ आदये नमः । ॐ आत्मिकायै नमः । ॐ अखिलागम-वेदोक्त-मन्त्र-सिद्धिप्रदायिन्यै नमः । ॐ असुरवृन्दानां अजेयायै नमः । ४० ॐ अनियतात्मभिः अमेयायै नमः । ॐ अकळङ्क-कलानाथ-पूर्णबिम्ब-समाननायै नमः । ॐ आदिरूपायै नमः । ॐ आकाशवासि-प्रियायै नमः । ॐ आदिनिधनातिगायै नमः । ॐ आत्माराम-जनाराध्यायै नमः । ॐ आदित्य-कोटिसमप्रभायै नमः । ॐ आचारचतुरायै नमः । ॐ आचार्य-मुख-ज्ञेय-स्वरूपिण्यै नमः । ॐ आजि-गम्भीरनिनद-च्छिन्न-दैत्य-शिरोधरायै नमः । ५० ॐ आतङ्कवर्जितायै नमः । ॐ आदेयायै नमः । ॐ आदित्यादि-गणसौख्यदायै नमः । ॐ जगतां आधारभूतायै नमः । ॐ आधिव्याधि-विनाशिन्यै नमः । ॐ आनन्दनिलयायै नमः । ॐ आनन्दवर्धिन्यै नमः । ॐ आनन्द-दायिन्यै नमः । ॐ आप्यायिन्यै नमः । ॐ आपदां हन्त्र्यै नमः । ६० ॐ नित्याकाश-निवासिन्यै नमः । ॐ आदिक्षान्ताक्षर-मय्यै नमः । ॐ सर्वामय-विनाशिन्यै नमः । ॐ आयतायै नमः । ॐ आराम-निलयायै नमः । ॐ शयितायै नमः । ॐ आसवप्रियायै नमः । ॐ आदिनाथप्रियायै नमः । ॐ आकार-रहितायै नमः । ॐ आकार-दायिन्यै नमः । ॐ आशापाश-क्लेशहरायै नमः । ॐ आहुतिरूपायै नमः । ॐ अध्वरिक्रियायै नमः । ॐ जगतां आहाररात्र्यै नमः । ॐ आयुर्दायै नमः । ॐ आरम्भ-सिद्धिदायै नमः । ॐ आसनस्थायै नमः । ॐ आत्मने नमः । ॐ जगदामयजात-निवारिण्यै नमः । ॐ इच्छाशक्तिप्रदायै नमः । ८० ॐ इयत्ता-रहितायै नमः । ॐ इषु-शरासनायै नमः । ॐ इतिहास-पुराणार्थ-वक्त्र्यै नमः । ॐ षडसिताननायै नमः । ॐ इळायै नमः । ॐ इडा-पिङ्गळानाड्यै नमः । ॐ वायुसञ्चार-दायिन्यै नमः । ॐ इतिहयोगत्रयायै नमः । ॐ अग्नि-वासिन्यै नमः । ॐ ज्यास्वरूपिण्यै नमः । ९० ॐ इन्दुखण्ड-धरायै नमः । ॐ इष्वासायै नमः । ॐ विद्यायै नमः । ॐ ईशत्वादिमन्त्रिण्यै नमः । ॐ इशिराहारदायै नमः । ॐ इच्छेषवे नमः । ॐ इषुमत्कर-पङ्कजायै नमः । ॐ ईश्वरार्ध-तनवे नमः । ॐ ईशायै नमः । ॐ शश्वदीशित्वदायिन्यै नमः । ॐ ईशान-पञ्चास्यैः ईडितायै नमः । ॐ ईति-भीति-निवारिण्यै नमः । ॐ उन्मेष-बुधभा-दीप्तये नमः । ॐ उद्यदादित्य-रूपिण्यै नमः । ॐ उक्तायै नमः । ॐ उद्धत-दैतेयायै नमः । ॐ सुरकिन्नरैः प्रोद्गीतायै नमः । ॐ उद्गीर्णायै नमः । ॐ इक्षुधनुःपुष्पबाण-पाशाङ्कुशायुधायै नमः । ॐ उद्घात- शमन्यै नमः । ११० ॐ इहामुत्र-भाग्यप्रदायिन्यै नमः । ॐ उमायै नमः । ॐ महापानं अदन्यै नमः । ॐ उच्छिष्ट-गणपार्चितायै नमः । ॐ उद्गतोच्छिष्टायै नमः । ॐ मातङ्ग्यै नमः । ॐ उच्छिन्नकन्दकायै नमः । ॐ उड्डामर-महामन्त्ररूपिण्यै नमः । ॐ उद्दण्ड-शूलिन्यै नमः । ॐ उत्थिताराति-शमन्यै नमः । १२० ॐ उद्दण्डासुर-मर्दिन्यै नमः । ॐ भवाम्भोधेः उत्तारिण्यै नमः । ॐ उत्तमाङ्घ्रि-निषेवणायै नमः । ॐ उन्नतोरोज-कलशायै नमः । ॐ उद्धृत-ब्रह्माण्ड-गोळकायै नमः । ॐ उपांशु-मन्त्रफलदायै नमः । ॐ अन्यदैवतैः अभ्युपजीव्यायै नमः । ॐ उपमा-रहितायै नमः । ॐ उद्भूति-स्थितिसंहार-कारिण्यै नमः । ॐ उन्मन्यवस्था-विज्ञेयायै नमः । १३० ॐ उत्तम-वीर-निषेवितायै नमः । ॐ उरस्सरोपवीतायै नमः । ॐ अर्घ्यायै नमः । ॐ उररीकृत-सुखप्रदायै नमः । ॐ उल्लासिन्यै नमः । ॐ उल्लसद्वक्त्रायै नमः । ॐ उल्लून-पापमहाद्रुमायै नमः । ॐ उद्वासितारि-भवनायै नमः । ॐ उद्वेलामृत-महोदधये नमः । ॐ उत्तंस-वाद्य-सन्तुष्टायै नमः । १४० ॐ वेगदुःख-निवारिण्यै नमः । ॐ उच्चैःषडासन-गतायै नमः । ॐ उषत्कालादित्य-सन्निभायै नमः । ॐ उत्क्षेपणादि-कर्मणा उक्षवाह-मनोरमायै नमः । ॐ ऊर्ध्वकेश्यै नमः । ॐ ऊर्ध्वगतिदायै नमः । ॐ ऊर्जस्वलायै नमः । ॐ ऊर्मि-विवर्जितायै नमः । ॐ ऊनीकृत-सुरारातये नमः । ॐ ऊर्ध्वकाय-मनुप्रियायै नमः । ॐ ऋणमोक्षप्रदायै नमः । ॐ ऋद्धये नमः । ॐ ऋग्वेदोक्त-स्वरूपिण्यै नमः । ॐ ऋतवाक्य-प्रियायै नमः । ॐ ऋद्धायै नमः । ॐ ऋषिसेव्यायै नमः । ॐ ऋषिमोक्षदायै नमः । ॐ एधिन्यै नमः । ॐ एकाक्षर-मनवे नमः । ॐ एकीकृत-महेश्वरायै नमः । १६० ॐ एजिताशेष-देवारये नमः । ॐ एतावत्ता-विवर्जितायै नमः । ॐ एनोराशि-प्रशमन्यै नमः । ॐ एकाम्र-तरुमूलकायै नमः । ॐ ऐहिकामुष्मिक-फल-प्रदात्र्यै नमः । ॐ ऐश्वर्य-वर्धिन्यै नमः । ॐ ऐन्दवार्ध-धरायै नमः । ॐ ऐशान-गुणवर्णन-तत्परायै नमः । ॐ ऐरावत-समारूढ-देवराज-नमस्कृतायै नमः । ॐ ऐन्द्रैळबिल-सौभाग्य-दायिन्यै नमः । १७० ॐ ऐङ्कार-मन्त्रिण्यै नमः । ॐ ओङ्कारादि-चतुर्वेद-विद्यायै नमः । ॐ ओषधिपति-प्रभायै नमः । ॐ ओजस्विन्यै नमः । ॐ ओजसां राशये नमः । ॐ ओतसर्वप्रपञ्चन्यै नमः । ॐ ओघप्रदायै नमः । ॐ ओघतटिन्यै नमः । ॐ ओङ्कारस्व-स्वरूपिण्यै नमः । ॐ भवरोगस्य औषधाय नमः । १८० ॐ औत्तानपादि-पदप्रदायै नमः । ॐ दैत्यानां औन्नत्यहन्त्र्यै नमः । ॐ औद्भिज्जादि-चतुर्विधायै नमः । ॐ औपासनादि-सोमान्तं ब्रह्मकर्म-प्रवर्तिन्यै नमः । ॐ अन्नपूर्णायै नमः । ॐ अम्बिकायै नमः । ॐ अम्बाल्यै नमः । ॐ अम्बरान्तर-चारिण्यै नमः । ॐ अङ्करूपायै नमः । ॐ अङ्क-संविष्ट-षडानन-गजाननायै नमः । १९० ॐ अङ्गणान्तर-सञ्चारि-सिद्धदेवर्षि-सेवितायै नमः । ॐ अङ्गलिप्ताष्ट-गन्धायै नमः । ॐ अङ्गतुष्टिपुष्टि-विधायिन्यै नमः । ॐ अङ्गनायै नमः । ॐ अघार्तिशमन्यै नमः । ॐ दयाऽङ्गारकभीतिहायै नमः । ॐ महेशस्य अन्तःपुराय नमः । ॐ अन्तःकरण-चेतनायै नमः । ॐ अन्धकासुर-संहर्त्र्यै नमः । ॐ चण्डाकार-विनाशिन्यै नमः । ॐ अम्भोजनयनायै नमः । ॐ अम्भोजसम्भवादि-प्रबोधदायै नमः । ॐ अंसासक्त-धनुर्बाणायै नमः । ॐ अंशुमत्कोटि-प्रकाशिन्यै नमः । ॐ अक्षमालाङ्कुशधरायै नमः । ॐ अक्षरमाला-स्वरूपिण्यै नमः । ॐ अक्षक्रीडा-परायै नमः । ॐ याचकाञ्जनान् अस्तीतिवादिन्यै नमः । ॐ कचन्यस्त-निशानाथ-शकलायै नमः । ॐ कच्छपाकृतये नमः । २१० ॐ कनकाम्बर-संवीत-तनवे नमः । ॐ कनकपादुकायै नमः । ॐ कबरी-भार-विन्यस्त-कल्पद्रुम-सुमालिकायै नमः । ॐ कमलाकार-नयनायै नमः । ॐ कठोर-कुचमण्डलायै नमः । ॐ कम्बुकण्ठ्यै नमः । ॐ कर्मसिद्धि-जनन्यै नमः । ॐ कमलाप्रदायै नमः । ॐ कटीतट-क्वणत्काञ्चि-किङ्किणी-दाम-मण्डितायै नमः । ॐ कलहंसरवायै नमः । २२० ॐ कद्रूसुत-नाथोपवीतिन्यै नमः । ॐ कदळीकाण्ड-चारूरवे नमः । ॐ करकङ्कण-निस्वनायै नमः । ॐ कल्याणकारिण्यै नमः । ॐ कामदायिन्यै नमः । ॐ कर्मसिद्धिदायै नमः । ॐ कालकालप्रियायै नमः । ॐ काळ्यै नमः । ॐ काळाञ्जन-समप्रभायै नमः । ॐ कासार-क्रीडन-परायै नमः । २३० ॐ काणाद-मत-कोविदायै नमः । ॐ कायातीतायै नमः । ॐ किशोरेन्दु-शेखरायै नमः । ॐ कीरधारिण्यै नमः । ॐ कल्मषघ्न्यै नमः । ॐ कुलाचारप्रियायै नमः । ॐ कुण्डलिनी-क्रियायै नमः । ॐ कुमार्यै नमः । ॐ कुण्डलामृष्ट-गण्डायै नमः । ॐ कुहरिण्यै नमः । २४० ॐ कुह्वे नमः । ॐ कुलसुन्दरिकायै नमः । ॐ नित्यायै नमः । ॐ कुण्डाग्नि-हुतहर्षिण्यै नमः । ॐ करुणापूर्ण-हृदयायै नमः । ॐ कुञ्जरानन-वर्धिन्यै नमः । ॐ कुमारजनन्यै नमः । ॐ कुन्दधारिण्यै नमः । ॐ कुञ्चिताविकायै नमः । ॐ कर्पूरलवण्यै नमः । २५० ॐ कूजत्-कोकिलोद्यान-वासिन्यै नमः । ॐ कूर्माधारायै नमः । ॐ कुरुक्षेत्रवासिन्यै नमः । ॐ काञ्चनप्रदायै नमः । ॐ कुन्दाग्र-दशनाकारायै नमः । ॐ कुञ्चिताग्र-शिरोरुहायै नमः । ॐ कल्हार-कुमुदामोदायै नमः । ॐ केकिपिञ्छ-विराजितायै नमः । ॐ क्रूरदैत्य-प्रशमन्यै नमः । ॐ क्रोधलोभ-विवर्जितायै नमः । ॐ कृशोदर्यै नमः । ॐ कृपावत्यै नमः । ॐ क्लेशनाश-विधायिन्यै नमः । ॐ क्लिन्नायै नमः । ॐ क्लेश-हरायै नमः । ॐ क्लुप्त्यै नमः । ॐ कुहरान्तर-चारिण्यै नमः । ॐ कुण्ठीकृत-सुरारातये नमः । ॐ कुक्षिन्यस्त-जगत्त्रयायै नमः । ॐ खड्गिन्यै नमः । २७० ॐ खेटकधरायै नमः । ॐ खादितामर-वैरिण्यै नमः । ॐ खवासायै नमः । ॐ खपुराहारायै नमः । ॐ खेद-पीडा-निवारिण्यै नमः । ॐ खद्योत-कोटिरुचिरायै नमः । ॐ खद्योतान्वय-देवतायै नमः । ॐ विद्वत्साधु-कृतानन्दायै नमः । ॐ खण्डिताशेष-पातकायै नमः । ॐ खगेश-वाह-सहजायै नमः । २८० ॐ खलपित्तातिदूरगायै नमः । ॐ गजास्य-जनन्यै नमः । ॐ गद्यपद्य-विद्या-विनोदिन्यै नमः । ॐ गदाबाध-परिध्वंस-हेतु-पादनिषेवणायै नमः । ॐ गणगन्धर्व-सिद्धविद्याधरैः गदितायै नमः । ॐ गर्भवास-क्लम-हरायै नमः । ॐ गरवेग-निवारिण्यै नमः । ॐ गळद्यावक-पादाब्जायै नमः । ॐ गगनाम्बर-कामिन्यै नमः । ॐ गर्जद्घन-समारावायै नमः । २९० ॐ गहनावास-सेवितायै नमः । ॐ गानप्रियायै नमः । ॐ गारुडिन्यै नमः । ॐ गाङ्गतोयार्द्र-मूर्धजायै नमः । ॐ गान्धर्व-शास्त्रनिपुणायै नमः । ॐ गर्वितासुर-घातकायै नमः । ॐ गालवाराधित-पदायै नमः । ॐ गिरिजायै नमः । ॐ गिळितासुरायै नमः । ॐ गिरे नमः । ३०० ॐ गिरीशप्रियायै नमः । ॐ गौरीगुरुज्ञेयायै नमः । ॐ गुहाशयायै नमः । ॐ गुह्यायै नमः । ॐ गुहावासनुतायै नमः । ॐ गुप्तायै नमः । ॐ विश्वगुणात्मिकायै नमः । ॐ गुप्त-त्रयातीत-रूपायै नमः । ॐ गूढतत्त्वायै नमः । ॐ गुहार्चितायै नमः । ॐ गेयायै नमः । ॐ गैरिक-सङ्काशायै नमः । ॐ गोप्त्र्यै नमः । ॐ गोक्षीर-सन्निभायै नमः । ॐ गोवाहनायै नमः । ॐ गोपसुतायै नमः । ॐ गोविन्दाग्र-समुद्भवायै नमः । ॐ गोमत्यै नमः । ॐ गोधरागारायै नमः । ॐ गोकर्ण-कृतभूषणायै नमः । ३२० ॐ गौर्यै नमः । ॐ गम्भीर-निनदायै नमः । ॐ गौडविन्ध्याशयायै नमः । ॐ गुहायै नमः । ॐ गोदावर्यै नमः । ॐ गदहरायै नमः । ॐ गृहीत-परमायुधायै नमः । ॐ ग्रामणाग्रायै नमः । ॐ सदाग्राह्यायै नमः । ॐ गन्धमादन-वासिन्यै नमः । ॐ गाढदुःखहरायै नमः । ॐ गण्ड-पत्रवल्ली-लसन्मुखायै नमः । ॐ घनवृष्टिप्रदायै नमः । ॐ घोरायै नमः । ॐ घर्मरश्मये नमः । ॐ घनाघनायै नमः । ॐ घोरगृहायै नमः । ॐ सदुद्धर्षावासायै नमः । ॐ घोषसुखप्रदायै नमः । ॐ घण्टालसत्कराम्भोजायै नमः । ३४० ॐ घुटिकासिद्धि-दायिन्यै नमः । ॐ घृष्टचन्दन-लिप्ताङ्ग्यै नमः । ॐ घटाकार-पयोधरायै नमः । ॐ घटिताशेष-भुवनायै नमः । ॐ सुरविद्विषां घातिन्यै नमः । ॐ चतुर्वेद-वचोवेद्यायै नमः । ॐ चतुर्वर्ग-फलप्रदायै नमः । ॐ चक्रराजान्तर-गतायै नमः । ॐ चक्रचर्यायै नमः । ॐ चतुर्विधायै नमः । ॐ चतुर्मुखनुतायै नमः । ॐ अनेक-चरितायै नमः । ॐ चर्वण-प्रियायै नमः । ॐ चषकाङकित-हस्ताब्जायै नमः । ॐ चरमायै नमः । ॐ चलकुण्डलायै नमः । ॐ चर्माम्बरप्रियायै नमः । ॐ चण्ड्यै नमः । ॐ चण्डभैरव-सेवितायै नमः । ॐ चन्द्रमण्डल-मध्यस्थायै नमः । ३६० ॐ चण्डमारुत-वेगिन्यै नमः । ॐ चञ्चरीकाढ्य-धम्मिल्लायै नमः । ॐ चम्पक-स्रगलङ्कृतायै नमः । ॐ चन्दनागरु-सौगन्ध्यायै नमः । ॐ चञ्चच्चामीकराम्बरायै नमः । ॐ चण्डमुण्ड-शिरोहन्त्र्यै नमः । ॐ चतुष्पथ-निवासिन्यै नमः । ॐ चतुःपीठान्तरासीनायै नमः । ॐ चतुरायै नमः । ॐ चतुरायुधायै नमः । ॐ चार्वङ्ग्यै नमः । ॐ चारुवदनायै नमः । ॐ चाटु-शङ्करभाषिण्यै नमः । ॐ चाम्पेय-कान्ति-रुचिरायै नमः । ॐ चित्रिण्यै नमः । ॐ चित्रभूषणायै नमः । ॐ चित्तानन्दकर्यै नमः । ॐ चित्तायै नमः । ॐ चिदानन्द-स्वरूपिण्यै नमः । ॐ चिन्मात्रायै नमः । ३८० ॐ चितिमध्यस्थायै नमः । ॐ चिरन्तन-शिवप्रियायै नमः । ॐ चिदम्बर-चिरावासायै नमः । ॐ चिद्घनायै नमः । ॐ चीर्ण-सद्वृतायै नमः । ॐ चीराम्बरायै नमः । ॐ चीर्णतपसे नमः । ॐ चूतमूल-कृतालयायै नमः । ॐ चूडा-शशाङ्कशकलायै नमः । ॐ चूर्णितासुर-मस्तकायै नमः । ३९० ॐ चारीकृत-महेशानायै नमः । ॐ चेटीभूत-सुराङ्गनायै नमः । ॐ चैत्यायतन-मध्यस्थायै नमः । ॐ चैत्रादि-द्वादशाभिधायै नमः । ॐ चोदनायै नमः । ॐ चोरशमन्यै नमः । ॐ चोरितेश-महाशयायै नमः । ॐ चौर्यविद्यायै नमः । ॐ चमत्काराकारिण्यै नमः । ॐ छत्रधारिण्यै नमः । ४०० ॐ छलातीतायै नमः । ॐ छद्मचरायै नमः । ॐ छलितामर-वैरिण्यै नमः । ॐ छिन्नमुण्डायै नमः । ॐ छिदच्छेद्यायै नमः । ॐ छिन्नपाप-महातरवे नमः । ॐ छिद्र-गोप्त्र्यै नमः । ॐ छोटमुद्रायै नमः । ॐ छायायै नमः । ॐ छन्दोऽधिदेवतायै नमः । ॐ छन्दो-मात्रे नमः । ॐ जगद्धात्र्यै नमः । ॐ जगदानन्द-दायिन्यै नमः । ॐ जडबुद्धिप्रियायै नमः । ॐ जन्यायै नमः । ॐ जटामण्डल-मण्डितायै नमः । ॐ जनापवाद-शमन्यै नमः । ॐ जपहोमार्चन-प्रियायै नमः । ॐ जन्ममृत्यु-प्रशमन्यै नमः । ॐ जनन्यै नमः । ४२० ॐ जयदायिन्यै नमः । ॐ जरामरण-संहर्त्र्यै नमः । ॐ जलरूपायै नमः । ॐ जलस्थितायै नमः । ॐ जागरूकायै नमः । ॐ जाड्यहन्त्र्यै नमः । ॐ जातवेद-कलामय्यै नमः । ॐ जातिव्यक्ति-क्रियातीतायै नमः । ॐ जातशात्रव-मर्दिन्यै नमः । ॐ जातये नमः । ४३० ॐ जायायै नमः । ॐ अजितायै नमः । ॐ अरन्ध्यायै नमः । ॐ जितदैत्यायै नमः । ॐ जितश्रमायै नमः । ॐ जिह्वाहस्तायै नमः । ॐ जीर्णगरायै नमः । ॐ जीर्णविद्या-प्रकाशिकायै नमः । ॐ जुह्वे नमः । ॐ जुष्टाखिलसुखायै नमः । ४४० ॐ जैमिनीयानुसारिण्यै नमः । ॐ जम्भारि-नतपादब्जायै नमः । ॐ जह्नुकन्या-जलप्रियायै नमः । ॐ जन्तुकोटि-महाबोध-प्रदायै नमः । ॐ जम्बूवनाश्रितायै नमः । ॐ जृम्भिकायै नमः । ॐ जृम्भिण्यै नमः । ॐ जृम्भायै नमः । ॐ नीलोत्पल-विलोचनायै नमः । ॐ जातरूपप्रदायै नमः । ४५० ॐ ज्योतिषे नमः । ॐ जामदग्न्यायै नमः । ॐ जयप्रदायै नमः । ॐ जयश्रियै नमः । ॐ जयिन्यै नमः । ॐ जेत्र्यै नमः । ॐ जगदानन्द-वर्धिन्यै नमः । ॐ झिल्ली-रणत्-पदयुगायै नमः । ॐ टङ्कहस्तायै नमः । ॐ डबीजिन्यै नमः । ॐ डाकिन्यै नमः । ॐ डामरमनवे नमः । ॐ डमड्डमरु-नादिन्यै नमः । ॐ ढक्का-निनाद-सन्तुष्टायै नमः । ॐ प्राणित्राण-परायणायै नमः । ॐ तन्तुरूपायै नमः । ॐ तपोरूपायै नमः । ॐ तलातलनिवासिन्यै नमः । ॐ तरस्विन्यै नमः । ॐ तमोतीतायै नमः । ४७० ॐ तल्पीकृत-महेश्वरायै नमः । ॐ त्वरितायै नमः । ॐ तामस्यै नमः । ॐ तन्त्रातन्त्रिण्यै नमः । ॐ तान्त्रिकप्रियायै नमः । ॐ तमाल-श्यामलाकारायै नमः । ॐ तटिदाभायै नमः । ॐ तटाकिन्यै नमः । ॐ तानविद्यायै नमः । ॐ तालमय्यै नमः । ४८० ॐ त्रासितासुर-सैनिकायै नमः । ॐ त्रासार्दित-त्राणपरायै नमः । ॐ त्रिनेत्रायै नमः । ॐ वरवर्णिण्यै नमः । ॐ त्रयीविद्यायै नमः । ॐ त्रिधाग्निस्थायै नमः । ॐ त्रिसर्गात्मने नमः । ॐ ककुद्वनायै नमः । ॐ तिरस्करणिकायै नमः । ॐ तीव्रायै नमः । ४९० ॐ तीव्र-ज्वालादि-भीषणायै नमः । ॐ तिरश्चीनेश-गमनायै नमः । ॐ तुलाकोटि-कवणत्पदायै नमः । ॐ तुरीयायै नमः । ॐ तुन्दिलायै नमः । ॐ तुङ्ग-पीठत्रय-निवासिन्यै नमः । ॐ तूणीरिण्यै नमः । ॐ तूर्णिगमायै नमः । ॐ तृणीकृत-महासुरायै नमः । ॐ तृष्णातीतायै नमः । ५०० ॐ त्रुटये नमः । ॐ तीष्णायै नमः । ॐ तीष्ण-बुद्धि-प्रदायिन्यै नमः । ॐ तेजस्विन्यै नमः । ॐ तैलसिक्तायै नमः । ॐ तिलहोम-प्रियाननायै नमः । ॐ तैत्तिरीय-महाविद्यायै नमः । ॐ तन्व्यै नमः । ॐ तन्तुस्वरूपिण्यै नमः । ॐ ताण्डवाडम्बर-नट्यै नमः । ५१० ॐ ताळराग-विचक्षणायै नमः । ॐ तम्बुरातन्त्रि-निनदानन्दिन्यै नमः । ॐ तारनादिन्यै नमः । ॐ तरुणारुण-सङ्काशायै नमः । ॐ तरुण्यै नमः । ॐ तारणक्षमायै नमः । ॐ नीर-बहुल-पाथोधि-सेतुमध्य-निवासिन्यै नमः । ॐ ताम्बूल-विलसद्वक्त्रायै नमः । ॐ तारा-ताटङ्क-मण्डितायै नमः । ॐ स्थानदायै नमः । ५२० ॐ स्थगिताशेष-भुवनायै नमः । ॐ स्थिति-दायिन्यै नमः । ॐ स्थाणुप्रियायै नमः । ॐ स्थिरायै नमः । ॐ स्थैर्य-राशये नमः । ॐ स्थलविशेषिण्यै नमः । ॐ स्थूलसूक्ष्मगतये नमः । ॐ स्थास्नु- कीर्तिदायै नमः । ॐ स्थावराकृतये नमः । ॐ दळिताशेष-दनुजायै नमः । ५३० ॐ दग्धपापायै नमः । ॐ दमप्रियायै नमः । ॐ दर्शनीयायै नमः । ॐ दयासिन्धवे नमः । ॐ दत्तसेव्यायै नमः । ॐ दरीस्थितायै नमः । ॐ दारिद्र-दोष-शमन्यै नमः । ॐ दासीभूत-जगत्त्रयायै नमः । ॐ दिगम्बरप्रियायै नमः । ॐ दीप्तायै नमः । ५४० ॐ दीर्घनेत्रायै नमः । ॐ दुरासदायै नमः । ॐ दीनबन्धवे नमः । ॐ दीर्घकेश्यै नमः । ॐ दीप-मालान्तर-स्थितायै नमः । ॐ दीक्षायै नमः । ॐ दीक्षितसन्तप्त-हव्यभोजन-लालसायै नमः । ॐ दम्भातीत-हृदावासायै नमः । ॐ दन्दशूकेश-धारिण्यै नमः । ॐ दंष्ट्रा-कराळ-वदनायै नमः । ५५० ॐ दण्डितानन्त-दानवायै नमः । ॐ देवाराध्यायै नमः । ॐ देवरूपायै नमः । ॐ देवाराति-निषूदिन्यै नमः । ॐ देवस्त्री-वन्दितपदायै नमः । ॐ दैन्य-विध्वंस-कारिण्यै नमः । ॐ दोर्दण्डविधृतानेक-हेतये नमः । ॐ दैत्य-निकृन्तन्यै नमः । ॐ दोषापहायै नमः । ॐ दोषदक्षायै नमः । ५६० ॐ दोला-खेलन-लालसायै नमः । ॐ दोषाकर-कलादृष्टायै नमः । ॐ दण्डवाद-नटप्रियायै नमः । ॐ धनुर्विद्यायै नमः । ॐ धनाध्यक्षायै नमः । ॐ धनदायै नमः । ॐ धर्मवर्धिन्यै नमः । ॐ धरायै नमः । ॐ धवार्ध-चार्वङ्ग्यै नमः । ॐ धामदायै नमः । ५७० ॐ धामदुर्जयायै नमः । ॐ धातुपुष्टिकर्यै नमः । ॐ धात्रे वरदायै नमः । ॐ धीरधर्मिण्यै नमः । ॐ धुताळकायै नमः । ॐ धूमवत्यै नमः । ॐ धूळि-धूसरविग्रहायै नमः । ॐ धम्मिल्ल-भार-रुचिरायै नमः । ॐ धराधर-धनुःप्रियायै नमः । ॐ धराधरकुलायै नमः । ५८० ॐ नष्टाधारायै नमः । ॐ धैर्य-प्रदायिन्यै नमः । ॐ धूर्जटि-प्रिय-सर्वाङ्ग्यै नमः । ॐ धूमकेतु-भयापहायै नमः । ॐ धार्यायै नमः । ॐ धनाधिपाराध्यायै नमः । ॐ धुरीणायै नमः । ॐ धृतिरूपिण्यै नमः । ॐ धृताखिल-जगद्भारायै नमः । ॐ दूर्वाराध्यायै नमः । ५९० ॐ धृतिप्रियायै नमः । ॐ धारणायै नमः । ॐ धिये नमः । ॐ धूतपापायै नमः । ॐ धूमध्वज-निवासिन्यै नमः । ॐ नगात्मजायै नमः । ॐ नताशेष-देवतायै नमः । ॐ नयवर्तिन्यै नमः । ॐ नरमण्डल-सम्मानायै नमः । ॐ नमस्कार-सुखप्रदायै नमः । ६०० ॐ नगेन्द्र-शिखरारूढायै नमः । ॐ नागराजोपवीतिन्यै नमः । ॐ नरनारायणाराध्यायै नमः । ॐ नाकनायक-वन्दितायै नमः । ॐ नारसिंह्यै नमः । ॐ नागकन्या-नमस्कृत-पदाम्बुजायै नमः । ॐ नळिनोदर-सङ्काशायै नमः । ॐ नग्नभैरव-सेवितायै नमः । ॐ नटनाथ-प्रियायै नमः । ॐ नाट्य-नादज्ञायै नमः । ६१० ॐ नटनायिकायै नमः । ॐ नागाभरण-शोभाढ्यायै नमः । ॐ नवरत्न-विराजितायै नमः । ॐ निम्नमध्यायै नमः । ॐ निजानन्दायै नमः । ॐ नितम्बप्रथिमावत्यै नमः । ॐ नित्यायै नमः । ॐ नितान्त-सुखदायै नमः । ॐ निर्विकारायै नमः । ॐ निरामयायै नमः । ६२० ॐ निहताशेष-पापौघायै नमः । ॐ निषादकुल-तोषदायै नमः । ॐ निगर्भादि-रहस्याख्या-योगिनी-गणसेवितायै नमः । ॐ नामजाति-गुणातीतायै नमः । ॐ निर्विक्ल्पायै नमः । ॐ निरञ्जनायै नमः । ॐ नीतिज्ञायै नमः । ॐ निरयच्छेत्त्र्यै नमः । ॐ निराधारायै नमः । ॐ जनाश्रितायै नमः । ६३० ॐ नित्य-नैमित्तिक-प्रायश्चित्तोपासन-सिद्धिदायै नमः । ॐ नवावरण-चक्रस्थायै नमः । ॐ नवनाथ-निषेवितायै नमः । ॐ नवयौवन-मध्यस्थायै नमः । ॐ निधिदायै नमः । ॐ निधिसेवितायै नमः । ॐ नितान्त-निर्मल-स्वान्त-निषेव्यायै नमः । ॐ नव्यभव्यदायै नमः । ॐ नुन्न-पापायै नमः । ॐ नुताग्नेयायै नमः । ६४० ॐ नवनीत-गुणान्वितायै नमः । ॐ नयनानन्द-जनन्यै नमः । ॐ नवार्ण-मनु-नायिकायै नमः । ॐ नैसर्गिक-गुणोपेतायै नमः । ॐ नदीनदजलेस्थितायै नमः । ॐ नन्दिन्यै नमः । ॐ नन्दिगायै नमः । ॐ नन्द-गोपजायै नमः । ॐ निर्मलाकृतै नमः । ॐ नक्षत्र-देवतायै नमः । ६५० ॐ नाक-नायकार्चित-पादुकायै नमः । ॐ नकुलीश-समाराध्यायै नमः । ॐ नियतात्म-सुखप्रदायै नमः । ॐ निर्वाणदायै नमः । ॐ नामजाति-योजनातीत-विग्रहायै नमः । ॐ पवित्रायै नमः । ॐ परमापद्यायै नमः । ॐ विद्यायै नमः । ॐ पर्वतवर्धिन्यै नमः । ॐ परमापक्षपाताढ्यायै नमः । ६६० ॐ सतां पदवी-दर्शकायै नमः । ॐ पादसेवा-मोक्षदात्र्यै नमः । ॐ पाताळ-तलवासिन्यै नमः । ॐ पापघ्न्यै नमः । ॐ पारदायै नमः । ॐ पारावार-मध्य-कृतालयायै नमः । ॐ पालितानेक-भुवनायै नमः । ॐ पशुपाश-विमोक्षण्यै नमः । ॐ पाखण्ड-खण्डिन्यै नमः । ॐ पान्थ-रक्षिकायै नमः । ६७० ॐ पतिदेवतायै नमः । ॐ पानपात्रकरायै नमः । ॐ पीतायै नमः । ॐ सुधापीन-पयोधरायै नमः । ॐ पीयूष-वर्षिण्यै नमः । ॐ पीडाहारिण्यै नमः । ॐ पिङ्गळाकृतये नमः । ॐ पिशाचपति-संसेव्यायै नमः । ॐ परावरविदानतायै नमः । ॐ पुण्यापुण्य-जनाराध्यायै नमः । ६८० ॐ पणिन्यै नमः । ॐ पुण्यवर्धिन्यै नमः । ॐ पुराण-पुरुषाराध्यायै नमः । ॐ पुरुषार्थ-प्रदायिन्यै नमः । ॐ पूर्णामृतायै नमः । ॐ पूर्णसुखायै नमः । ॐ पूर्णचन्द्र-निभाननायै नमः । ॐ पूर्वर्षि-विदितायै नमः । ॐ पूज्यायै नमः । ॐ पृतनापति-जन्मभुवे नमः । ६९० ॐ पृथिव्यादि-प्रसूवृत्तायै नमः । ॐ पूतना-भीति-नाशिन्यै नमः । ॐ प्रसिद्धायै नमः । ॐ प्राणदायै नमः । ॐ प्रांशवे नमः । ॐ प्राचीनमुनि-भावितायै नमः । ॐ प्रशस्त-भाग्यदायै नमः । ॐ प्राज्ञायै नमः । ॐ तैजसातीत-रूपिण्यै नमः । ॐ प्रेतारूढायै नमः । ७०० ॐ पानपरायै नमः । ॐ पुराणायै नमः । ॐ मधुमोदितायै नमः । ॐ स्फटिकाच्छ-तनवे नमः । ॐ स्फीतायै नमः । ॐ स्फार-स्फुरित-लोचनायै नमः । ॐ स्फुट-पद्म-पद-द्वन्द्वायै नमः । ॐ स्फोटितारि-शिरोघटायै नमः । ॐ फलदायै नमः । ॐ फुल्ल-पद्माभायै नमः । ७१० ॐ फणिराज-शिरःस्थितायै नमः । ॐ फलमूलकराफल्गु-षट्कार-मनु-पल्लवायै नमः । ॐ बलदायै नमः । ॐ बलिसन्तुष्टायै नमः । ॐ बहुशक्ति-गणान्वितायै नमः । ॐ बद्ध-चन्द्रकला-शीर्षायै नमः । ॐ बर्बराळक-मण्डितायै नमः । ॐ बालग्रह-प्रशमन्यै नमः । ॐ बाधिताखिल-पातकायै नमः । ॐ बालायै नमः । ७२० ॐ बालकुचद्वन्द्वायै नमः । ॐ वटुक-त्रयसेवितायै नमः । ॐ बाणहस्तायै नमः । ॐ बीजरूपायै नमः । ॐ बिन्दुनाद-कलादिकायै नमः । ॐ बिम्बितानेक-भुवनायै नमः । ॐ बुद्धिदायै नमः । ॐ बुद्धिवर्धिन्यै नमः । ॐ बुभुक्षा-शान्तिजनन्यै नमः । ॐ बह्वन्न-रस-दायिन्यै नमः । ॐ बहिष्कृत-दुराचारायै नमः । ॐ बन्धमोक्ष-विधायिकायै नमः । ॐ ब्रह्मज्ञायै नमः । ॐ ब्रह्मजनन्यै नमः । ॐ ब्रह्मज्ञानैककारिण्यै नमः । ॐ ब्रह्मकर्म-प्रतिष्ठात्र्यै नमः । ॐ ब्राह्म्यै नमः । ॐ ब्राह्मणदेवतायै नमः । ॐ बृहस्पति-समाराध्यायै नमः । ॐ बृहत्यै नमः । ७४० ॐ बृहदाकृतये नमः । ॐ भगमालायै नमः । ॐ भगाकारायै नमः । ॐ भगगुह्यायै नमः । ॐ भगोदर्यै नमः । ॐ भगयोनये नमः । ॐ भाग्यदात्र्यै नमः । ॐ भाललोचन-मण्डितायै नमः । ॐ भिन्नासुखायै नमः । ॐ भूतधात्र्यै नमः । ७५० ॐ भेरुण्डायै नमः । ॐ भयहारिण्यै नमः । ॐ भूचक्र-कोणनिलयायै नमः । ॐ भैरवाष्टक-सेवितायै नमः । ॐ भवरोग-प्रशमन्यै नमः । ॐ भवभूत्यै नमः । ॐ भवप्रियायै नमः । ॐ भिक्षुकाराधित-पदायै नमः । ॐ भिक्षादान-विशारदायै नमः । ॐ भक्ष्य-भोज्य-प्रियायै नमः । ७६० ॐ भोक्त्र्यै नमः । ॐ भाण्डीर-भणिति-प्रियायै नमः । ॐ भिदिपालायुधायै नमः । ॐ भ्रान्ति-हारिण्यै नमः । ॐ भ्रामर्यै नमः । ॐ भृगवे नमः । ॐ भ्रमद्भ्रमर-धम्मिल्लायै नमः । ॐ भ्राजिष्णवे नमः । ॐ भोजनप्रियायै नमः । ॐ भाट्टदर्शन-सन्तुष्टायै नमः । ७७० ॐ भीमभैरव-निस्वनायै नमः । ॐ मत्तमातङ्ग-गमनायै नमः । ॐ मधुमत्तायै नमः । ॐ मदोत्कटायै नमः । ॐ मनस्तोषकर्यै नमः । ॐ मन्दहासायै नमः । ॐ मन्मथमालिन्यै नमः । ॐ मलघ्न्यै नमः । ॐ मधुराकारायै नमः । ॐ मनुनीति-प्रकाशिकायै नमः । ७८० ॐ माधवानन्ददायै नमः । ॐ मान्यायै नमः । ॐ मातङ्ग्यै नमः । ॐ मानवर्जितायै नमः । ॐ मालाधर्यै नमः । ॐ मातृरूपायै नमः । ॐ मालती-कुसुमप्रियायै नमः । ॐ महिषान्तकर्यै नमः । ॐ मात्रे नमः । ॐ मातृका-हारधारिण्यै नमः । ॐ माकन्द-मञ्जरीहस्तायै नमः । ॐ मोहिन्यै नमः । ॐ माधवाग्रजायै नमः । ॐ माषान्नभोक्त्र्यै नमः । ॐ माषाद-मान्यायै नमः । ॐ माक्षिक-तर्पणायै नमः । ॐ मिथुनीकृत-रामेशायै नमः । ॐ मिथ्याज्ञान-विनाशिन्यै नमः । ॐ मीनकेतन-वन्द्याङ्घ्र्यै नमः । ॐ मुनिमानस-मोददायै नमः । ॐ मुदालोकन-सन्तुष्टायै नमः । ॐ मुद्गरायुध-भीषणायै नमः । ॐ मूलाधार-स्थितिकर्यै नमः । ॐ मूढजीव-प्रबोधदायै नमः । ॐ मेध्यायै नमः । ॐ मेघप्रियायै नमः । ॐ मेष-वपाहुति-मुदञ्जितायै नमः । ॐ मेदिन्यै नमः । ॐ मोदसन्तुष्टायै नमः । ॐ मोदकाहार-मोदिन्यै नमः । ॐ मायायै नमः । ॐ मन्दारनिलयायै नमः । ॐ महाविद्येश्वर्यै नमः । ॐ मृदवे नमः । ॐ यज्वविद्यायै नमः । ॐ यन्त्ररूपायै नमः । ॐ यागसिद्धि-विधायिकायै नमः । ॐ याचमानार्ति-शमन्यै नमः । ॐ यतचित्त-कृपावत्यै नमः । ॐ यवाहुतिप्रियायै नमः । ८२० ॐ यक्ष्म-नाशिन्यै नमः । ॐ युक्तशङ्करायै नमः । ॐ यमबाधा-प्रशमन्यै नमः । ॐ यमाद्यष्टाङ्ग-योगदायै नमः । ॐ योगिवृन्दप्रियायै नमः । ॐ योग्यायै नमः । ॐ युक्त-सायक-कार्मुकायै नमः । ॐ युद्धावनी-दुराधर्षायै नमः । ॐ यावकात्त-पदाम्बुजायै नमः । ॐ रघुवंश-भवाराध्यायै नमः । ८३० ॐ राम-काम-प्रदायिन्यै नमः । ॐ राकेशवदनायै नमः । ॐ रमणमूर्तिषु रागवत्यै नमः । ॐ रचितानेक-भुवनायै नमः । ॐ रण-कङ्कट-दुर्जयायै नमः । ॐ रत्न-काञ्चन-भूषाढ्यायै नमः । ॐ रक्षोघ्न्यै नमः । ॐ रामसेवितायै नमः । ॐ रुद्राक्ष-हृष्टायै नमः । ॐ रुद्रेशायै नमः । ८४० ॐ रूपलावण्य-शालिन्यै नमः । ॐ रजताद्रि-कृतावासायै नमः । ॐ रक्षिताशेष-निर्जरायै नमः । ॐ रौद्रास्त्रविद्यायै नमः । ॐ रम्भादि-नटीनटन-लम्पटायै नमः । ॐ लसन्मुख-महापद्मायै नमः । ॐ लक्ष्य-लक्षण-वर्जितायै नमः । ॐ ललितायै नमः । ॐ लघिमने नमः । ॐ लक्ष्मी-दान-शौण्डायै नमः । ८५० ॐ लयप्रदायै नमः । ॐ लास्यतुष्टायै नमः । ॐ लताकारायै नमः । ॐ लासिन्यै नमः । ॐ लोल-लोचनायै नमः । ॐ लोकातीतायै नमः । ॐ लोकमात्रे नमः । ॐ लोकालोकाचल-स्थितायै नमः । ॐ लेलिहानाग्र-रसनायै नमः । ॐ लाकिन्यै नमः । ८६० ॐ लुब्धकप्रियायै नमः । ॐ लङ्केश-वध-संज्ञातायै नमः । ॐ महापातक-नाशिन्यै नमः । ॐ वरदायै नमः । ॐ वश्यकरिण्यै नमः । ॐ वाग्देव्यै नमः । ॐ विमलाकृतये नमः । ॐ वर्धितानन्त-विभवायै नमः । ॐ वनदुर्गायै नमः । ॐ वनेचर्यै नमः । ८७० ॐ वारिराशि-तटावासायै नमः । ॐ वामायै नमः । ॐ वामागम-प्रियायै नमः । ॐ विशिष्ट-पुण्य-फलदायै नमः । ॐ वीतराग-मुनिप्रियायै नमः । ॐ विद्याविनोद-निपुणायै नमः । ॐ विचित्रायै नमः । ॐ विजयायै नमः । ॐ वियते नमः । ॐ वेदान्तवेद्यायै नमः । ८८० ॐ वैराग्य-लभ्यायै नमः । ॐ वैभवदायिन्यै नमः । ॐ वीरवेष्टित-पादाब्जायै नमः । ॐ वेताळ-गणवन्दितायै नमः । ॐ शरकार्मुक-हस्ताब्ज-शमितासुर-नायकायै नमः । ॐ शमादि-सम्पदासाध्यायै नमः । ॐ शतकोटि-स्वरूपिण्यै नमः । ॐ शातोदर्यै नमः । ॐ शुभालोकायै नमः । ॐ शुचये नमः । ८९० ॐ शुचिजनप्रियायै नमः । ॐ शुद्धिप्रियायै नमः । ॐ शुद्धिदात्र्यै नमः । ॐ शूलिन्यै नमः । ॐ शौर्यशालिन्यै नमः । ॐ शङ्खिन्यै नमः । ॐ शाकिन्यै नमः । ॐ शोकमोह-विध्वंस-कारिण्यै नमः । ॐ शोचिष्केश-मुख्यै नमः । ॐ शोभायै नमः । ९०० ॐ शुक्रशाप-विमोचन्यै नमः । ॐ श्रुत्यर्थ-निपुणाराध्यायै नमः । ॐ श्रीप्रदायै नमः । ॐ श्रान्ति-नाशिन्यै नमः । ॐ श्रीकण्ठवल्लभायै नमः । ॐ श्लाघ्यायै नमः । ॐ शेषाशेष-मुखस्तुतायै नमः । ॐ श्रौतकर्मठ-प्रश्वासायै नमः । ॐ शैव-मार्गाधिदेवतायै नमः । ॐ षडाधारादि-निलयायै नमः । ९१० ॐ षडानन-दयापरायै नमः । ॐ षडूर्मि-रहितायै नमः । ॐ षोढान्यास-सिद्धि-विधायिकायै नमः । ॐ षोडश्यै नमः । ॐ षोडशाकारायै नमः । ॐ विद्वद्-दर्शन-दायिकायै नमः । ॐ सर्वलोक-समाराध्यायै नमः । ॐ सामगान-परायणायै नमः । ॐ सिद्धये नमः । ॐ सिद्धान्त-संवेद्यायै नमः । ९२० ॐ सिद्धविद्याधर-स्तुतायै नमः । ॐ शुम्भहन्त्र्यै नमः । ॐ सुखकर्यै नमः । ॐ सुरासुर-नमस्कृतायै नमः । ॐ सेतुवासानां सुलभायै नमः । ॐ सेतुरक्षा-विधायिन्यै नमः । ॐ सन्दर्शित-स्वस्वरूपायै नमः । ॐ संशय-ध्वंस-कारिण्यै नमः । ॐ सौन्दर्य-शालिन्यै नमः । ॐ सर्वसौभाग्य-प्रद-पादुकायै नमः । ॐ हरप्रियायै नमः । ॐ हयारूढायै नमः । ॐ हाटकोत्तम-वर्णिन्यै नमः । ॐ हलाहलोर्मि-शमन्यै नमः । ॐ हिमवत्कुल-वर्धिन्यै नमः । ॐ ह्रीमत्यै नमः । ॐ हेरम्बमात्रे नमः । ॐ हुङ्कार-हत-दानवायै नमः । ॐ हिरण्यगर्भ-प्रमुख-प्रबोध-सुखदायिन्यै नमः । ॐ क्षमावत्यै नमः । ९४० ॐ क्षुण्णदैत्यायै नमः । ॐ क्षुत्तृण्मृत्यु-विनाशिन्यै नमः । ॐ क्ष्वेडोर्मि-घूर्णितेशान-निजस्पर्श-सुखप्रदायै नमः । ॐ क्षार-दाक्षिण-पाथोधि-सेतुमध्य-निवासिन्यै नमः । ॐ क्षीणदोष-जनाराध्यायै नमः । ॐ दिव्य-हाटक-पादुकायै नमः । ९४६ इति श्रीपाद्मे पुराणे शतकोटि-संहितायां उत्तरखण्डे सूतॠषिसंवादे तीर्थप्रशंसायां पर्वतवर्धिनी-सहस्रनाम-स्तोत्रोधृता सहस्रनामावलिः समाप्ता । हरिः ॐ । The sahasranAmastotra is not found in the known text of padmapurANa although the manuscript says so. It is possible that it is either wrongly attributed or was found in some manuscript from which the linked handwritten text was prepared. Send any additional information you find elsewhere. The nAmAvalI is derived from the corresponding sahasranAmastotram and contains less than 1000 names in total. If any name needs to be split or edited, scholars are requested to send a note. Proofread by Rajani Arjun Shankar
% Text title            : Parvatavardhini Sahasranamavali 1000 names
% File name             : parvatavardhinIsahasranAmAvaliH.itx
% itxtitle              : parvatavardhinIsahasranAmAvaliH
% engtitle              : parvatavardhinIsahasranAmAvaliH
% Category              : devii, sahasranAmAvalI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajani Arjun Shankar
% Description-comments  : See corresponding stotram
% Indexextra            : (stotram, manuscript, Info 1, )
% Latest update         : May 31, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org