श्रीप्रार्थनाश्रयचतुर्दशकम्

श्रीप्रार्थनाश्रयचतुर्दशकम्

अलं दीपावल्यां विपुलरति गोवर्धनगिरिं जनन्या सम्पूज्योज्ज्वलितमहिलोद्गीतकुतुकैः । निशाद्रावैः पृष्ठे रचितकरलक्ष्माश्रियमसौ वहन्मेघध्वानैः कलय गिरिभृत्खेलयति गाः ॥ १॥ पुरो गोभिः सार्धं व्रजनृपतिमुख्या व्रजजना व्रजन्त्येषां पश्चान्निखिलमहिलाभिर्व्रजनृपा । ततो मित्रव्रातैः कृतविविधनर्मा व्रजशशी छलैः प्श्यन्राधां सहचरि परिक्रामति गिरिम् ॥ २॥ उदञ्चत्कारुण्यामृतवितरणैर्जीवितजग- द्युवद्वन्द्वं गन्धैर्गुणसुमनसं वासितजनम् । कृपां चेन्मय्येवं किरति न तदा त्वं कुरु तथा यथा मे श्रीकुण्डे सखि सकलमङ्गं निवसति ॥ ३॥ उद्दामनर्मरसकेलिविनिर्मिताङ्गं राधामुकुन्दयुगलं ललिताविशाखे । गौराङ्गचन्द्रमिह रूपयुगं न पश्य- न्हा वेदनाः कति सहे स्फुट रे ललाट ॥ ४॥ व्रजपतिकृतपर्वानन्दिनन्दीश्वरोद्य- त्परिषदि वदनान्तःस्मेरतां राधिकायाः । रचयति हरिरादाद्दृग्विभङ्गेन नद्यां रविरिव कमलिन्यः पुष्पकान्तिं करेण ॥ ५॥ उपगिरि गिरिधर्तुः सुस्मिते वक्त्रबिम्बे भ्रमति निभृतराधा नेत्रभङ्गीच्छलेन । अतितृषितचकोरी लालसेवाम्बुदस्यो परि शशिनि सुधाढ्ये मध्य आकाशदेशम् ॥ ६॥ द्युतिजितरतिगौरीक्ष्मारमासत्यभामा व्रजपुरवरनारीवृन्दचन्द्रावलीकाम् । गिरिभृत इह राधां तन्वतो मण्डितं तत्- तदुपकरणमग्रे किं निधास्ये क्रमेण ॥ ७॥ कनकरचितकुम्भद्वन्द्वविन्यासभङ्गी रुचिहरकुचयुग्मं सौरभोच्छूनमस्याः । सपुलकमथ गन्धैश्चित्रितं कर्तुमिच्छो- र्गिरिभृत इह हस्ते हन्त दास्ये कदा तान्॥ ८॥ कृष्णस्यांसे विनिहितभुजवल्लिरुत्फुल्लरोमा रामा केयं कलयतितरं भूधरारण्यलक्ष्मीम् । ज्ञातं ज्ञातं प्रणयचतुला व्याकुला रागपूरै- रन्या कान्ते सहचरि विना राधिकामीदृशी वा ॥ ९॥ अपूर्वप्रेमाब्धेः परिमलपयःफेननिवहैः सदा यो जीवातुर्यमिह कृपयासिञ्चदतुलम् । इदानीं दुर्दैवात्प्रतिपदविपद्दाववलितो निरालम्बः सोऽयं कमिह तं ऋते यातु शरणम् ॥ १०॥ शून्यायते महागोष्ठं गिरीन्द्रोऽजगरायते । व्याघ्रतुण्डायते कुण्डं जीवातुरहितस्य मे ॥ ११॥ न पतति यदि देहस्तेन किं तस्य दोषः स किल कुलिशसारैर्यद्विधात्रा व्यधायी । अयमपि परहेतुर्गाढतर्केण दृष्टः प्रकटकदनभारं को वहत्वन्यथा वा ॥ १२॥ गिरिवरतटकुञ्जे मञ्जुवृन्दावनेश सरसि च रचयन्श्रीराधिकाकृष्णकीर्तिम् । धृतरति रमणीयं संस्मरंस्तत्पदाब्जं व्रजदधिफलमश्नन्सर्वकालं वसामि ॥ १३॥ वसतो गिरिवरतटकुञ्जे लपतः श्रीराधिकेऽनु कृष्णेति । धायतो व्रजदधितक्रं नाथ सदा मे दिनानि गच्छन्तु ॥ १४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीप्रार्थनाश्रयचतुर्दशकं सम्पूर्णम् ।
% Text title            : prArthanAshrayachaturdashakam
% File name             : prArthanAshrayachaturdashakam.itx
% itxtitle              : prArthanAshrayachaturdashakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : prArthanAshrayachaturdashakam
% Category              : devii, radha, raghunAthadAsagosvAmin, stavAvalI, dashaka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org