श्रीराधानामावलिः

श्रीराधानामावलिः

(* अपूर्णा) श्रीकृष्णदयिता श्रीड्या श्रीकण्ठस्तुतसद्गुणा । श्रीमती श्रीदपन्द्यान्निर्विधिमाता सुरार्चिता ॥ १॥ राधा महासती मान्या पुण्यकीर्तिसुधासरित् । भद्रादितिस्नुषाख्याता देवी त्रैलोक्यसुन्दरी ॥ २॥ व्यासादिसत्कविस्तव्या शुकयोगीन्द्रवर्णिता । भगवत्सस्कृतारामा सुभगा कोटिसंस्तुता ॥ ३॥ मधुभिन्मोहिनी मुख्या मानिनी मधुराकृतिः । ललना ललितानन्दप्राप्ताशीर्वृषभानुजा ॥ ४॥ यशोदालालिता लक्ष्मीसपत्नी लक्षणाश्रया । राजगोपाललीलोत्का गोपीवृन्दशिरोमणिः ॥ ५॥ कृष्णदर्शनसर्वस्वा कृष्णसर्वस्वदर्शना । वासुदेवसखी पुण्या वरेण्यपरदा वरा ॥ ६॥ धरालिरार्या स्वार्तिघ्नी सदाराध्या सनातनी । गोलोकवासिनी नित्यानन्दा नन्दात्मजानुगा ॥ ७॥ नर्मदा शर्मदा प्राज्ञा प्रभूतगुणशालिनी । प्रसन्नवदना प्राज्यलावण्या प्रभुसुप्रिया ॥ ८॥ पुराणपुरुषप्रीता परब्रह्मप्रसादिनी । बृहत्कीर्तिः परब्रह्मसहचर्यतिगौरवा ॥ ९॥ कलिन्दजाप्रियसखी कलिकल्मषनाशिनी । महाविदग्धा कालिन्दीतीरकुञ्जविहारिणी ॥ १०॥ कलावती रासरक्ता रम्याकृतिरुदारधीः । गोविन्दाङ्कासनासीना गोविन्दाश्लेषनिर्वृता ॥ ११॥ विलासिनी विशालाक्षी मदिराक्षी मदालसा । तन्वी तनूदरी सुभ्रूः सुमुखी सुदती सुवाक् ॥ १२॥ सुकुमारी सुखखनिः सुतनुः सुज्ञसश्नुताता । सुकेशी सुप्रभा सुज्ञा सुमासीरप्रजावती ॥ १३॥ सुवर्णवर्णा सुमतिः सुमनोलङ्कृताकृतिः । कुञ्जगा कुञ्जरगतिः कुन्ददामविभूषिता ॥ १४॥ कुम्भस्तनी कुङ्कुमाभा कुन्तलालिजितालिनी । वेणुनादहतस्वान्ता कान्तकान्तिः कलध्वनिः ॥ १५॥ कान्तकल्पितकल्पद्रुमसूनानल्पप्रगा (?) । कर्णपूरीकृतप्रेष्ठप्रेमार्पितशिखिच्छदा ॥ १६॥ वंशतीष्टार्वंशभूषा हंसगद्गदभाषिणी । श्रीराऽभिसारिका नैकयुक्तवेषा प्रियंवदा ॥ १७॥ समयज्ञा पुण्यशीला वेदज्ञा वन्द्यवन्दिता । सुरङ्गनागीतकेलिर्गुणाढ्या गणिसङ्गता ॥ १८॥ गन्धर्वगीतचरिता मेनकाद्यप्सरःस्तुता । सर्वशीकृतसरकारा घृताचीरचिताञ्जलिः ॥ १९॥ रम्भासंवीजितापादपद्मप्रह्ला तिलोत्तमा । missing गोपीश्वरी गोपलक्षमीर्गोमती गोकुलोद्भवा । कृष्णचेतोहरा कृष्णसहगानधुरन्धरा ॥ २४॥ कृष्णस्कन्धार्पितभुजा कृष्णास्थनिहितेक्षणा । कृष्णाननात्तताम्बूला कृष्णाश्लेषनिमीलिता ॥ २५॥ कृष्णस्तुता कृष्णहृता कृष्णचित्तप्रमाथिनी । कृष्णानुकारकुशला कृष्णप्राणेश्वरीश्वरी ॥ २६॥ रत्युत्तमा रतीशाक्षी रसश्रेष्ठैकमानसा । रात्रीशरश्मिधवला धवलाम्बरधारिणी ॥ २७॥ तमिस्रदीपिकाकान्तिस्तारुण्यामृतनिम्नगा । कात्यायन्यर्चनपरा कृष्णेभालानदृक्छटा ॥ २८॥ गम्भीरनाभिर्गम्भीरभावा गम्भीरभाषणा । कृष्णप्रसाधिता कृष्णहस्तलब्धविशेषका ॥ २९॥ स्तनभारनमन्मध्या नखदन्तक्षताञ्चिता । प्रेमक्रीताच्युता प्राज्यप्रीतपीताम्बरप्रभुः ॥ ३०॥ पक्ष्मलाक्षी पनपत्रव्यजनानिलसेविनी । पुरुषायितसम्प्रीतप्रियाकृष्टमनोघना ॥ ३१॥ विहारिणी विशदधीर्विश्ववाहृविनोदिनी । वीक्षाविध्वस्तस्वविपद् विष्णुसाक्षाकृतिप्रवा ॥ ३२॥ दीर्घदृष्टिदग्धदासदैन्या विश्वस्तवत्सला । धर्मलभ्या धैर्यदात्री धुतारिर्धूपितालका ॥ ३३॥ फणीन्द्रतल्पा फलिता स्फारभा स्फटिकद्विजा । यज्ञसिद्धिर्यशोराशिर्यतिसेव्या यमाधिदा ॥ ३४॥ यतीष्टदा यत्नदृश्य योगिध्येयाऽथ नाजिता(?) । यदुनन्दनयत्नात्ता ॥।पतिगमीरहृत् ॥ ३५॥ मोहहन्त्री मोहदात्री मोमासाविञ्युपासिता । मोहिनी मोचितासङ्ख्या मोघाहितमनोरथा ॥ ३६॥ उरुक्रमानतिक्रान्तमानोर्व्युन्नतमस्तका । उद्योगिन्युद्धतापाङ्गच्छटोपद्रवनाशिनी ॥ ३७॥ उद्दामरूपसम्पत्तिरुल्लसन्मणिमेखला । उत्कणश्रीरुदात्तर्धिरुपस्थितमहोदया ॥ ३८॥ उदारोदाहृतकथा प्रशस्तिरुचितोचिता । हर्यक्षमध्या हरिणीप्रेक्षणा हीरमण्डना ॥ ३९॥ हेलानिर्जितदिव्वस्त्रीहेमतालफलस्तनी । कृष्णहृस्पञ्जरशुकी कृष्णमेघशतह्रदा ॥ ४०॥ कृष्णचेतोङ्गणनटी कृष्णसत्तरुसल्लता । कृष्णलोचनकर्पूरशलाकायितविग्रहा ॥ ४१॥ श्रीकृष्णशशभृज्ज्योत्स्ना श्रीकृष्णद्युमणियुतिः । श्रीकृष्णब्रह्मसावित्री श्रीकृष्णेश्वरपार्वती ॥ ४२॥ श्रीकृष्णाब्धिमहासिन्धुः श्रीकृष्णाम्नायसत्क्रिया । श्रीकृष्णहिमभृन्मेना श्रीकृष्णैरावणाभ्रमुः ॥ ४३॥ श्रीकृष्णदेवेन्द्रशची कृष्णश्रीरामजानकी । श्रीकृष्णशूरासिलता श्रीकृष्णब्राह्मणश्रुतिः ॥ ४४॥ कृष्णहृच्चातकप्रावृट् कृष्णबर्ह्यभ्रमालिका । गोविन्दचक्षुस्तृषितचकोरस्मितचन्द्रिका ॥ ४५॥ पुण्यश्लोकप्रणयिनी परमात्मप्रलोभिनी । शारदिदुव्रीडदास्या शारदातिविशारदा ॥ ४६॥ श‍ृङ्गारसिन्धुलहरी श्रृङ्गारारण्यसिंहिका । श‍ृङ्गारेन्दुशरद्राका श्रृङ्गाराभ्युदयोद्भवा ॥ ४७॥ असङ्ख्यपीतोर्वरिताऽनन्तपुण्यकथासुधा । अनादिनिधना द्योत्या छद्मबल्लवदारिका ॥ ४८॥ शाश्वन्निःसीमसौभाग्या शश्वद्भरविदञ्चिता । निरन्तरानन्दपूर्णा निरन्तरनवस्तुतिः ॥ ४९॥ प्रहर्षिणीरोमराजित्रिवलीललितोदरी । जारस्त्वहरजारत्वा जगत्पावनपावनी ॥ ५०॥ लीलानरानन्तशक्तिर्लीलाकैवल्यजारिणी । योषिल्ललाम श्रीमूर्तिः सर्वरामादिनायिका ॥ ५१॥ सर्वभावविभावानुभावसात्विकभावभूः । मणिमालामुद्रितादिपुंशिरोमण्युरस्थला ॥ ५२॥ स्वमुखाम्बुजसौरभ्यलुब्धभृंङ्गात्तसाध्वसा । दूतीकृतभ्रमद्भृङ्गदुःखदावदवस्मृतिः ॥ ५३॥ दुग्धफेनमृदुस्वच्छशय्यातलविहारिणी । स्वाङ्गरागसुगन्धार्ककन्याजलविहारिणी ॥ ५४॥ स्वभावभव्यसौरभ्या सहजद्युत्यलङ्कृता । अशिक्षितातिचातुर्या वञ्चनाञ्जितलोचना ॥ ५५॥ दामोदरोरःशयना कृष्णबाहूपधानका । कृष्णोत्तरीयव्यजना कृष्णाङ्घ्रिनखदर्पणा ॥ ५६॥ श्रुतिस्तुतस्तुतगुणा ज्ञातिमानितमानिता । योगिध्येयध्येयमूर्तिर्विश्वपूजितपूजिता ॥ ५७॥ वृत्तोन्मतारक्तनखा विद्योतन्मणिमुद्रिका । महाविभूतिमानार्हा महती मन्मथारणिः ॥ ५८॥ राजरामा रतिश्वश्रूर्गुर्वी कृष्णाम्रकोकिला । नित्यप्राप्तासङ्गसङ्गा निरातङ्का निरञ्जना ॥ ५९॥ निर्निमेषा निर्विशेषा निरीहार्चा निरामया । सिन्दूरगर्भसीमन्ता सिन्दूरतिलकालिका ॥ ६०॥ सीमन्तिनी सृष्टिसीमा+सीतिक्रान्तवैभवा (?) । भामिनी शालिनी श्यामा मेघश्यामा तिलालसा ॥ ६१॥ महामण्यङ्गदभुजा मणिकाञ्चनकङ्कणा । अमृतस्राविताटङ्का मुक्ताचोला सुवासिनी ॥ ६२॥ वरारोहेभनासोरुर्नतभ्रूर्मत्तकाशिनी । नित्यानन्दस्वरूपानुभूतिर्भूतिलकायिता ॥ ६३॥ कृष्णकर्णामृतोदन्ता कृष्णनेत्रालिपद्मिनी । हातश्रीकृष्णरमिता यमितापघ्नकीर्तमा ॥ ६४॥ देदीप्यमाना दुर्दैवदुर्लभस्मृतिवन्दना । दयमानमना दासत्रासनाशधृतव्रता ॥ ६५॥ भक्तेक्षणक्षणप्राल्पप्राणप्रियतमास्मृतिः । अनन्यभक्तसर्वस्वा निजभक्ताभिमानिनी ॥ ६६॥ भुक्तिमुक्तिप्रदपदा भुजपाशसिताच्युता । नेत्राधरप्रभागुञ्जीभूतनासाग्रमौक्तिका ॥ ६७॥ निरीहेहाकरीरम्भरीतिरीश्वररीतिभृत् । शुद्धसत्वोत्कर्षवती सर्वसात्विकसन्नुता ॥ ६८॥ ब्रह्माण्डमण्डपस्तम्भस्तम्भना सकलेक्षणा । वंशीनिनादश्रवणक्षणत्यक्ताशनालया ॥ ६९॥ मुरलीनादजीवातुर्मुरलीध्वनिनिस्रपा । सायंवेणुरवप्रीता प्रातर्वेणुरवाकुला ॥ ७०॥ दिवावंशीकथानीतयुगयामचर्तुदया । कृष्णचुम्बितवंशीर्ष्या वंशीकुत्साकृतादरा ॥ ७१॥ वंशीसपत्नी वंश्याप्तमहाभाग्योत्सवासहा । वंश्यायत्तप्रियप्राप्तिर्वंशीदूतीप्रबोधिता ॥ ७२॥ वंशीसखीसमाहूता वंशीज्वरहरौषधिः । वंशीनादनिरस्ताधिर्वंशीलज्जासरित्तारिः ॥ ७३॥ वनमालिपरिष्वङ्गाऽज्ञातनिर्गतयामिनी । भगवद्विरहाऽशीतरश्मीभूतसुधाकरा ॥ ७४॥ भीमसमागमानन्दचन्द्रीभूतदिवाकरा । भगवरसङ्गमोत्कर्षपल्लवीकृतबल्लवी ॥ ७५॥ मृद्धङ्गी नागनासोरुः कुञ्जारण्याधिदेवता । गुञ्जद्भृङ्घनध्वान्सपुञ्जकुञ्जमहर्षिणी ॥ ७६॥ वैकुण्ठीकृतकालिन्दीतटारण्यलतागृहा । निकुञ्जबन्धुः सर्वाङ्गमञ्जुला वञ्जुलालया ॥ ७७॥ वर्शवदरमारङ्गा गङ्गाच्छागुणगर्विता । कीरनासा चक्रवाकस्तनी खञ्जनलोचना ॥ ७८॥ जपाप्रसूनरसना विद्रुमाधरपल्लवा । ग्रीष्मकालहिमस्पर्शा हिमकालोष्णविग्रहा ॥ ७९॥ दामोदरकरस्पर्शश्लथनीविः स्खलद्गतिः । श्लक्ष्णदृष्टिदृडस्नेहा दुग्धमुग्धस्मिताधरा ॥ ८०॥ भक्तप्रेमद्रवच्चित्ता भगवद्भक्तिजीवना । गोविन्दसख्यप्रख्याता दामोदरमणिप्रभा ॥ ८१॥ कृष्णलक्ष्मीभ्रमकरीगोपालफणभृन्मणिः । कृष्णबद्धोल्लसद्वेणी केशवाक्ष्यर्षिताञ्जना ॥ ८२॥ कृष्णारचितपत्रालिः कृष्णदत्ताङ्घ्रियावका । कृष्णोत्तरीयव्यजना कृष्णोत्सङ्गवरासना ॥ ८३॥ भगवत्कौस्तुभादर्शा गोविन्दाधरकज्जला । मानग्रहनमत्कृष्णालिकलग्नाङ्घ्रियावका ॥ ८४॥ कृष्णानिमिषदृक्पीतवदनाम्बुरुहासवा । पूर्णकाममनःकाम्या स्वात्माराममनोरमा ॥ ८५॥ सदातृप्तसदारब्धकेलिर्नित्यहरीहिता । गुहगम्या गुणातीता सद्गुणप्रतिपादिनी ॥ ८६॥ चुम्बनोत्कप्रियस्पृष्टचिबुका चपलेक्षणा । कृष्णमार्जितरत्यन्तमर्मबिन्दुभृदानना ॥ ८७॥ श्रीकान्तस्य पदन्यस्तक्रीडा बिस्रस्तभूषणा । श्रियपादाम्बुजापास्तविन्यस्तमणिनूपुरा ॥ ८८॥ कृष्णार्पितस्वङ्गरागा कृष्णबद्धनगम्बरा । प्रसाधकप्रेष्ठदत्तरसाज्ञापारितोषिका ॥ ८९॥ दन्तकान्तिजितज्योत्स्ना सुधोत्तमरसाधरा । स्वपादपद्मसौभाग्यजितसौगन्धिकाम्बुजा ॥ ९०॥ कल्पद्रुपल्लवानल्पस्मयघ्नकरपल्लवा । वाङ्मूकीकृतगर्वाढ्यशारदाशुकसारिका ॥ ९१॥ कृष्णच्छायासहचरी कृष्णदृष्ट्यास्पदानना । यज्ञपत्नी पूज्यचित्रानन्दसर्वस्वरक्षिणी ॥ ९२॥ पुत्ररञ्जनसम्प्रीतयशोदाविहितादरा । व्रजेश्वरार्पितापत्यनिर्विशेषाङ्कसंस्थितिः ॥ ९३॥ कृष्णास्यार्पितसंयावा राजगोपालभोजिता । प्रीतिपीतप्रीतपीतचेलेषत्पीतपायसा ॥ ९४॥ कृष्णार्पितस्वनेपथ्या कृष्णनेपथ्यधारिणी । ?? अपूर्णा इति श्रीरामनन्दनमयूरेश्वरकृता श्रीराधानामावलिः समाप्ता । * इयनामावलिः कविलिखिता चासम्पूर्णा चोपलभ्यते । नामाप्यस्या आवत्या अस्माभिरेव विषयमवलोच्य प्रकल्पितम् । बहुषु स्थलेष्वस्या मातृका यन्त्रादिसाहाय्येनापि नावगन्तुं शक्येति तत्र दुरूह एवार्थः । इतरत्र तु सुगम एव नाम्नामर्थ इत्युपेक्ष्य व्याख्यानम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Radha Namavali
% File name             : rAdhAnAmAvaliH.itx
% itxtitle              : rAdhAnAmAvaliH (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : rAdhAnAmAvaliH
% Category              : devii, moropanta, nAmAvalI, rAdhA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : rAdhA
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org